SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६८ सुभाषितरत्नभाण्डागारम् [३ प्रकरणम् सुसंदिग्धस्य भक्तस्य दन्तस्य चलितस्य च । अमात्यस्य च संपद्यास्त परैः साकं विपदि स्वजनैर्जडः । जम्भत्यम्भोदुष्टस्य मूलादुद्धरणं वरम् ॥ ६५४ ॥ दीर्घशृङ्गमनडाहं रुहे भृङ्गः शुष्यत्युदकशैवलैः ॥ ६७६ ॥ नीचावमानरण्डां च बहुभाषिणीम् । शूद्रमक्षरसंयुक्तं दूरतः परिवर्जयेत् मलिनां यो भुङ्क्ते संपदं पुमान् । लशुनाक्तां स ॥ ६५५ ॥ सिद्धं मन्त्रौषधं धर्म गृहच्छिद्रं च मैथुनम् । कर्पूरचर्ची वितनुते तनौ ॥ ६७७ ॥ व्यसनानन्तरं सौख्यं कुभुक्तिं कुश्रुतं चैव वचनं न प्रकाशयेत् ॥ ६५६॥ स्वल्पमप्यधिकं भवेत् । काषायरसमाखाद्य स्वाद्वतीवाम्बु धनेषु जीवितव्येषु स्त्रीषु भोजनवृत्तिषु । अतृप्ता मानवाः सर्वे विन्दते ॥ ६७८ ॥ गुणानामन्तरं प्रायस्तज्ज्ञो जानाति याता यास्यन्ति यान्ति च ॥६५७॥ सौहार्दस्वर्णरेखाणामुच्चा- नेतरः । मालतीमल्लिकामोदं प्राणं वेत्ति न लोचनम् वचभिदाजुषाम् । परोक्षमिति कोऽप्यस्ति परीक्षानिकषोपलः ॥ ६७९ ॥ प्रभूतवयसः पुंसो धियः पाकः प्रवर्तते । ॥ ६५८ ॥ परापकारनिरतैर्दुर्जनः सह संगतिः । वदामि जीर्णस्य चन्दनतरोरामोद उपजायते ॥ ६८० ॥ धनाभवतस्तत्त्वं न विधेया कदाचन ॥ ६५९ ॥ नरत्वं दुर्लभं गमेऽधिकं पुंसां लोभमभ्येति मानसम् । निदाघकाले लोके विद्या तत्र सुदुर्लभा । कवित्वं दुर्लभं तत्र शक्तिस्तत्र प्रालेयः प्रायः शैत्यं वहत्यलम् ॥ ६८१ ॥ सहजोऽपि सुदुर्लभा ॥ ६६० ॥ वारिजेनेव सरसी शशिनेव निशी- गुणः पुंसां साधुवादेन वर्धते । कामं सुरसलेपेन कान्ति थिनी । यौवनेनेव वनिता नयेन श्रीमनोहरा ॥ ६६१॥ वहति काञ्चनम् ॥ ६८२ ॥ निन्दां यः कुरुते दानं वित्तादृतं वाचः कीर्तिधर्मों तथायुषः । परोपकरणं साधोस्तथा खं दूषयत्यसी । वे भूतिं यस्त्यजेदुञ्चैकायावसारात्सारमाहरेत् ॥ ६६२ ॥ श्रुतं कृतधियां सङ्गा- मूर्ध्नि तस्यैव सा पतेत् ॥ ६८३ ॥ शुभं वाप्यशुभं जायते विनयः श्रुतात् । लोकानुरागो विनयान्न किं लोका- कर्म फलकालमपेक्षते । शरद्येव फलत्याशु शालिन नुरागतः ॥ ६६३ ॥ किमाराध्यं सदा पुण्य कश्च सेव्यः सुरभी क्वचित् ॥ ६८४ ॥ भोगेच्छा नोपभोगेन सदागमः । को ध्येयो भगवान्विष्णुः किं काम्यं परमं | भोगिनां जातु शाम्यति । लवणेनान्तरालेन तृष्णा पदम् ॥ ६६४ ॥ एकामिषाभिलाषो हि बीजं वैरमहातरोः । प्रत्युत जायते ॥ ६८५ ॥ दुर्लभोऽप्युत्तमः प्रायः तिलोत्तमाभिलाषो हि यथा सुन्दोपसुन्दयोः ॥ ६६५ ॥ खजातीयेन लभ्यते । कर्णकोटरगं वारि वारिणेवावकृष्यते आचान्तकान्तिरुन्निद्रेर्मयूखैरहिमत्विषः । धूसरापि कला ॥ ६८६ ॥ जन्तोर्निरुपभोगस्य दृश्यते भुवि रूक्षता । चान्द्री किं न बध्नाति लोचनम् ॥ ६६६ ॥ हेतुर्नैसर्गिकः वाताशिनो द्विजिह्वत्वं विहितं पश्य वेधसा ॥ ६८७ ॥ कोऽपि प्रीतेर्यद्धि न वर्तते । मालती मधुराऽस्तीति मधुपः आकारः कारणं जन्तोदौर्जिन्यस्य न जायते । कालकूटः केन शिक्ष्यते ॥ ६६७ ॥ देवे तीर्थे द्विजे मन्त्रे दैवज्ञे भेषजे सुधासिन्धोः प्राणिनां प्राणहारकः ॥ ६८८ ॥ न गुरौ । यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥६६८॥ व्याप्तिरेषा गुणिनो गुणवाञ्जायते ध्रुवम् । चन्दनोऽनलसंन माता शपते पुत्रं न दोषं लभते मही । न हिंसां दग्धो न भस्म सुरभि क्वचित् ॥ ६८९ ॥ कार्यापेक्षी कुरुते साधुन देवः सृष्टिनाशकः ॥ ६६९ ॥ प्रायः जनः प्रायः प्रीतिमाविष्करोत्यलम् । लोभार्थी शौण्डिकः सन्त्युपदेशार्हा धीमन्तो न जडाशयाः । तिलाः कुसुम शष्पैमेषं पुष्णाति पेशलैः ॥ ६९० ॥ दुर्जनो जीयते सौगन्ध्ययाहिनो न यवाः क्वचित् ॥ ६७० ॥ संस्थितस्य युक्त्या विग्रहेण न धीमता । निपात्यते महावृक्षस्तगुणोत्कर्षः प्रायः प्रस्फुरति स्फुटम् । दग्धस्यागुरुखण्डस्य त्समीपक्षितिक्षयात् ॥ ६९१ ॥ स्वभावसुन्दरं वस्तु न संस्कारमपेक्षते । मुक्तारत्नस्य शाणाश्मघर्षणं नोपयुज्यते स्कारीभवति सौरभम् ॥ ६७१ ॥ उपकर्तुं यथा स्वल्पः ॥ ६९२ ॥ येनात्मा पण्यतां नीतः स एवान्विष्यते समर्थो न तथा महान् । प्रायः कूपस्तृषां हन्ति | जनैः । हस्ती हेमसहस्रेण क्रीयते न मृगाधिपः । सततं न तु वारिधिः ॥ ६७२ ॥ जडे प्रभवति प्रायो दुःखं बिभ्रति साधवः । शीतांशावुदिते पद्माः संकोचं ॥ ६९३ ॥ विक्रीतं निजमात्मानं वगैः संस्कुरुते जडः । | परेभ्यः स्वशरीरस्य के वा भूषां वितन्वते ॥ ६९४ ॥ यान्ति वारिणि ॥ ६७३ ॥ कश्चित्कस्यचिदेव स्यात्सु असंभवगुणस्तुत्या जायते स्वात्मनस्रपा । कर्णिकार हृद्विसम्भभाजनम् । पद्मं विकासयत्यर्कः संकोचयति कैरवम् ॥ ६७४ ॥ ईश्वराः पिशुनान्शश्वद्विभ्रतीति किमद्भु सुगन्धीति वदन्को नोपहास्यते ॥ ६९५ ॥ तटस्थैः तम् । प्रायो निधय एवाहीन्द्विजिह्वान्दधतेतराम् ॥ ६७५ ॥ ख्यापिताश्चेतो विशन्ति गुणिनां गुणाः । उत्कोचितानां पद्मानां गन्धो वायुभिराहृतः ॥ ६९६ ॥ निजाशयवदा१ पराभिप्रायः. , ... १सुराविक्रयकर्ता. २'पांगारा' इत्याख्यवृक्षविशेषस्य पुष्पम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy