________________
१५८
सुभाषितरत्नभाण्डागारम्
[३ प्रकरणम्
विराजते । चकोरनयनद्वन्द्वमाहादयति चन्द्रमाः ॥२०८॥ मण्डले । दीप्तिर्वा दीप्तिहानिर्वा मुहूतीदेव जायते ॥२३०॥ साक्षरा विपरीताश्चेद्राक्षसा एव केवलम् । सरसो विपरीत- विषस्य विषयाणां हि दृश्यते महदन्तरम् । उपभुक्तं विषं श्वेत्सरसत्वं न मुञ्चति ॥ २०९॥ यदीच्छसि वशीकर्तुं हन्ति विषयाः स्मरणादपि ॥२३१ ॥ पुराणान्ते श्मशाजगदेकेन कर्मणा । परापवादसस्पेभ्यो गां चरन्ती निवा- नान्ते मैथुनान्ते च या मतिः। सा मतिः सर्वदा चेत्स्यात्को रय ॥ २१० ॥ एकस्तपो द्विरध्यायी त्रिभिर्गीतं चतुः पथम् । न मुच्येत बन्धनात् ॥ २३२ ॥ आकारेणैव चतुरास्तर्कसप्त पञ्च कृषीणां च सङ्ग्रामो बहुभिर्जनैः ॥ २११ ॥ यन्ति परे ङ्गितम् । गर्भस्थ केतकीपुष्पमाभोदेनेव षट्पदाः काकः पक्षिषु चाण्डालः स्मृतः पशुषु गर्दभः । नराणां ॥ २३३ ॥ न ज्ञातुं नाप्यनुज्ञातुं नेक्षितुं नाप्युपेक्षितुम् । कोऽपि चाण्डालः स्मृतः सर्वेषु निन्दकः ॥ २१२ ॥ खजनः स्वजने जातं विपत्पातं समीहते ॥ २३४ ॥ दातत्वं प्रियवक्तत्वं धीरत्वमुचितज्ञता । अभ्यासेन न प्रायो दरन्तपर्यन्ताः संपदोऽपि दरात्मनाम । भवन्ति हि लभ्येयश्चत्वारः सहजा गुणाः ॥ २१३॥ लोभमूलानि सखोदर्का विपदोऽपि महात्मनाम ॥ २३५ ॥ उदर्क पापानि रसमूलानि व्याधयः । इष्टमूलानि शोकानि भतिमिच्छद्भिः सद्भिः खल न दृश्यते । चतुर्थीचन्द्रलेखेव त्रीणि त्यक्त्वा सुखी भव ॥ २१४ ॥ प्रदोषे दीपकश्चन्द्रः | परस्त्रीभालपट्टिका ॥ २३६ ॥ अकाण्डपातजातानामार्द्राणां प्रभाते दीपको रविः । त्रैलोक्ये दीपको धर्मः सुपुत्रः मर्मभेदिनाम् । गाढशोकप्रहाराणामचिन्तैव महौषधम् कुलदीपकः ॥ २१५॥ सुखार्थी त्यजते विद्यां विद्यार्थी ॥ २३७ ॥ अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा। त्यजते सुखम् । सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ॥ २३८ ॥ शंभुः सुखम् ॥ २१६ ॥ अन्नदानात्परं दानं विद्यादानमतः परम् । श्वेतार्कपुष्पेण चन्द्रमा वस्त्रतन्तुना । अच्युतः स्मृतिमात्रेण अन्नेन क्षणिका तृप्तिर्यावज्जीवं च विद्यया ॥ २१७ ॥ साधवः करसंपुटैः ॥ २३९ ॥ अकृत्वा पौरुषं या श्रीविदूरस्थाः पर्वता रम्या वेश्या च मुखमण्डने । युद्धस्य |
..| कासिन्यपि किं तया । जरद्ववोऽपि चाश्नाति दैवादपगतं वार्ता रम्या च त्रीणि रम्याणि दूरतः ॥ २१८ ॥ माता | तृणम् ॥ २४० ॥ मन्दा
तृणम् ॥ २४० ॥ मन्दाकिनीपयःपानं मन्दाक्षीमुखचुम्बयदि विषं दद्याद्विक्रीणाति पिता सुतम् । राजा हरति नम् । मन्दरोपवनक्रीडा मन्दानुष्ठानतः कुतः ॥ २४१ ॥ सर्वखं तत्र का परिदेवना ॥ २१९ ॥ अहेरिव गणाद्भीतः दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते । यदन्नं भक्षयेपरान्नाच विषादिव । राक्षसीभ्य इव स्त्रीभ्यः स न्नित्यं जायते तादृशी प्रजा ॥ २४२ ॥ मौनं कालविलविद्यामधिगच्छति ॥ २२० ॥ अवज्ञात्रुटितं प्रेम म्बश्च प्रयाणं भूमिदर्शनम् । भृकुच्यन्यमुखी वार्ता नकारः नवीकर्तुं क ईश्वरः । संधिं न याति स्फुटितं षडिधः स्मृतः ॥ २४३ ॥ अक्षराणि परीक्ष्यन्तामम्बराडलाक्षालेपेन मौक्तिकम् ॥ २२१ ॥ संनिकर्षोऽत्र माना- म्बरेण किम् । शंभुरम्बरहीनोऽपि सर्वज्ञः किं न जायते मनादरणकारणम् । गाङ्गं हित्वा यथाऽन्याम्भस्तत्रत्यो याति ॥ २४४ ॥ दोषोऽपि गुणतां याति प्रभोर्भवति चेत्कृपा । शुद्धये ॥ २२२ ॥ लेखनी पुस्तकं रामा परहस्ते गता गता। | अङ्गहीनोऽपि सूर्येण सारथ्ये योजितोऽरुणः ॥ २४५ ॥ कदाचित्पुनरायाता भ्रष्टा मुष्टा च चुम्बिता ॥ २२३ ॥ | उत्तम प्रणिपातेन शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन पूर्वदत्तेषु या विद्या पूर्वदत्तेषु च यद्धनम् । पूर्वदत्तेषु या | इष्टं धर्मेण योजयेत् ॥ २४६ ॥ अकुले पतितो राजा मूर्खभार्या अग्रे धावति धावति ॥ २२४ ॥ श्रुत्वा धर्म | पुत्रो हि पण्डितः । निर्धनस्य धनप्राप्तिस्तृणवन्मन्यते जगत् विजानाति श्रुत्वा त्यजति दुर्मतिम् । श्रुत्वा ज्ञानमवा- ॥ २४७ ॥ लोकेषु निर्धनो दुःखी ऋणग्रस्तस्ततोऽधिकम् । प्रोति श्रत्वा मोक्षं च विन्दति ॥ २२५॥ मनो धावति ताभ्यां रोगयुतो दःखी तेभ्यो दुःखी कुमार्यकः ॥ २४८ ॥ सवत्र मदान्मत्तगजन्द्रवत् ।जानाशसमा बुद्धिस्तस्य | आज्ञाभङ्गो नरेन्द्राणां विप्राणां मानखण्डनम् । पृथक्शय्या निश्चलते मनः ॥ २२६ ॥ इच्छेच्चेद्विपुलां मैत्री त्रीणि तत्र न |
|च नारीणामशस्त्रवध उच्यते ॥ २४९ ॥ प्रस्तावसदृश कारयेत् । वाग्वादमर्थसंबन्धं तत्पत्नीपरिभाषणम् ॥२२७॥ वाक्यं सद्भावसदृशं प्रियम् । आत्मशक्तिसम कोपं कुवाणी अयुक्तं खामिनो युक्तं युक्तं नीचस्य दूषणम् । अमृतं न विनश्यति ॥ २५० ॥ पठकः पाठकश्चैव ये चान्ये राहवे मृत्युर्विषं रुद्रस्य भूषणम् ॥ २२८ ॥ पण्डिते चैव | शास्त्रपाठकाः । सर्वे व्यसनिनो ज्ञेया यः क्रियावान्स पण्डितः मूर्खे च बलवत्यपि दुर्जने । ईश्वरे च दरिद्रे च मृत्योः सर्वत्र | ॥२५१॥ पण्डितैः सह सांगत्यं पण्डितैः सह संकथाः। पण्डितैः तुल्यता ॥ २२९ ॥ सङ्ग्रामे सुभटेन्द्राणां कवीनां कवि-सह मित्रत्वं कुर्वाणो नावसीदति ॥२५२॥ शीलं शौर्यमना