________________
सामान्यनीति
१५९
लखं पाण्डित्यं मित्रसंग्रहः । अचोरहरणीयानि पञ्चैतान्यक्षयो | शुक्लेन कर्मणा । न कल्पमपि कृष्णेन लोकद्वयविरोधिना निधिः ॥ २५३ ॥ मातृवत्परदाराणि परद्रव्याणि लोष्टवत् । ॥ २७६ ॥ गते शोको न कर्तव्यो भविष्यं नैव चिन्त
आत्मवत्सर्वभूतानि यः पश्यति स पश्यति ॥ २५४ ॥ येत् । वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥ २७७ ॥ धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्त- | स्वभावेन हि तुष्यन्ति देवाः सत्पुरुषाः पिता । ज्ञातयनस्येव तस्य जन्म निरर्थकम् ॥ २५५ ॥ स जीवति गुणा स्त्वन्नपानेन वाक्प्रदानेन पण्डिताः ॥ २७८ ॥ नराणां यस्य धर्मो यस्य स जीवति । गुणधर्मविहीनो यो निष्फलं नापितो धूर्तः पक्षिणां चैव वायसः । चतुष्पदां शृगालस्तु तस्य जीवितम् ॥ २५६ ॥ गुरुशुश्रूषया विद्या पुष्कलेन स्वेच्छाचारी तपस्विनाम् ॥ २७९ ॥ चाण्डालः पक्षिणां धनेन वा । अथवा विद्यया विद्या चतुर्थी नोपलभ्यते ॥२५७॥ काकः पशूनां चैव कुक्कुरः । कोपो मुनीनां चाण्डालःषट्पदः पुष्पमध्यस्थो यथा सारं समुद्धरेत् । तथा सर्वेषु चाण्डालः सर्वनिन्दकः ॥ २८० ॥ भ्रमत्संपूज्यते चक्रं भ्रमशास्त्रेषु सारं गृह्णन्ति पण्डिताः ॥ २५८ ॥ गुणान्भूषयते संपूज्यते द्विजः । भ्रमन्संपूज्यते राजा स्त्री भ्रमन्ती रूपं शीलं भूषयते कुलम् । सिद्धिभूषयते विद्यां भोगो विनश्यति ॥ २८१ ॥ न पश्यति च जन्मान्धः कामान्धो भूषयते धनम् ॥ २५९ ॥ अगुणस्य हतं रूपमशीलस्य ।
| नैव पश्यति । न पश्यति मदोन्मत्तो ह्यर्थी दोषं न पश्यति हतं कुलम् । असिद्धेस्तु हता विद्या अभोगस्य हतं धनम् |
| ॥ २८२ ॥ स्वयं कर्म करोत्यात्मा स्वयं तत्फलमश्नुते । ॥ २६० ॥ दिवा पश्यति नोलूकः काको नक्तं न पश्यति । स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते ॥ २८३ ॥ अपूर्वः कोऽपि कामान्धो दिवा नक्तं न पश्यति ॥ २६१॥ खड्गमूलं भवेद्राज्यमत्रीमूलं स्थिरं भवेत् । प्रजामूलं भवेयौवनं धनसंपत्तिः प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय | दर्था वैरमूलं विनश्यति ॥ २८४ ॥ ऋणकर्ता पिता किमु यत्र चतुष्टयम् ॥२६२॥ मुख्यमेकं पुरस्कृत्य शून्या- शत्रुर्माता च व्यभिचारिणी । अविनीता रिपुर्भार्या पुत्रः त्मानोऽपि साधकाः । भवन्ति तं विना नैव यथा संख्या- शत्रुरपण्डितः ॥ २८५ ॥ नास्ति कामसमो व्याधिर्नास्ति मोह
