________________
सामान्यनीतिः
॥ १६६ ॥ उपभोक्तुं न जानाति श्रियं प्राप्यापि मानवः । एष संसारः सारं सारङ्गलोचनाः । तदर्थ धनमिच्छन्ति आकण्ठजलमनोऽपि श्वा लिहत्येव जिह्वया ॥ १६७ ॥ तत्त्यागे तु धनेन किम् ॥ १८७ ॥ सत्यानुसारिणी आर्ता देवान्नमस्यन्ति तपः कुर्वन्ति रोगिणः । लक्ष्मीः कीर्तिस्त्यागानुसारिणी । अभ्याससारिणी विद्या निर्धना दानमिच्छन्ति वृद्धा नारी पतिव्रता ॥ १६८ ॥ बुद्धिः कर्मानुसारिणी ॥ १८८ ॥ उपाध्यायश्च वैद्यश्च जामाता जठरं जाया जातवेदा जलाशयः । पूरिता ऋतुकाले वरस्त्रियः । सूतिका दूतिका नौका कार्यान्ते नैव पूर्यन्ते जकाराः पञ्च दुर्भराः ॥ १६९ ॥ ते च शष्पवत् ॥ १८९ ॥ विशाखान्ता गता मेघाः जननी जन्मभूमिश्च जाह्नवी च जनार्दनः । जनकः प्रसूतान्तं च यौवनम् । प्रणामान्तः सतां कोपो याचपञ्चमश्चैव जकाराः पञ्च दुर्लभाः ॥ १७० ॥ सा नान्तं हि गौरवम् ॥ १९० ॥ कृतान्तपाशबद्धानां देवोश्रीर्या न मदं कुर्यात्स सुखी तृष्णयोज्झितः । तन्मित्रं पहतचेतसाम् । बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि यत्र विश्वासः पुरुषः स जितेन्द्रियः ॥ १७१ ॥ सुलभं ॥ १९१ ॥ सदयं हृदयं यस्य भाषितं सत्यभूषितम् । वस्तु सर्वस न यात्यादरणीयताम् । खदारपरिहारेण पर- कायः परहिते यस्य कलिस्तस्य करोति किम् ॥ १९२ ॥ दारार्थिनो जनाः ॥ १७२ ॥ एकस्य कर्म संवीक्ष्य करो- अपत्यदर्शनस्यार्थे प्राणानपि च या त्यजेत् । त्यजन्ति त्यन्योऽपि गर्हितम् । गतानुगतिको लोको न लोकः तामपि क्रूरा मातरं दारहेतवे ॥ १९३ ॥ पुत्रसूः पारमार्थिकः ॥ १७३ ॥ कचिद्रुष्टः कचित्तुष्टो रुष्टस्तुष्टः | पाककुशला पवित्रा च पतिव्रता । पद्माक्षी पञ्चपैनारी क्षणे क्षणे । अव्यवस्थितचित्तस्य प्रसादोऽपि भयंकरः भुवि संयाति गौरवम् ॥ १९४ ॥ दातुरुन्नतवित्तस्य गुण॥ १७४ ॥ गुरुपत्यां निशाधीशो ब्राह्मण्यां पाकशासनः । युक्तस्स चार्थिनः । दुर्लभः खलु संयोगः सद्बीजक्षेत्रयोगतः पञ्चेषुलक्ष्यत्वं का कथाऽन्यस्य देहिनः ॥ १७५ ॥ रिव ॥ १९५ ॥ आज्ञामात्रफलं राज्यं ब्रह्मचर्यफलं तपः । यस्मिन्रुष्टे भयं नास्ति तुष्टे नैव धनागमः । निग्रहा- परिज्ञानफलं विद्या दत्तभुक्तफलं धनम् ॥ १९६ ॥ नुग्रही न स्तः स रुष्टः किं करिष्यति ॥ १७६ ॥ आयुर्वित्तं गृहच्छिद्रं मन्त्रमौषधमैथुने । दानं मानापआलस्योपहता विद्या परहस्तगताः स्त्रियः । अल्पबीजं मानौ च नव गोप्यानि कारयेत् ॥ १९७ ॥ अमौ हतं क्षेत्रं हतं सैन्यमनायकम् ॥ १७७ ॥ निर्विषेणापि दग्धं जले मग्नं हृतं तस्करपार्थिवैः । तत्सर्वं दानसर्पण कर्तव्या महती फटा । विषमस्तु न चाप्यस्तु मित्याहुर्यदि क्लैब्यं न भाषते ॥ १९८ ॥ संभ्रमः फटाटोपो भयंकरः ॥ १७८ ॥ एक एव पदार्थस्तु स्नेहमाख्याति वपुराख्याति भोजनम् । विनयो वंशमात्रिधा भवति वीक्षितः । कुंणपः कामिनी मांस ख्याति देशमाख्याति भाषितम् ॥ १९९ ॥ किं योगिभिः कामिभिः श्वभिः ॥ १७९ ॥ नारी परमुख- विद्यया किं तपसा किं योगेन श्रुतेन च । किं द्रष्ट्री कविरव्यवहारवित् । अपथ्यसेवी रोगी च किय- विविक्तेन मौनेन स्त्रीभियस्य मनो हृतम् ॥ २०० ॥ द्विर्नोपहस्यते ॥ १८० ॥ अन्यदा भूषणं पुंसां क्षमा |
" यश्च मूढतमो लोके यश्च बुद्धेः परं गतः । तावुभौ लज्जेव योषिताम् । पराक्रमः परिभवे वैयात्यं सुरतेष्विव |
| सुखमेधेते क्लिश्यत्यन्तरितो जनः ॥ २०१ ॥ त्यजे॥ १८१ ॥ सांसारिकसुखासक्तं ब्रह्मज्ञोऽसीति ।
| खामिनमत्युग्रमत्युग्रात्कृपणं त्यजेत् । कृपणादविशेषज्ञ वादिनम् । कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा |
| तस्माच्च कृतशासनम् ॥ २०२ ॥ पात्रापात्रविवेको॥ १८२ ॥ शैले शैले न माणिक्यं भौक्तिकं न गजे गजे ।
स्ति धेनुपन्नगयोरिव । तृणात्संजायते क्षीरं क्षीरात्संसाधवो नहि सर्वत्र चन्दनं न वने वने ॥ १८३ ॥
जायते विषम् ॥ २०३ ॥ शनैर्विद्यां शनैरानारोहेप्रीतिर्लक्ष्मीर्व्ययः क्लेशः सा किं सा किं स किं स किम् ।
त्पर्वतं शनैः । शनैरध्वसु वर्तेत योजनान्न परं व्रजेत् या लोभाया परद्रोहात्परार्थे यः परार्थकृत् ॥ १८४ ॥
॥ २०४ ॥ घृतं पुस्तकवाद्ये च नाटकेषु च सक्तता । मनो मधुकरो मेधो मानिनी मदनो मरुत् । मा मदो स्त्रियस्तन्द्री च निद्रा च विद्याविघ्नकराणि षट् ॥ २०५॥ मर्कटो मत्स्यो मकारा दश चञ्चलाः ॥ १८५ ॥
अतिथिर्बालकः पत्नी जननी जनकस्तथा । पञ्चैते गृहिणः यावज्जीवं सुखं जीवेणं कृत्वा घृतं पिबेत् । भली
पोष्या इतरे च स्वशक्तितः ॥ २०६॥ गाढं गुणवती भूतस्य जीवस्य पुनरागमनं कुतः ॥ १८६ ॥ असार
विद्या न मुदे विनयं विना । मूर्खतापि मुदे भूयान्महत्सु १ निन्धन्. २ शवः
विनयान्विता ॥ २०७ ॥ अहो साहजिकं प्रेम दूरादपि.