SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ सामान्यनीतिः नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः। पृथिवीभूषणं यानां यासु खेदो भयं यतः । तासां किं यन्न दुःखाय विपराजा विद्या सर्वस्य भूषणम् ॥ ३४२॥ लालने बहवो दामिव संपदाम् ॥ ३६५ ॥ दुरासदानरीनुग्रान्धृतेर्विश्वासदोषास्ताडने बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च ताड- जन्मनः । भोगान्मोगानिवाहेयानध्यास्यापन्न दुर्लभा ॥३६६॥ येन्न तु लालयेत् ॥ ३४३ ॥ दूरतः शोभते मूल् लम्बशाट- नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते । आसक्तास्तापटावृतः । तावच्च शोभते मूर्यो यावत्किंचिन्न भाषते स्वमी मूढा वामशीला हि जन्तवः ॥ ३६७ ॥ कोऽपवादः ॥ ३४४ ॥ सकृदुष्टं च मित्रं यः पुनः संधातुमिच्छति । स स्तुतिपदे यदशीलेषु चञ्चलाः । साधुवृत्तानपि क्षुद्रा विक्षिमृत्यमुपगृह्णाति गर्भमश्वतरी यथा ॥ ३४५॥ न कशिक- पन्त्यव संपदः ॥ ३६८ ॥ कृतवानन्यदेहेषु कर्ता च विधुरं स्य चिन्मित्रं न कश्चित्कस्यचिद्रिपुः । कारणेन हि जायन्ते मि- मनः । अप्रियैरिव संथोगो विप्रयोगः प्रियैः सह ॥ ३६९॥ त्राणि रिपवस्तथा ॥ ३४६ ॥ हस्ती हस्तसहस्रेण शतहस्तेन शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः । विप्रलम्भोऽपि वाजिनः । शृङ्गिणो दशहस्तेन स्थानत्यागेन दुर्जनः॥३४७॥ लाभाय सति प्रियसमागमे ॥ ३७० ॥ तदा रम्याण्यरआपदथ धनं रक्षेदारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षे- म्याणि प्रियाः शल्यं तदासवः । तदैकाकी सबन्धुः सन्निष्टेन द्दारैरपि धनैरपि ॥ ३४८॥ परदारान्परद्रव्यं परीवादं परस्य रहितो यदा ॥ ३७१॥ युक्तः प्रमाद्यसि हितादपेतः परितच । परीहासं गुरोः स्थाने चापल्यं च विवर्जयेत् ॥३४९॥ प्यसे । यदि नेष्टात्मनः पीडा मा सजि भवता जने ॥३७२॥ जन्मिनोऽस्य स्थिति विद्वाल्लक्ष्मीमिव चलाचलाम् । भवान्मा अप्रगल्भस्य या विद्या कृपणस्य च यद्धनम् । यच्च बाहुबलं | भीरोयर्थमेतत्रयं भुवि ॥ ३५० ॥ शरीरनिरपेक्षस्य दक्षस्य | स्म वधीच्याय्यं न्यायाधारा हि साधवः ॥ ३७३ ॥ अविव्यवसायिनः । बुद्धिप्रारब्धकार्यस्य नास्ति किंचन दुष्करम् | ज्ञातप्रबन्धस्य वचो वाचस्पतेरिव । बजत्यफलतामेव नय॥ ३५१ ॥ असूयया हतेनैव पूर्वोपायोद्यमैरपि । कर्तृणां द्रुह इवेहितम् ॥ ३७४ ॥ कर्मायत्तं फलं पुंसां बुद्धिः कर्मागृह्यते संपत्सुहृद्भिर्मनिभिस्तथा ॥ ३५२ ॥ अतिदाक्षिण्य- | नुसारिणी । तथापि सुधिया भाव्यं सुविचार्येव कुर्वता युक्तानां शङ्कितानां पदे पदे । परापवादभीरूणां दूरतो | | ॥ ३७५ ॥ मनसा चिन्तितं कर्म वचसा न प्रकाशयेत् । यान्ति संपदः ॥ ३५३ ॥ आदानस्य प्रदानस्य कर्तव्यस्य | अन्यलक्षितकार्यस्य यतः सिद्धिन जायते ॥ ३७६ ॥ कुदेशं च कर्मणः । क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् |च कुवृत्तिं च कुभायो कुनदी तथा । कुद्रव्यं च कुभोज्यं ॥ ३५४ ॥ न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । च वर्जयेत्तु विचक्षणः ॥ ३७७ ॥ अस्ति पुत्रो वशे यस्य एतदेव हि पाण्डित्यं न स्वल्पाद्भरिनाशनम् ॥ ३५५॥ भृत्यो भार्या तथैव च । अभावे सति संतोषः स्वर्गस्थोऽसौ अफलानि दुरन्तानि समव्ययफलानि च । अशक्यानि च महीतले ॥ ३७८ ॥ माता यस्य गृहे नास्ति भार्या चाप्रिवस्तूनि नारभेत विचक्षणः ॥ ३५६॥ किं न मे स्यादिदं यवादिनी । अरण्य तेन गन्तव्यं यथारण्यं तथा गृहम् कृत्वा किं नु मे स्यादर्वतः । इति संचिन्त्य मनसा प्राज्ञः ॥ ३७९॥ कोकिलानां स्वरो रूप नारीरूप पतिव्रतम् । कुर्वीत वा न वा ॥ ३५७ ॥ 'देहे पातिनि का रक्षा यशो | विद्या रूपं कुरूपाणां क्षमा रूपं तपखिनाम् ॥ ३८० ॥ रक्ष्यमपातवत् । नरः पतितकायोऽपि यशःकायेन जीवति अविध जीवनं शून्यं दिक्शून्या चेदबान्धवा । पुत्रहीनं गृहं ॥ ३५८ ॥ निमेषमात्रमपि ते वयो गच्छन्न तिष्ठति । शून्यं सर्वशून्या दरिद्रता ॥ ३८१ ॥ अदाता वंशदोषेण तस्माद्देहेष्वनित्येषु कीर्तिमेकामुपार्जय ॥ ३५९ ॥ बुधाग्रे न कर्मदोषाद्दरिद्रता । उन्मादो मातृदोषेण पितृदोषेण मूर्खता गुणान्यात्साधु वेत्ति यतः स्वयम् । मूर्खाग्रेऽपि च न ॥ ३८२ ॥ अतिदर्प हता लङ्का ह्यतिमाने च कौरवाः । ब्रूयाद्बुधप्रोक्तं न वेत्ति सः ॥ ३६० ॥ यावत्स्वस्थमिदं देहं अतिदाने बलिबद्धः सर्वमत्यन्तगर्हितम् ॥ ३८३ ॥ वस्त्रयावन्मृत्युश्च दूरतः । तावदात्महितं कुर्यात्प्राणान्ते किं करि- हीनस्त्वलंकारो घृतहीनं च भोजनम् । स्तनहीना च या नारी प्यसि ॥ ३६१॥ यः करोति वधोदको निःश्रेयसकरीः विद्याहीनं च जीवनम् ॥ ३८४ ॥ पुत्रप्रयोजना दाराः पुत्रः क्रियाः । ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः | पिण्डप्रयोजनः । हितप्रयोजनं मित्रं धनं सर्वप्रयोजनम् ॥ ३६२ ॥ मूलं दोषस्य हिंसादेरर्थकामौ म मा मुषः । ॥ ३८५॥ दुर्लभं संस्कृतं वाक्यं दुर्लभः क्षेमकृत्सुतः । दुर्लभा तौ हि तत्त्वावबोधस्स दुरुच्छेदावुपप्लवौ ॥ ३६३ ॥ अभि- | सदृशी भार्या दुर्लभः स्वजनः प्रियः ॥ ३८६ ॥ अशोच्यो द्रोहेण भूतानामर्जयन्गत्वरीः श्रियः । उदन्वानिव सिन्धू- निर्धनः प्राज्ञोऽशोच्यः पण्डितबान्धवः । अशोच्या विधवा नामापदामेति पात्रताम् ॥ ३६४ ॥ या गम्याः सत्सहा- | नारी पुत्रपौत्रप्रतिष्ठिता ॥ ३८७॥ अविद्यः पुरुषः शोच्यः २१ सु.र. भां.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy