________________
सामान्यनीतिः .
१६९
भाति पुंसां चित्ते पराशयः । प्रतिमा मुखचन्द्रस्य कृपाणे ॥ ७१८ ॥ रोगशोकपरीतापबन्धनव्यसनानि च । आत्मायाति दीर्घताम् ॥ ६९७ ॥ अधर्म · बाधते भूयो पराधवृक्षाणां फलान्येतानि देहिनाम् ॥ ७१९ ॥ भूमिदुःखवेगो न तृत्तमम् । पादद्वयं रुजत्याशु शीतस्पर्शी पतावर्थपती बाले वृद्धे तपोनिधौ विदुषि । योषिति मूर्खे न चक्षुषी ॥ ६९८ ॥ यत एवागतो दोषस्तत एव गुरुषु च विदुषा नैवोत्तरं देयम् ॥ ७२० ॥ कटुकं वा निवर्तते । अग्निदग्धस्य विस्फोटशान्तिः स्यादग्निना मधुरं वा प्रस्तुतवाक्यं मनोहारि । वामे गर्दभनादश्चित्तध्रुवम् ॥ ६९९ ॥ बुद्धिमत्त्वाभिमानः को भवेत्प्रज्ञो- प्रीत्यै प्रयाणेषु ॥ ७२१ ॥ अतिपरिचयादवज्ञा संततगमपजीविनाम् । अन्यदीयैरलंकारैर्नाहंकारो विभूषणे ॥७००॥ नादनादरो भवति । लोकः प्रयागवासी कूपे स्नानं समाउत्तमोऽप्यधमस्य स्याद्याञानम्रकरः क्वचित् । कौस्तु- चरति ॥ ७२२ ॥ अतिपरिचयादवज्ञा संततगमनादनाभादीनि रत्नानि ययाचे हरिरम्बुधिम् ॥ ७०१॥ प्रयत्ने दरो भवति । मलये मिल्लपुरंध्री चन्दनतरुकाष्ठमिन्धनं समके केचिदेव स्युः फलभागिनः । क्षीरोदमथना- कुरुते ॥ ७२३ ॥ अतिपरिचयादवज्ञेत्येतद्वाक्यं मृषैव देवरमृतं प्रापि नासुरैः ॥ ७०२ ॥ भोगः परोपतापेन तद्गाति । अतिपरिचितेऽप्यनादौ संसारेऽस्मिन्न जायतेपुंसां दुःखाय न स्थिरः । पानमप्यसृजः क्षिप्रं खपीडायै ऽवज्ञा ॥ ७२४ ॥ अविधेयो भृत्यजनः शठानि मित्राण्यदाजलौकसाम् ॥ ७०३ ॥ नोपभोगपरानर्थान्कोऽपि संचि- यकः स्वामी । अविनयवती च भार्या मस्तकशूलानि नुते चिरम् । आखवः किमलंकारानात्मन्याहृत्य कुर्वते पर
चत्वारि ॥ ७२५ ॥ वैद्यस्तर्कविहीनो निर्लज्जा कुलवधूर्य॥ ७०४ ॥ विवर्णवचनैर्मृत्युगूढोऽप्यन्तः प्रकाशते । इन्ध- |
तिर्मूर्खः । कटके च प्राघुणिको मस्तकशूलानि चत्वारि नान्तरसंस्थैश्च ज्वलत्यग्निः पयःकणैः ॥ ७०५ ॥
॥ ७२६ ॥ शक्तिरहितोऽपि कुप्यति सेवासक्तोऽपि माननिकटस्थं गरीयांसमपि लोको न मन्यते । पवित्रामपि
मुदहति । अधनोऽपि हि कामयते जानाति विधिविडम्बयन्मा न नमस्यन्ति जाह्नवीम् ॥ ७०६ ॥ वजनः
यितुम् ॥ ७२७ ॥ त्यजति भयमकृतपापं सुमित्रमयशः स्वात्मवजन्तुञ्जयते गुणवान्परैः । गोपैर्गोपवदाज्ञायि
प्रमादिनं विद्या । ह्रीः कामिनमलसं श्रीः क्रूरं स्त्री दुर्जनं
लोकः ॥ ७२८ ॥ अनुचितकारम्भः स्वजनविरोधो हरिवो जगत्पतिः ॥ ७०७ ॥ उत्तमस्तोषमायाति तदङ्गं ।