बिन्दवः ॥ २६३ ॥ वचस्तत्रैव वक्तव्यं यत्रोक्तं सफलं समो रिपुः । नास्ति क्रोधसमो वह्विास्ति ज्ञानात्परं सुखम् भवेत् । स्थायीभवति चात्यन्तं रङ्गः शुक्लपटे यथा ॥२६४॥ ॥ २८६ ॥ विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च । पिण्डे पिण्डे मतिभिन्ना कुण्डे कुण्डे नवं पयः । जातौ व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥ २८७ ॥ जातौ नवाचारा नवा वाणी मुखे मुखे ॥ २६५ ॥ गान्धर्व | नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम् । नास्ति गन्धसंयुक्तं ताम्बूलं भारती कथा । इष्टा भार्या प्रिय मित्र- | चक्षुःसमं तेजो नास्ति धान्यसमं प्रियम् ॥ २८८ ॥ अधना मपूर्वाणि दिने दिने ॥ २६६ ॥ विद्यया सह मर्तव्यं कुशि- धनमिच्छन्ति वादमिच्छन्ति गर्विताः । मानवाः स्वर्गमिध्याय न दापयेत् । तथापि दीयते विद्या पश्चात्संजायते रिपुः च्छन्ति मोक्षमिच्छन्ति देवताः ॥ २८९ ॥ सत्येन ॥ २६७ ॥ मर्कटस्य सुरापानं तस्य वृश्चिकदंशनम् । तन्मध्ये | धार्यते पृथ्वी सत्येन तपते रविः । सत्येन वायवो वान्ति भूतसंचारो यद्वा तद्वा भविष्यति ॥ २६८ ॥ पुस्तकेषु च सर्व सत्ये प्रतिष्ठितम् ॥ २९० ॥ हस्तस्य भूषणं दानं या विद्या परहस्तेष यद्धनम । सङ्गामे च गहे सैन्यं तिस्रः सत्यं कण्ठस्य भूषणम् । श्रोत्रस्य भूषणं शास्त्रं भूषणे पुंसां विडम्बनाः ॥ २६९ ॥ असावधाने पाण्डित्यं क्रय- किं प्रयोजनम् ॥ २९१ ॥ युक्तमुक्तं पुराविद्भिश्चिन्ता क्रीतं च मैथुनम् । भोजनं च पराधीनं तिस्रः पुंसां विड- | जूर्तिः सुदारुणा । न भेषजैलङ्घनैर्वा न चान्यरुपशाम्यति म्बनाः ॥ २७० ॥ पादेन क्रम्यते पन्था मानहीनं च ॥ २९२ ॥ आवासः क्रियतां गाङ्गे पापहारिणि वारिणि । भोजनम् । अविवेकिप्रभोः सेवा पातकं किमतः परम् ॥२७१॥ स्तनमध्ये तरुण्या वा मनोहारिणि हारिणि ॥ २९३ ॥ तुष्यन्ति भोजनैविप्रा मयूरा घनगर्जितैः । साधवः परसं- सुभाषितरसाखादः प्रौढस्त्रीसंगमस्तथा । सेवा विवेकिनो तोषः खलाः परविपत्तिषु ॥ २७२ ॥ प्रत्यक्षे गुरवः स्तुत्याः राज्ञो दुःखनिर्मूलनं त्रयम् ॥ २९४ ॥ ईयी घृणी त्वसंपरोक्षे मित्रबान्धवाः । कर्मान्ते दासभृत्याश्च पुत्रा नैव तथा तुष्टः क्रोधनो नित्यशङ्कितः । परभाग्योपजीवी च षडेते स्त्रियः ॥ २७३ ॥ विनयं राजपुत्रेभ्यः पण्डितेभ्यः सभा- दुःखमागिनः ॥ २९५॥ नवं वस्त्रं नवं छत्रं नव्या स्त्री नूतनं षितम् । अमृतं चूतकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् ॥२७४॥ गृहम् । सर्वत्र नूतनं शस्तं सेवकान्ने पुरातने ॥ २९६ ॥ धनधान्यप्रयोगेषु विद्यासंग्रहणेषु च । आहारे व्यवहारे च | वृद्धस्य वचनं ग्राह्यमापत्काले घुपस्थिते । सर्वत्रैवं विचास्यक्तलजः सुखी भवेत् ॥ २७५ ॥ मुहूर्तमपि जीवेत नरः । १ मूर्खः. १ ज्वरः