________________
सामान्यनीतिः -
FAAAAAAAAAAAAAAAAAAD
न्मित्राणि कुर्वीत समानान्येव चात्मनः ॥ ५२२ ॥ अपि यः पृष्टा कुरुते कार्य प्रष्टव्यान्स्वान्हितान्गुरून् । न तस्य संपूर्णतायुक्तः कर्तव्याः सुहृदो बुधैः । नदीशः परिपूर्णा- जायते विघ्नः कस्मिंश्चिदपि कर्मणि ॥ ५४४ ॥ कलहाऽपि चन्द्रोदयमपेक्षते ॥ ५२३ ॥ यो मित्रं कुरुते मूढ तानि हाणि कुवाक्यान्तं च सौहृदम् । कुराजान्तानि
आत्मनोऽसदृशं कुधीः । हीन वाऽप्यधिक वापि हास्यतां राष्ट्राणि ककर्मान्तं यशो नृणाम ॥ ५४५ ॥ कृते प्रतियात्यसी जनः ॥ ५२४ ॥ कारणान्मित्रतां याति कारणा- कृतिं कुर्याद्धिसिते प्रतिहिंसितम् । न तत्र दोषं पश्यामि द्या ति शत्रुताम् । तस्मान्मित्रत्वमेवात्र योज्यं वैरं न दुष्टे दुष्ट समाचरेत् ॥ ५४६ ॥ सर्वहिंसानिवृत्ता ये नराः धीमता ॥ ५२५ ॥ उपकाराच्च लोकानां निमित्तान्मृग- सर्वसहाश्च ये । सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः पक्षिणाम् । भयाल्लोभाच मूर्खाणां मैत्री स्थाद्दर्शनात्सताम् ॥ ५४७ ॥ योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्त॥ ५२६ ॥ यस्य न ज्ञायते वीर्य न कुलं न विचेष्टितम् । रम् । एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ॥ ५४८ ॥ न तेन संगतिं कुर्यादित्युवाच बृहस्पतिः ॥ ५२७ ॥ शनैः- मर्तव्यमिति यदुःखं पुरुषस्योपजायते । शक्यते नानुमानेन शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् । रसायनमिव परेण परिवर्णितुम् ॥ ५४९ ॥ स्वच्छन्दवनजातेन शाकेप्रा हेलया न कदाचन ॥ ५२८ ॥ मृतो दरिद्रः पुरुषो नापि प्रपूर्यते । अस्य दग्धोदरस्यार्थे कः कुर्यात्पातकं मृतं मैथुनमप्रजम् । मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वद- महत् ॥ ५५० ॥ विद्यया विनयावाप्तिः सा चेदविनयावहा। क्षिणः ॥ ५२९॥ गुरोः सुतां मित्रभार्या स्वामिसेवकगे- किं कुर्मः कं प्रति बूमो गैरदायां खमातरि ॥५५१॥ वेधा हिनीम् । यो गच्छति पुमाँल्लोके तमाहुब्रह्मघातिनम् द्वेधा भ्रमं चक्रे कान्तासु कनकेषु च । तासु तेष्वप्यनासक्तः ॥ ५३० ॥ अयशः प्राप्यते येन येन चापगतिर्भवेत् । साक्षागा नराकृतिः ॥ ५५२ ॥ द्विः शरं नाभिसंधत्ते द्विः वर्गाच्च भ्रश्यते येन तत्कर्म न समाचरेत् ॥ ५३१ ॥ यः स्थापयति नाश्रितान् । द्विर्ददाति न चार्थिभ्यो रामो द्विर्नाभितोकेनापि संतोषं कुरुते मन्दधीर्जनः । तस्य भाग्यविहीनस्य भाषते ॥ ५५३ ॥ मुनेरपि वनस्थस्य स्वानि कर्माणि दत्ता श्रीरपि मायते ॥ ५३२ ॥ कृतनिश्चयिनो वन्द्यास्तु- कुर्वतः । तत्रापि संभवन्त्येते मित्रोदासीनशत्रवः ॥ ५५४ ॥ शिमा नोपभुज्यते । चातकः को वराकोऽयं यस्येन्द्रो पञ्चैतानि विलिख्यन्ते गर्भस्थस्यैव देहिनः । आयुः कर्म च 'वारिवाहकः ॥ ५३३॥ तावत्स्यात्सर्वकृत्येषु पुरुषोऽत्र स्वयं विद्या च वित्त निधनमेव च ॥५५५ ॥ नास्ति सत्य प्रभुः । स्त्रीवाक्याङ्कशविक्षुण्णो यावन्नो ध्रियते बलात् द्यूतकारे न शौच वृषलीपतौ । मद्यपे सौहृदं नास्ति ॥ ५३४ ॥ अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम् । धूर्तेषु त्रितयं न हि ॥५५६॥ सर्वसहा ये ऋजवः प्रतिज्ञाअभक्ष्यं मन्यते भक्ष्यं स्त्रीवाक्यप्रेरितो नरः ॥ ५३५ ॥ तार्थपालकाः । परोपकारिणः सेव्या निर्धना अपि ते अमिहोत्रफला वेदाः शीलवृत्तफलं श्रतम् । रतिपुत्रफला जनाः ॥ ५५७ ॥ शरणागतरक्षार्थ स्त्रीगोद्विजहिताय च । दारा दत्तभुक्तफलं धनम् ॥ ५३६ ॥ आपन्नाशाय खाम्यर्थ यस्त्यजेत्प्राणांस्तस्य लोकाः सनातनाः ॥ ५५८ ॥ विबुधैः कर्तव्याः सुहृदोऽमलाः । न तरत्यापदं कश्चिद्योऽत्र कृतघ्नस्य शिशुध्नस्य स्त्रीनस्थ पिशुनस्य च । चतुर्णामपि मित्रविवर्जितः ॥ ५३७ ॥ व्यसनं प्राप्य यो मोहात्केवलं चैतेषां निष्कृतिं नैव शुश्रुमः ॥ ५५९ ॥ परं पलितकायेन परिदेवयेत् । क्रन्दनं वर्धयत्येव तस्यान्तं नाधिगच्छति कर्तव्यः श्रुतसंग्रहः । न तत्र धनिनो यान्ति यत्र यान्ति ॥ ५३८ ॥ केवलं व्यसनस्योक्तं भेषजं नयपण्डितैः । बहुश्रुताः ॥ ५६० ॥ विश्वासप्रतिपन्नानां वश्चने का
छेदसमारम्भो विषादपरिवर्जनम् ॥ ५३९॥ नदीनां विदग्धता। अङ्कमारुह्य सुप्तानां हन्तुः किं नाम पौरुषम् च कुलानां च मुनीनां च महात्मनाम् । परीक्षा न प्रक- ॥ ५६१ ॥ नाजारजः पितृद्वेषी नाजरा भर्तृवैरिणी । र्तव्या स्त्रीणां दुश्चरितस्य च ॥ ५४० ॥ सद्भिः संबोध्य- नालम्पटोऽधिकारी खान्नाकामी भण्डनप्रियः ॥ ५६२ ॥ मानोऽपि दुरात्मा पापपूरुषः । धृष्यमाण इवाङ्गारो निर्म- | अचला कमला कस्य कस्य मित्रं महीपतिः। शरीरं च लत्वं न गच्छति ॥ ५४१ ॥ जनिता चोपेनेता च यश्च स्थिरं कस्स कस्य वश्या वराङ्गना ॥ ५६३ ॥ गर्दभः विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः पैटहो दासी ग्रामण्यः पशवः स्त्रियः । दण्डेनाक्रम्य भुञ्जीस्मृताः ॥ ५४२ ॥ कन्या वरयते रूपं माता वित्तं पिता यान्न ते संमानमाजनम् ॥ ५६४ ॥ बहुभिन विरोद्धव्यं श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः॥५४३॥ दुर्जनैः खजनैरपि । स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपी१ उत्पादक. २ उपनयनकर्ता.
१ विषदायिन्याम्. २ शंकर:. ३ प्रायश्चित्तम्. ४ वाचविशेष:,