________________
सामान्यनीतिः
१६७
यान्न चान्यायेन पृच्छतः । जानन्नपि हि मेधावी जडवल्लोक | वासो न कर्तव्यः कदाचन । घटी पिबति पानीयं ताज्यते आचरेत् ॥ ६१० ॥ धर्मार्थो यत्र न स्यातां शुश्रूषा वापि झल्लरी यथा ॥ ६३२ ॥ तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य तद्विधा । तत्र विद्या न वक्तव्या शुभं बीजमिवोपरे जीवितम् । जिताक्षस्य तृणं नारी निःस्पृहस्स तृणं जगत् ॥ ६११ ॥ विद्ययैव समं काम मर्तव्यं ब्रह्मवादिना । आप- ॥ ६३३ ॥ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ॥ ६१२॥ सावित्री- थप्रतिपन्नस्य न्याय्यं भवति शासनम् ॥ ६३४ ॥ मनसैव मात्रसारोऽपि वरं विप्रः सुयन्त्रितः । नायन्त्रितश्चतुर्वेदः कृतं पापं न शरीरकृतं कृतम् । येनैवालिङ्गिन्ता कान्ता तेनेसर्वाशी सर्व विक्रयी ॥ ६१३ ॥ न हायनैन पलितैर्न वालिङ्गिता सुता ॥ ६३५ ॥ भिन्ने चित्ते कुतः प्रीतिः वित्तेन न बन्धुभिः । ऋषयश्चक्रिरे धर्म योऽनूचानः स नो स्याद्वा प्रीतिः कुतः सुखम् । त्वं च स्मरसि तं पुत्रं पुच्छमहान् ॥ ६१४ ॥ नारंतुदः स्यादातॊऽपि न परद्रोहकर्मभिः। च्छेदं स्मराम्यहम् ॥ ६३६ ॥ मक्षिका व्रणमिच्छन्ति धनययाऽस्योद्विजते वाचा नालोक्यां तामुदीरयेत् ॥ ६१५ ॥ मिच्छन्ति पार्थिवाः । नीचाः कलहमिच्छन्ति शान्तियथा खनन्खनित्रेण नरो वार्यधिगच्छति । तथा गुरुगतां मिच्छन्ति साधवः ॥ ६३७ ॥ हस्ती चाङ्कुशहस्तेन कशाविद्यां शुश्रूषुरधिगच्छति ॥ ६१६ ॥ यं मातापितरौ क्लेशं हस्तेन वाजिनः । शृङ्गी लगुडहस्तेन खड्गहस्तेन दुर्जनः सहेते संभवे नृणाम् । न तस्य निष्कृतिः शक्या क वर्ष- ॥ ६३८ ॥ देशानुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः। शतैरपि ॥ ६१७ ॥ पित्रोनित्यं प्रियं कुर्यादाचार्यस्य च तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः॥ ६३९॥ सर्वदा । तेषु हि त्रिषु तुष्टेषु तपः सर्व समाप्यते ॥ ६१८ ॥ वाग्वादमर्थसंबन्धं परोक्षे वारदर्शनम् । यदीच्छेद्विपुलां श्रद्दधानः शुभां विद्यामाददीतावरादपि । अन्त्यादपि परं धर्म प्रीति त्रीणि तत्र न कारयेत् ॥ ६४० ॥ अर्थानामर्जनं स्त्रीरत्नं दुष्कुलादपि ॥ ६१९ ॥ यद्यत्परवशं कर्म तत्तद्य- काय वधनं रक्षणं तथा । भक्ष्यमाणो निरादायः सुमेरुरपि नन वर्जयेत् । यद्यदात्मवशं तु स्यात्तत्सत्सेवेत यवतः हीयते ॥ ६४१ ॥ आपदर्थ धनं रक्षेन्महतां कुत आपदः । ॥ ६२० ॥ यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः । कदाचित्कुपितो देवः संचितं चापि नश्यति ॥ ६४२ ॥ तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ ६२१॥ न युध्यन्ति पशवः सर्वे पठन्ति शुकसारिकाः । दातुं जानाति द्रव्याणामविज्ञाय विधिं धर्म्य प्रतिग्रहेत् । प्रातः प्रतिग्रहं यो वित्तं स शूरः स च पण्डितः ॥ ६४३ ॥ नदीतीरेषु कुर्यादवसीदन्नपि क्षुधा ॥ ६२२ ॥ सर्वेषामेव शौचाना- ये वृक्षा यस्य नारी निरङ्कुशा । मब्रिहीनो भवेदाजा तस्य मर्थशौचं परं स्मृतम् । योऽर्थे शुचिः स हि शुचिर्न मृद्वा- राज्यं विनश्यति ॥ ६४४ ॥ गुणं पृच्छख मा रूपं शीलं रिशुचिः शुचिः ॥ ६२३ ॥ नास्ति विद्यासमं चक्षुर्नास्ति | पृच्छस्व मा कुलम् । सिद्धिं पृच्छस्व मा विद्यां भोगं सत्यसमं तपः । नास्ति रागसमं दुःखं नास्ति त्यागसमं पृच्छख मा धनम् ॥ ६४५ ॥ गुणो भूषयते रूपं शीलं सुखम् ॥ ६२४ ॥ नात्यर्थमर्थितया लुब्धमुद्वेजयेजनम् । भूषयते कुलम् । सिद्धिभूषयते विद्यां भोगो भूषयते धनम् अब्धिर्दत्वाऽश्वरत्नं स्त्रीर्मथ्यमानोऽसृजद्विषम् ॥ ६२५ ॥ ॥६४६ ॥ यस्य न ज्ञायते शीलं कुलं विद्या नरस्य च । कस्तेन न स्थातव्यं न गन्तव्यं क्षणमप्यधमैः सह । पयोऽपि सह विश्वासं पुमान्कुर्याद्विचक्षणः ॥ ६४७॥ का प्रीतिः सह शोण्डिकीहस्ते मंदिरां मन्यते जनः ॥ ६२६॥ अकिंचि- माजारः का प्रीतिरवनीपतौ । गणिकाभिश्च का प्रीतिः का दपि कुर्वाणः सौख्यैदःखान्यपोहति । तत्तस्य किमपि द्रव्यं प्रीतिर्भिक्षुकैः सह ॥ ६४८॥ धीराणां भूषणं विद्या मत्रिणां यो हि यस्य प्रियो जनः ॥ ६२७ ॥ अत्युष्णात्सघृताद
भूषणं नृपः । भूषणं च पतिः स्त्रीणां शीलं सर्वस्य भूषणम् नादच्छिद्राच्चैव वाससः। अपरप्रेष्यभावाच्च भूय इच्छन्पत- ॥ ६४९॥ महानदीप्रतरणं महापुरुषविग्रहम् । महाजनत्यधः ॥ ६२८ ॥ आपदामापतन्तीनां हितोऽप्यायाति विरोधं च दूरतः परिवर्जयेत् ॥ ६५० ॥ नारुहेद्विषमं वृक्ष हेतुताम् । मातृजङ्घव वत्सस्य स्तम्भो भवति बन्धने जीर्णा नावं न चारुहेत् । कूपे नालोकयेत्तोयं न चात्मानं ॥ ६२९ ॥ भवत्येकस्थले जन्म गन्धस्तेषां पृथक्पृथक् ।
विनाशयेत् ॥ ६५१ ॥ संकटे न च गन्तव्यं विषमे न उत्पलस्य मृणालस्य मत्स्यस्य कुमुदस्य च ॥ ६३० ॥
| कदाचन । महापथे न गन्तव्यं गन्तव्यं चात्मनः पथम्
|॥ ६५२ ॥ अनादायी व्ययं कुर्यादसहायी रणप्रियः । तत्र मित्र न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥ ६३१ ॥ सच्छिद्रनिकटे |
आतुरः सर्वभक्षी च नरः शीघ्रं विनश्यति ॥ ६५३ ॥
१ सगर्वस्य. र उन्मार्गवर्तिनः. ३ 'परस्त्री संकटं प्रोकै रण्डा १ सरुभूमौ. २ अपात्रे. ३ मधविक्रयकत्री. ४ मधम् च विषमं पथम् । वेश्या महापथं प्रोक्तं स्वपर्यायः पिता श्रुतः॥'.