| बलीयसा स्पर्धा । प्रेमदाजनविश्वासो मृत्युद्वाराणि चत्वारि पोष्यते यदि । वृक्षः प्रसीदति प्रायः पादाभ्यङ्गेन
॥ ७२९ ॥ अन्यमुखे दुर्वादो यः प्रियवदने स एव परिन स्वयम् ॥ ७०८ ॥ दुर्भगः स्यात्प्रकृत्या यो विभू
हासः । इतरेन्धनजन्मा यो धूमः सोऽगुरुभवो धूपः ॥७३०॥ त्यापि न तादृशः । गोमयं श्रीनिवासोऽस्ति न तथापि |
अशठमलोभमंजिलं त्यागिनमनुरागिणं विशेषज्ञम् । यदि मनोहरम् ॥ ७०९ ॥ आगच्छदुत्सवो भाति यथैव न |
नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता तत्र ॥ ७३१॥ तथा गतः । हिमांशोरुदयः सायं चकास्ति न तथोषसि |
व्यथयतितरामुपेतः स्वस्थप्रकृतेरवद्यलेशोऽपि । भृशमुद्वि॥ ७१० ॥ संतोषक्षतये पुंसामाकस्मिकधनागमः । सरसां |
जते चक्षुः सक्तेन रजःकणेनापि ॥ ७३२ ॥ शरदि समयसेतुभेदाय वर्षोंधः स च न स्थिरः ॥ ७११॥ संतुष्यत्यु- निशाकरकरशतहततिमिरसंचया रजनी । जलदान्तरितात्तमः स्तुत्या धनेन महताधमः । प्रसीदन्ति जपैर्दवा बलि- कामपि दिवसच्छायां न पूरयति ॥ ७३३ ॥ यत्र न फलिभिभूतविग्रहाः ॥ ७१२ ॥ स्वजातीयविधाताय माहात्म्यं
तास्तरवो विकसितसरसीरुहाः सरस्यो वा । नच सज्जनाः दृश्यते नृणाम् । श्येनो विहंगमानेव हिनस्ति न भुज- स देशी गच्छतु निधनं श्मशानसमः ॥ ७३४ ॥ गुणमधिगमान् ॥७१३॥ गुरुं प्रयोजनोद्देशादर्जयन्ति न भक्तितः ।।
गतमपि धनवानचिरान्नाशयति रक्षति दरिद्रः । मजयति दुग्धदात्रीति गौतेंहे पोष्यते न तु धर्मतः ॥ ७१४ ॥
रज्जुमम्भसि पूर्णः कुम्भो न खलु तुच्छः ॥ ७३५ ॥ गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः अबुधा अजंगमा अपि कयापि गत्या परं पदमवाप्ताः । स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥ ७१५ ॥ बहुभिर्मूर्ख- मत्रिण इति कीर्त्यन्ते नर्यबलगुटिका इव जनेन ॥ ७३६॥ संघातैरन्योन्यं पशुवृत्तिभिः । प्रच्छाद्यन्ते गुणाः सर्वे मेघै- स्वल्पा इति रामबलैर्ये न्यस्ता नाशये पयोराशेः । ते शैलाः रिव दिवाकरः ॥ ७१६ ॥ मनागनभ्यावृत्त्या वा कामं स्थितिमन्तो हन्त लघिम्नैव बहुमानः ॥ ७३७ ॥ यत्रार्जवेन क्षाम्यतु यः क्षमी । क्रियासमभिहारेण विराध्यन्तं क्षमेत कः ॥ ७१७ ॥ कामाय स्पृहयत्यात्मा संयतोऽपि मनी
१ मलयपर्वते. २ भिल्लस्त्री. ३ आगन्तुकः. ४ स्त्रीषु विश्वास..
|५ दुष्टभाषणम्. ६ काष्ठम्. ७ सरलम्. ८ दानशीलम् . .षिणः । वीथीनियमितोऽप्युक्षा शष्पमासाद्य धावति ! ९ लघुनींचो वा. १० 'चतुरङ्गा'ख्यकीडनकस्य पाशा
२२ सु.र. भां.