________________
राजनीतिः
-
..
.
कस्तत्र क्षणमप्यार्यों विद्यमानगतिर्वसेत् ॥ २७२ ॥ काचे रानिव ॥ २९२ ॥ नृपदीपौ धनस्नेहं प्रजाभ्यः संहरन्नपि । मणिर्मणौ काचो येषां बुद्धिः प्रवर्तते । न तेषां संनिधौ अन्तरस्थैर्गुणैः शुभैर्लक्ष्यते नैव केनचित् ॥ २९३ ॥ भृत्यो नाममात्रोऽपि तिष्ठति ॥ २७३ ॥ यस्मिन्कृत्यं यथा गौर्दुह्यते काले पाल्यते च तथा प्रजा । सिच्यते समावेश्य निर्विशङ्कन चेतसा । आस्यते सेवकः स स्यात्क- | चीयते चैव लता पुष्पफलप्रदा ॥ २९४ ॥ लोकानुग्रहलत्रमिव चापरम् ॥ २७४ ॥ यः कृत्वा सुकृतं राज्ञो कर्तारः प्रवर्धन्ते नरेश्वराः ॥ लोकानां संक्षयाचैव क्षयं दुष्करं हितमुत्तमम् । लजया वक्ति नो किंचित्तेन राजा | यान्ति न संशयः ॥ २९५ ॥ उत्तिष्ठमानस्तु परो सहायवान् ॥ २७५ ॥ कुतः सेवाविहीनानां चामरोद्भुत- नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वय॑न्तावा. संपदः । उद्दण्डधवलच्छत्रवाजिवारणवाहिनी ॥ २७६ ॥ मयः स च ॥ २९६ ॥ मृतानां स्वामिनः कार्ये भृत्याअपि स्वल्पमसत्यं यः पुरो वदति भूभुजाम् । देवानां नामनुवर्तिनाम् । भवेत्स्वर्गेऽक्षयो वासः कीर्तिश्च धरणीच विनश्येत स द्रुतं सुमहानपि ॥ २७७ ॥ अकली- तले ॥ २९७ ॥ न यज्वानोऽपि गच्छन्ति तां गतिं नोऽपि मूर्योऽपि भूपालं योऽत्र सेवते । अपि संमानही. नैव योगिनः । यां यान्ति प्रोज्झितप्राणाः स्वाम्यर्थे नोऽपि स सर्वत्रापि पूज्यते ॥ २७८ ॥ अपि कापुरुषो सेवकोत्तमाः ॥ २९८ ॥ चारतस्करदुर्वृत्तैस्तथा साहसिभीरुः साचेन्नृपतिसेवकः । यदामोति बलं लोकात्तस्यांश- कादिभिः । पीड्यमानाः प्रजा रक्ष्याः कूटच्छादिभिमपि नो गुणी ॥ २७९ ॥ यत्सकाशान्न लाभः स्यात्के- स्तथा ॥ २९९ ॥ प्रजानां धर्मषड्भागो राज्ञो भवति वलाः स्युर्विपत्तयः । स स्वामी दूरतस्त्याज्यो विशेषादनु- रक्षितुः । अधर्मादपि षड्भागो जायते यो न रक्षति जीविभिः ॥ २८० ॥ फलहीनं नृपं भृत्याः कुलीनमपि ॥ ३०० ॥ राजा बन्धुरबन्धूनां राजा चक्षुरचक्षुषाम् । चोन्नतम् । संत्यज्यान्यत्र गच्छन्ति शुष्कं वृक्षमिवाण्डजाः राजा पिता च माता च सर्वेषां न्यायवर्तिनाम् ॥ ३०१ ॥ ॥ २८१ ॥ भूपः कूप इवाभाति नमज्जनसुखावहः । गुणालयोऽप्यसन्मन्त्री नृपतिर्नाधिगम्यते । प्रसन्नस्वादुददाति गुणसंबन्धाद्यथा पात्रानुरूपतः ॥ २८२ ॥ अपि | सलिलो दुष्टग्राहो यथा हृदः ॥ ३०२ ॥ चित्राखादकथैसंमानसंयुक्ताः कुलीना भक्तितत्पराः । वृत्तिभङ्गान्महीपालं भृत्यैरनायासितकार्मुकैः । ये रमन्ते नृपास्तेषां रमन्ते रिपवः त्यक्त्वा यान्ति सुसेवकाः ॥ २८३ ॥ कालातिक्रमणं श्रिया ॥ ३०३ ॥ यः संमानं समाधत्ते भृत्यानां वृतों न कुर्वीत भूपतिः । कदाचित्तं न मुञ्चन्ति क्षितिपोऽधिकम् । वित्ताभावेऽपि तं दृष्ट्वा ते त्यजन्ति न भर्सिता अपि सेवकाः ॥ २८४ ॥ देशानामुपरि मापा | कर्हि चित् ॥ ३०४ ॥ विश्वासः संपदां मूलं तेन यूथपतिआतुराणां चिकित्सकाः। वणिजो ग्राहकाणां च मूर्खा- गजः । सिंहो मृगाधिपत्येऽपि न मृगैरुपयुज्यते ॥ ३०५ ॥ णामपि पण्डिताः ॥ २८५ ॥ प्रमादिनां तथा चौरा कारुण्यं संविभागश्च यस्य भृत्येषु सर्वदा । संभवेत्स भिक्षुका गृहमेधिनाम् । गणिकाः कामुकानां च सर्वलो- महीपालस्त्रैलोक्यस्यापि रक्षणे ॥३०६ ॥ अपृष्टस्तु नरः कस्य शिल्पिनः ॥ २८६ ॥ सामादिसज्जितैः पाशैः प्रती- किंचिद्यो ब्रूते राजसंसदि । न केवलमसंमानं लभते च क्षन्ते दिवानिशम् । भुञ्जते च यथाशक्ति जलजाञ्जलजा विडम्बनम ॥ ३०७ ॥ अजन्मा पुरुषस्तावद्गतासुस्तृणमेव यथा ॥ २८७ ॥ शनैः शनैश्च यो राज्यमुपभुङ्क्ते यथा- | वा । यावन्नेषुभिरादत्ते विलुप्तमरिभिर्यशः ॥ ३०८ ॥ बलम् । रसायनमिव प्राज्ञः स पुष्टिं परमां व्रजेत् विपाकदारुणो राज्ञां रिपुरल्पोऽप्यरंतुदः । उद्वेजयति ॥ २८८ ॥ विधिना मन्त्रयुक्तेन रूक्षापि मथितापि च । प्रयच्छति फलं भूमिररणीव हुताशनम् ॥ २८९ ॥
| सूक्ष्मोऽपि चरणं कण्टकाङ्करः ॥ ३०९ ॥ निर्विषोऽपि यथा
| सर्पः फटाटोपैर्भयंकरः । तथाडम्बरवानराजा न परैः परिभूयते प्रजानां पालनं शस्सं स्वर्गकोशस्य वर्धनम् । पीडनं धर्म
॥ ३१० ॥ भूमिर्मित्रं हिरण्यं वा विग्रहस्य फलत्रयम् । नाशाय पापायायशसे स्थितम् ॥ २९० ॥ गोपालेन
| नास्त्येकमपि यद्येषां न तत्कुर्यात्कथंचन ॥ ३११ ॥ सामैव प्रजाधेनोर्वित्तदुग्धं शनैः शनैः । पालनात्योषणाद्राह्यं |
राख | हि प्रयोक्तव्यमादौ कार्य विजानता । सामसिद्धानि कार्याणि न्याय्यां वृत्ति समाचरेत् ॥ २९१ ॥ फलार्थी नृपतिर्लो- तिन चित ॥ ३१२ ॥ शपथैः संधितस्यापि न कान्पालयेद्यलमास्थितः । दानमानादितोयेन म
राहुँ | विश्वासं व्रजेद्रिपोः। राज्यलोभोद्यतो विप्रः शक्रेण शपथैर्हतः १. नमन्तो नम्रा ये जनास्तेषां सुखावहः; पक्षे,-मज्जने सुखावहो ॥ ३१३ ॥ उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत् । न भवतीति नमज्जनसुखावहः- २ विद्याविनयादिः, पक्षे जनः पादलग्न करस्थन कण्टकेनेव कण्टकम् ॥३१४ ॥