________________
सुभाषितरत्नभाण्डागारम्
[३ प्रकरणम्
-
- wwwwwwwwwwwwwwwwwwwwwwwwww
-
~~~
~-
~~-
~~-~
रेण नाहारे न च मैथुने ॥ २९७ ॥ अतिदूरपथश्रान्ता- विद्या अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्रममिश्छायां यान्ति च शीतलाम् । शीतलाश्च पुनर्यान्ति का त्रस्य कुतः सुखम् ॥ ३२० ॥ अनर्घ्यमपि माणिक्यं हेमाकस्य परिदेवना ॥ २९८ ॥ अपमानं पुरस्कृत्य मानं श्रयमपेक्षते । अनाश्रया न शोभन्ते पण्डिता वनिता लताः कृत्वा च पृष्ठतः । स्वकार्यमुद्धरेत्प्राज्ञः कार्यध्वंसो हि मूर्खता ॥ ३२१ ॥ विप्रार्थेषु धनक्षीणं स्वदारगतयौवनम् । स्वामि॥ २९९ ॥ कृतस्य करणं नास्ति मृतस्य मरणं तथा । कार्य हतप्राणमन्ते तिष्ठति माधवः ॥ ३२२ ॥ न विश्वसेगतस्य शोचनं नास्ति ह्येतद्वेदविदां मतम् ॥ ३०० ॥ दमित्रस्य मित्रस्यापि न विश्वसेत् । कदाचित्कुपितं मित्रं नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि । कुशकण्टक- सर्व गुह्यं प्रकाशयेत् ॥ ३२३ ॥ अभ्रच्छाया तृणाग्निश्च विद्धोऽपि प्राप्तकालो न जीवति ॥ ३०१ ॥ निमग्नस्य पयो- खले प्रीतिः स्थले जलम् । वेश्यासक्तिः कुमित्रं च षडेते राशौ पर्वतात्पतितस्य च । तक्षकेणापि दष्टस्य आयुर्मर्माणि बुद्बुदोपमाः ॥ ३२४ ॥ प्रमदा मदिरा लक्ष्मीविज्ञेया त्रिविरक्षति ॥ ३०२ ॥ नानृषिः कुरुते काव्यं नारुद्रः क्रम- धा सुरा । दृष्ट्वैवोन्मादयत्येका पीता चान्यातिसंचयात् पाठकः । नादेवांशो ददात्यन्न नाविष्णुः पृथिवीपतिः ॥ ३२५ ॥ राजपत्नी गुरोः पत्नी भ्रातृपत्नी तथैव च । ॥३०३ ॥ कवयः किं न पश्यन्ति किं न भक्षन्ति पत्नीमाता स्वमाता च पञ्चता मातरः स्मृताः ॥ ३२६ ॥ घायसाः । मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः इक्षुदण्डास्तिलाः शूद्राः कामिनी हेम मेदिनी । दधि चन्दन॥३०४ ॥ वह्निज्वालेव गृहिणी रक्षणीया प्रयत्नतः । ताम्बूले मर्दनं गुणवर्धनम् ॥ ३२७ ॥ पराधीनं वृथा जन्म वृद्धिक्षयविकाराभ्यां स्वाश्रयक्षेममिच्छता ॥ ३०५ ॥ परस्त्रीषु वृथा सुखम् । परगेहे वृथा. लक्ष्मीविद्या या पुस्तददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुते के वृथा ॥ ३२८ ॥ असंमाने तपोवृद्धिः संमानाच्च तपःभोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ ३०६ ॥ अस्थिरं क्षयः पूजया । पुण्यहानिः स्यान्निन्दया सद्गतिर्भवेत् जीवितं लोके अस्थिरे धनयौवने । अस्थिरा पुत्रदाराश्च ॥ ३२९ ॥ ध्यानशस्त्रं बकानां च वेश्यानां मोहशस्त्रकम् । धर्मः कीर्तिर्द्वयं स्थिरम् ॥ ३०७ ॥ लालयेत्पश्च वर्षाणि दश | साधुत्वशस्त्रं मैन्दानां परप्राणार्थहारकम् ॥ ३३० ॥ वर्षाणि ताडयेत् । प्राप्ते तु पोडशे वर्षे पुत्र मित्रवदाचरेत् ललितान्तानि गीतानि प्रसूतान्तं च यौवनम् । ॥ ३०८ ॥ गणेशः स्तौति मार्जारं स्ववाहस्याभिरक्षणे । विशाखान्ता मेघमाला तक्रान्तं खलु भोजनम् ॥ ३३१॥ महानपि प्रसङ्गेन नीचं सेवितुमिच्छति ॥ ३०९ ॥ श्यामा धातुः परीक्षा दुर्भिक्षे त्रीपरीक्षा च निर्धने । युद्धे शूरमन्थरगामिन्यः पीनोन्नतपयोधराः। महिष्यश्च महिष्यश्च | परीक्षा च मृत्योरत्यन्तमापदि ॥ ३३२ ॥ अन्यमाश्रयते सन्ति पुण्यवतां गृहे ॥ ३१० ॥ पदे पदे च रत्नानि | लक्ष्मीस्त्वन्यमन्यं च मेदिनी । अनन्यगामिनी पुंसां कीर्तियोजमे रसकूपिका । भाग्यहीना न पश्यन्ति बहुरत्ना वसुं- रेका पतिव्रता ॥ ३३३ ॥ न कालः खड्गमुद्यम्य शिरः धरा ॥ ३११ ॥ राजा वेश्या यमो वह्निः प्राघूर्णा बालया- कृन्तति कस्यचित् । कालस्य बलमेतावद्विपरीतार्थदर्शनम् चकौ । परदुःखं न जानाति ह्यष्टमो ग्रामकण्टकः ॥ ३१२॥ ॥ ३३४ ॥ जानन्नपि जनो दैवात्प्रकरोति विगर्हितम् । न क्रोधो मूलमनर्थानां क्रोधः संसारबन्धनम् । धर्मक्षयकरः कर्म गर्हितं लोके कस्यचिद्रोचते कृतम् ॥ ३३५ ॥ सद्भावेन क्रोधस्तस्मात्क्रोधं विवर्जयेत् ॥ ३१३ ॥ प्रेम सत्यं तयोरेव जयेन्मित्रं सद्भावेन च बान्धवान् । स्त्रीभृत्यान्दानमानाभ्यां ययोर्योगवियोगयोः । वत्सरा वासरीयन्ति वासरीयन्ति दाक्षिण्येनेतरं जनम् ॥ ३३६ ॥ संतोषस्त्रिषु कर्तव्यः स्ववत्सराः ॥३१४॥ किं धनेन कुबेरस्य सुभाषितगुणेन किम् । दारे भोजने धने । त्रिषु चैव न कर्तव्यो दाने तपसि पाठने वाचस्पतेश्च दीपेन रवेः सिन्धोश्च बिन्दुना ॥ ३१५॥ ॥ ३३७ ॥ न पुत्रात्परमो लाभो न भार्यायाः परं सुखम् । मधुना सिञ्चयेन्निम्ब निम्बः किं मधुरायते । जातिस्वभाव- न धर्मात्परमं मित्रं नानृतात्पातकं परम् ॥ ३३८ ॥ ज्यादोषोऽयं कटकत्वं न मुञ्चति ॥ ३१६ ॥ कर्तव्यमेव कर्त- यांसमपि शीलेन विहीनं नैव पूजयेत् । अपि शूद्रं च व्यं प्राणैः कण्ठगतैरपि । अकर्तव्यं न कर्तव्यं प्राणैः कण्ठ- धर्म सद्वृत्तमभिपूजयेत् ॥ ३३९॥ शत्रोरपि गुणा वाच्या गतैरपि ॥ ३१७ ॥ अग्निहोत्रं गृहं क्षेत्रं मित्रं भार्या सुतं दोषा वाच्या गुरोरपि । सर्वदा सर्वयत्नेन पुत्रे शिष्यवदाशिशुम् । रिक्तपाणिर्न पश्येत राजानं देवतां गुरुम् ॥३१८॥ चरेत् ॥ ३४० ॥ सुकुले योजयेत्कन्यां पुत्रं विद्यासु उत्तमं स्वार्जितं भुक्तं मध्यमं पितुरर्जितम् । कनिष्ठं योजयेत् । व्यसने योजयेच्छत्रुमिष्टं धर्मेण योजयेत् ॥३४१॥ भ्रातृवित्तं च स्त्रीवित्तमधमाधमम् ॥३१९ ॥ अलसस्य कुतो १ वरिष्ठम्.