SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम् यो भावस्तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी प्रहर्तव्यमभीतवत् ॥ ५०० ॥ सुपूरा स्यात्कुनदिका सुपूरो क्षिप्रमात्मवशं नयेत् ॥ ४७८ ॥ दोषभीतेरनारम्भस्त- मूषकाञ्जलिः । सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति त्कापुरुषलक्षणम् । कैरजीर्णभयात्रातर्भोजनं परिहीयते ॥ ५०१ ॥ अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽप्यरक्षितः । ॥ ४७९ ॥ स्थान एव नियोज्यन्ते भृत्याश्चाभरणानि पैशुन्याद्भिद्यते स्नेहो वाचा भिद्येत कातरः ॥ ५०२ ॥ च । नहि चूडामणिः पादे नूपुरं मूर्ध्नि धार्यते ॥ ४८० ॥ अन्यप्रतापमासाद्य यो दृढत्वं न गच्छति । जातुषाभरणमुकुटे रोपितः काचश्चरणाभरणे मणिः । नहि दोषो मणे- स्येव रूपेणापि हि तस्य किम् ॥ ५०३ ॥ भये वा यदि रस्ति किंतु साधोरविज्ञता ॥ ४८१ ॥ बालादपि ग्रहीतव्यं वा हर्षं संप्राप्ते यो विमर्शयेत् । कृत्यं न कुरुते वेगान्न युक्तमुक्तं मनीषिभिः । रवेरविषये किं न प्रदीपस्य प्रका - स संतापमाप्नुयात् ॥ ५०४ ॥ न वध्यन्ते ह्यविश्वस्ता शनम् ॥ ४८२ ॥ बन्धुस्त्रीभृत्यवर्गस्य बुद्धेः सत्त्वस्य बलिभिर्दुर्बला अपि । विश्वस्तास्त्वेव वध्यन्ते चात्मनः । आपन्निकषपाषाणे नरो जानाति सारताम् दुर्बलैरपि ॥ ५०५ || महामतिरपि प्राज्ञो न विश्वासं व्रजे॥ ४८३ ॥ आपद्युन्मार्गगमने कार्यकालात्ययेषु च । द्रिपौ । विश्वासात्रिदशेन्द्रेण दितेर्गर्भो विदारितः ॥ ५०६ ॥ कल्याणवचनं ब्रूयादपृष्टोऽपि हितो नरः ॥ ४८४ ॥ कुर्व- मत्रिणां भिन्नसंघाने भिषजां सांनिपातिके । कर्मणि व्यज्यते न्नपि व्येा यः प्रियः प्रिय एव सः । अनेकदोषदुष्टोऽपि प्रज्ञा स्वस्थ को वा न पण्डितः ॥ ५०७ || अमृतं शिशिरे कायः कस्य न वल्लभः ॥ ४८५ ॥ अप्रियाण्यपि कुर्वाणो वह्निरमृतं प्रियदर्शनम् । अमृतं राजसंमानममृतं क्षीरभोजनम् यः प्रियः प्रिय एव सः । दग्धमन्दिरसारेऽपि कस्य वहाव ॥ ५०८ ॥ सर्पाणां च खलानां च परद्रव्यापहारिणाम् । नादरः ॥ ४८६ ॥ अप्रियस्यापि पथ्यस्य परिणामः सुखा- अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥ ५०९ ॥ वहः । वक्ता श्रोता च यत्रास्ति रमन्ते तत्र संपदः नाविदग्धः प्रियं ब्रूयात्स्फुटवक्ता न वञ्चकः । निःस्पृहो ॥ ४८७ ॥ न परस्यापराधेन परेषां दण्डमाचरेत् । आत्म- नाधिकारी स्यान्नाकामी मण्डनप्रियः ॥ ५१० ॥ औषधानावगतं कृत्वा बध्नीयात्पूजयेच्च वा ॥ ४८८ ॥ गुणदोषाव- र्थसुमन्त्राणां बुद्धेश्चैव महात्मनाम् । असाध्यं नास्ति लोके निश्चित्य विधिर्न ग्रहनिग्रहे । स्वनाशाय यथा न्यस्तो ऽत्र यद्ब्रह्माण्डस्य मध्यगम् ॥ ५११ ॥ न यस्य चेष्टितं दर्पात्सर्पमुखे करः ॥ ४८९ ॥ पराभवं परिच्छेतुं योग्या विद्यान्न कुलं न पराक्रमम् । न तस्य विश्वसेत्प्राज्ञो यदीच्छेयोग्यं न वेत्ति यः । अस्तीह यस्य विज्ञानं स कृच्छ्रेऽपि न च्छ्रेय आत्मनः ॥ ५९२ ॥ नष्टं मृतमतिक्रान्तं नानुशोचन्ति सीदति ॥ ४९० ॥ ययोरेव समं वित्तं ययोरेव समं बलम् पण्डिताः । पण्डितानां च मूर्खाणां विशेषोऽयं यतः स्मृतः तयोर्विवादो मैत्री वा नोत्तमाधमयोः क्वचित् ॥ ४९१ ॥ ॥ ५९३ ॥ अशोच्यानीह भूतानि यो मूढस्तानि शोचति । बलवानपि निस्तेजाः कस्य नाभिभवास्पदम् । निःशङ्कं दीयते स दुःखे लभते दुःखं द्वावनर्थों निषेवते ॥ ५१४ ॥ स लोकैः पश्य भस्मचये पदम् ॥ ४९२ ॥ बन्धुः को नाम सुहृद्व्यसने यः स्यात्स पुत्रो यस्तु भक्तिमान् । स भृत्यो यो दुष्टानां कुप्येत्को नातियाचितः । को न तृप्यति वित्तेन विवेयेज्ञः सा भार्या यत्र निर्वृतिः ॥ ५१५ ॥ यत्र देशेकुकृत्ये को न पण्डितः ॥ ४९३ ॥ धर्मार्थकामतत्त्वज्ञो ऽथवा स्थाने भोगान्मुक्त्वा स्ववीर्यतः । तस्मिन्विभवहीनो नैकान्तकरुणो भवेत् । नहि हस्तस्थमप्यन्नं क्षमावान्भक्षितुं | यो वसेत्स पुरुषाधमः ॥ ५९६ ॥ येनाहंकारयुक्तेन चिरं क्षमः ॥ ४९४ ॥ क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् । विलसितं पुरा । दीनं वदति तत्रैव यः परेषां स निन्दितः अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ॥ ४९५ ॥ सेवि - ॥ ५१७ ॥ मूर्खीणां पण्डिता द्वेष्या निर्धनानां महाधनाः । तव्यो महावृक्षः फलच्छायासमन्वितः । यदि दैवात्फलं व्रतिनः पापशीलानामसँतीनां कुलस्त्रियः ॥ ५१८ ॥ नास्ति छाया केन निवार्यते ॥ ४९६ ॥ हीनसेवा न कर्तव्या मित्रद्रोही कृतघ्नश्च तथा विश्वासघातकः । ते नरा नरकं कर्तव्यो महदाश्रयः । पयोऽपि शौण्डिकीहस्ते वारुणीत्य - यान्ति यावश्चन्द्रदिवाकरौ ॥ ५१९ ॥ जिह्वालौल्यप्रसक्तानां भिधीयते ॥ ४९७॥ महानप्यल्पतां याति निर्गुणे गुणवि- जलमध्यनिवासिनाम् । अचिन्तितो वधोऽज्ञानां मीनानास्तरः । आधाराधेयभावेन गजेन्द्र इव दर्पणे ॥ ४९८ ॥ मिव जायते ॥ ५२० ॥ व्यसनेध्वेव सर्वेषु यस्य बुद्धिर्न वैद्यानामातुरः श्रेयान्व्यसनी मौनियोगिनाम् । विदुषां हीयते । स तेषां पारमभ्येति तत्प्रभावादसंशयम् ॥ ५२१ ॥ जीवनं मूर्खः सद्वर्णो जीवनं सताम् ॥ ४९९ ॥ तावद्भ- मित्रवान्साधयत्यर्थान्दुःसाध्यानपि वै यतः । तस्मायाद्धि भेतव्यं यावद्भयमनागतम् । आगतं तु भयं वीक्ष्य १ अप्रियाणि २ सुराविक्रयं कुर्वत्या हस्ते. । १६४ १ लाक्षानिर्मितस्य २ कर्तव्याकर्तव्यज्ञानवान्. ३ व्यभिचारिणीनाम् ४ भक्षणलोलुपानाम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy