SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारम् [३ प्रकरणम् अत्यासन्ना विनाशाय दूरतश्चाफलप्रदाः । मध्यभावेन से- स्तनपाने स्वाच्छा मृगग्रहणे शुचिः ॥ १४४ ॥ भर्ता देवो व्यन्ते राजा वह्निर्गुरुः स्त्रियः ॥ १२४ ॥ अमृतं दुर्लभं गुरुर्भा धर्मतीर्थव्रतानि च । तस्मात्सर्वं परित्यज्य पतिमेकं नृणां देवानामुदकं तथा । पितृणां दुर्लभः पुत्रस्तनं शक्रस्य भजेत्सती ॥ १४५ ॥ असारे खलु संसारे सारमेतच्चतुष्टदुर्लभम् ॥ १२५ ॥ शनैः पन्थाः शनैः कन्था शनैः पर्वत- यम् । काश्यां वासः सतां सङ्गो गङ्गाम्भः शंभुसेवनम् मस्तके । शनैर्विद्या शनैर्वित्तं पञ्चैतानि शनैः शनैः ॥१२६॥ ॥ १४६ ॥ उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् । अन्वयागतविद्यानामन्वयागतसंपदाम् । विदुषां च प्रभूणां | विरक्तस्य तृणं भार्या निःस्पृहस्स तृणं जगत् ॥ १४७ ॥ च हृदयं नावलिप्यते ॥ १२७ ॥ मक्षिका मशको वेश्या सप्तैतानि न पूर्यन्ते पूर्यमाणान्यनेकशः । ब्राह्मणोऽग्निर्यमो मूषको याचकस्तथा । ग्रामणीगणकश्चैव सप्तैते परभक्षकाः राजा पयोधिरुदरं गृहम् ॥ १४८ ॥ कल्पान्तवाससंक्षोभ॥ १२८ ॥ अकृतोपद्रवः कश्चिन्महानपि न पूज्यते । लचिताशेषभूभृतः । स्थैर्यप्रसादमर्यादास्ता एव हि महोअर्चयन्ति नरा नागं न ताय न गजादिकम् ॥ १२९ ॥ दधेः ॥ १४९ ॥ संपत् सरस्वती सत्यं संतानं सदनुग्रहः । शोभन्ते विद्यया विप्राः क्षत्रिया विजयश्रिया। श्रियोऽनुकूल- सत्ता सुकृतसंभारः सकाराः सप्त दुर्लभाः ॥ १५० ॥ दानेन लज्जया च कुलाङ्गनाः ॥ १३० ॥ ब्राह्मणा अभ्रच्छाया खलप्रीतिर्नवसस्यानि योषितः । किंचित्कालोपगणका वेश्याः सारमेयाश्च कुक्कुटाः । दृष्टेष्वन्येषु कुप्यन्ति भोग्यानि यौवनानि धनानि च ॥१५१॥ परोऽपि हितवान् न जाने तस्य कारणम् ॥ १३१ ॥ पुत्रपौत्रवधूभृत्यैः बन्धुर्बन्धुरप्य हितः परः । अहितो देहजो व्याधिर्हितमासंपूर्णमपि सर्वदा । भार्याहीनगृहस्थस्य शून्यमेव गृहं रण्यमौषधम् ॥ १५२ ॥ जलबिन्दुनिपातेन क्रमशः पूर्यते मतम् ॥ १३२॥ अक्षरद्वयमभ्यस्तं नास्ति नास्तीति यत्पुरा । घटः । म हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥१५३॥ तदिदं देहि देहीति विपरीतमुपस्थितम् ॥ १३३ ॥ नवे सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः । तत्र वयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीय- सौरभनिर्माणे चतुरश्चतुराननः ॥१५४॥ साक्षरं पुरुषं दृष्ट्वा माणेषु शान्तिः कस्य न जायते ॥ १३४ ॥ धिग्गृहं गृहि- यो नरो नाभिमन्यते । बलीवर्दसमो लोके खुरशृङ्गविवणीशून्यं धिक्कलत्रमपुत्रकम् । धिक्पुत्रमविनीतं च धिग्ज्यो- जितः ॥ १५५॥ को न याति वशं लोके मुखे पिण्डेन तिषमजातकम् ॥ १३५ ॥ अश्वं नैव गजं नैव व्याघ्र नैव पूरितः । मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥ १५६॥ च नैव च । अजापुत्रं बलिं दद्याद्देवो दुर्बलघातकः ॥१३६॥ लुब्धानां याचकः शत्रुश्चोराणां चन्द्रमा रिपुः । जारस्त्रीणां दुर्मन्त्री राज्यनाशाय ग्रामनाशाय कुञ्जरः । श्यालको गृह- पतिः शत्रुमूर्खाणां बोधको रिपुः ॥ १५७ ॥ अमन्त्रमक्षरं नाशाय सर्वनाशाय मातुलः ॥ १३७ ॥ जले तैलं खले नास्ति नास्ति मूलमनौषधम् । अयोग्यः पुरुषो नास्ति योजकगुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं स्तत्र दुर्लभः ॥ १५८ ॥ परोपदेशवेलायां शिष्टाः सर्वे वस्तुशक्तितः ॥ १३८ ॥ उद्योगः कलहः कण्डूतं मद्यं भवन्ति वै । विस्तरन्तीह शिष्टत्वं स्वकार्ये समुपस्थिते परस्त्रियः। आहारो मैथुनं निद्रा सेवनात्तु विवर्धते ॥१३९॥ ॥ १५९ ॥ गुणिनां निर्गुणानां च दृश्यते महदन्तरम् । कृतार्थः खामिनं द्वेष्टि कृतदारस्तु मातरम् । जातापत्या हारः कण्ठगतः स्त्रीणां नूपुराणि च पादयोः ॥ १६० ॥ पतिं द्वेष्टि गतरोगश्चिकित्सकम् ॥ १४० ॥ चक्षःप्तं न्यसे- | अलभ्यं लब्धुकामस्य जनस्य गतिरीदृशी । अलभ्येषु मनत्पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेवाणी मनःपूतं | स्तापः संचितार्थो विनश्यति ॥१६१॥ शत्रुवाक्यामृतं श्रुत्वा समाचरेत् ॥ १४१ ॥ नास्ति यज्ञः स्त्रियः कश्चिन्न व्रतं | तेन सौहार्दमार्जवम् । नहि धीरेण कर्तव्यमात्मनः शुभमिनोपवासकम् । या तु भर्तरि शुश्रूषा तया वर्ग जयत्यसौ । ON च्छता ॥ १६२ ॥ शूराश्च कृतविद्याश्व रूपवत्यश्च योषितः। यत्र यत्र गमिष्यन्ति तत्र तत्र कृतादराः ॥ १६३॥ ॥ १४२॥ शुचि भूमिगतं तोयं शुचिर्नारी पतिव्रता । शुचिः क्षेमकरो राजा संतोषी ब्राह्मणः शुचिः ॥ १४३ ॥ चत्वारो धनदायादा धर्मानिनृपतस्कराः । तेषां ज्येष्ठावमानित्यमासं शुचि स्त्रीणां शकुनिः फलपातने । वत्सोऽपि | नेन त्रयः कुप्यन्ति बान्धवाः ॥ १६४ ॥ शीलभारवती कान्ता पुष्पभारवती लता । अर्थभारवती वाणी भजते १ पञ्चसु वाक्येषु अतिवाटते सिध्यति आरोहति प्राप्यते वर्धते इति | कामपि श्रियम् ॥ १६५ ॥ पूरोत्पीडे तडागस्य परीवाहः पञ्चक्रियाध्याहारः. २ मार्गातिवाहनादीनि. ३ एतानि त्वरया न प्रतिक्रिया । शोकक्षोभे च हृदयं प्रलापरेव धार्यते भवन्तीत्यर्थः. ४ वंशपरम्परागत विद्यानाम्. ५ सगर्व न भवति. ६ कुलस्त्रियः. ७ श्वाना. ८ गजः. ९ स्वल्पमपि. १० वस्तुमा. १स क्रमः सर्वविद्याधनार्जनेऽपि चोक्तः. २ मुक्काहारः. ३ अ. हात्न्येन. ११ कृता दाराः स्त्री येन सः- १२ वैधम्. १३ पवित्रम्. 'चिन्त्याम्. ४ शोभाम्. ५प्रवहणम्. ६ उपाय..
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy