________________
१४८
सुभाषितरत्नभाण्डागारम्
[३ प्रकरणम्
मतम् ॥ २२८ ॥ न तथोत्थाप्यते ग्रावा प्राणिभिर्दारुणा ख्यापितानि निजानि तैः ॥ २५० ॥ सर्पान्व्याघ्रान्गजान्सिंयथा । अल्पोपायान्महासिद्धिरेतन्मन्त्रफलं महत् ॥ २२९ ॥ हान्दृष्ट्वोपायैर्वशीकृतान् । राजेति कियती मात्रा धीमतामविजेतुं प्रयतेतारीन्न युद्धेन कदाचन । अनित्यो विजयो प्रमादिनाम् ॥ २५१ ॥ राजानमेव संश्रित्य विद्वान्याति यस्मादृश्यते युध्यमानयोः ॥ २३० ॥ साम्ना दानेन | परां गतिम् । विना मलयमन्यत्र चन्दनो न प्ररोहति भेदेन समस्तैरथवा पृथक् । साधितुं प्रयतेतारीन्न युद्धेन | ॥ २५२ ॥ धवलान्यातपत्राणि वाजिनश्च मनोरमाः ।
| सदा मत्ताश्च नागेन्द्राः प्रसन्ने सति भूपती ॥ २५३ ॥ कदाचन ॥ २३१ ॥ बलिना सह योद्धव्यमिति नास्ति .
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतनिदर्शनम् । यद्यद्धं हस्तिना साध नराणां मृत्युमावहेत् विद्यश्च यश्च जानाति सेवितम ॥ २५४॥ सा सेवा ॥ २३२ ॥ स मूर्खः कालमप्राप्य योऽपकर्तरि वर्तते । या प्रभुहिता ग्राह्या वाक्यविशेषतः । आश्रये पार्थिवं कलिबलवता सार्धं कीटपक्षोद्गमो यथा ॥ २३३ ॥ विद्वांस्तद्वारेणैव नान्यथा ॥ २५५ ॥ यो न वेत्ति गुणान् महत्यल्पेऽप्युपायज्ञः सममेव भवेत्क्षमः । समुन्मूलयितुं | यस्य न तं सेवेत पण्डितः । नहि तस्मात्फलं तस्य वृक्षांस्तृणानीव नदीरयः ॥ २३४ ॥ धान्यानां संग्रहो सुकृष्टादूषरादिव ॥२५६ ॥ द्रव्यप्रकृतिहीनोऽपि सेव्यः वृत्तमः सवेंसंग्रहात् । निक्षिप्तं हि मुखे रत्नं न सव्यगुणान्वितः । भवत्याजीवन तस्मात्फले कालान्तरादपि
णधारणम् ॥ २३५॥ यथा प्रभुकृतान्मानाद्युध्यन्ते ॥ २५७॥ अपि स्थाणुवदासीनः शुष्यन्परिगतः क्षुधा। भुवि मानवाः। न तथा बहुभिर्दत्तविणैरपि भूपते न त्वेवानात्मसंपन्नाद्वृत्तिमीहेत पण्डितः ॥ २५८ ॥ ॥ २३६ ॥ अविद्वानपि भूपालो विद्यावृद्धोपसेवया । सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम् । आत्मानं किं परां श्रियमवाप्नोति जलासन्नतर्यथा ॥ २३७ ॥ पानं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः ॥ २५९ ॥ यमाश्रित्य स्त्री मृगया चूतमर्थदूषणमेव च । वाग्दण्डयोश्च पारुष्यं न विश्रामं क्षुधाता यान्ति सेवकाः । सोऽर्कवन्नपतिस्त्याज्यः व्यसनानि महीभुजाम् ॥ २३८ ॥ शिष्टैरप्यविशेषज्ञ सदा पुष्पफलोऽपि सन् ॥ २६० ॥ जीवेति प्रब्रुवन्प्रोक्तः उग्रश्च कृतनायकः । त्यज्यते किं पुनर्नान्यैर्यश्चाप्यात्मभरि- | कृत्यं कृत्यविचक्षणः । करोति निर्विकल्पं यः स भवेद्रानरः ॥ २३९ ॥ सत्यं शौर्य दया त्यागो नृपस्यैते जवल्लभः ॥ २६१ ॥ प्रभुप्रसादजं वित्तं सुपात्रे यो महागुणाः । एभिर्मुक्तो महीपालः प्रामोति खलु नियोजयेत् । वस्त्राद्यं विधात्यङ्गे स भवेद्राजवल्लभः वाच्यताम् ॥ २४० ॥ यो येन प्रतिबद्धः स्यात्सह तेनोदयी ॥ २६२ ॥ अन्तःपुरचरैः सार्ध यो मनं न समाचरेत् । न व्ययी । स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु | कलत्रैर्नरेन्द्रस्य स भवेद्राजवल्लभः ॥ २६३ ॥ संमतोऽहं च ॥ २४१ ॥ धूर्तः स्त्री वा शिशुर्यस्य मत्रिणः स्युर्मही- प्रभोनित्यमिति मत्वा व्यतिक्रमेत् । कृच्छेष्वपि न मर्यादा पतेः । अनीतिपवनक्षिप्तः कार्याब्धौ स निमज्जति ॥२४२॥ स भवेद्राजवल्लभः ॥ २६४ ॥ द्विषि द्वेषपरो नित्यमिष्टानाहर्षक्रोधी समा यस्य शास्त्रार्थ प्रत्ययः सदा । नित्यं मिष्टकर्मकृत् । यो नरो नरनाथस्य स भवेद्राजवल्लभः भृत्यानपेक्षा च तस्य स्याद्धनदा धरा ॥२४३॥ दाता | ॥२६५ ॥ द्यूतं यो यमदूताभं हालां हालाहलोपमाम् । क्षमी गुणग्राही स्वामी दुःखेन लभ्यते । शुचिर्दक्षोऽनु- | पश्येद्दारान्वृथाकारान्स भवेद्राजवल्लभः ॥ २६६ ॥ युद्धरक्तश्च जाने भृत्योऽपि दुर्लभः ॥ २४४ ॥ आहवेषु च
कालेऽग्रगो यः स्यात्सदा पृष्ठानुगः पुरे। प्रभोःराश्रितो ये शूराः स्वाम्यर्थे त्यक्तजीविताः। भर्तृभक्ताः कृतज्ञाश्च
हर्ये स भवेद्राजवल्लभः ॥ २६७ ॥ दुराराध्या हि ते नराः स्वर्गगामिनः ॥ २४५ ॥ कृतकृत्यस्य भृत्यस्य
राजानः पर्वता इव सर्वदा । व्यालाकीर्णाः सुविषमाः कृतं नैव प्रणाशयेत् । फलेन मनसा वाचा दृष्ट्या चैनं
कठिना दुःखसेविताः ॥ २६८ ॥ दुरारोहं पदं राज्ञां प्रहर्षयेत् ॥ २४६॥ कोपप्रसादवस्तूनि ये विचिन्वन्ति
सर्वलोकनमस्कृतम् । खल्पेनाप्यपचारेण ब्राह्मण्यमिव सेवकाः । आरोहन्ति शनैः पश्चाद्धन्वन्तमपि पार्थिवम्
दुष्यति ॥ २६९ ॥ दुराराध्याः श्रियो राज्ञां दुरापा ॥ २४७ ॥ विद्यावतां महेच्छानां शिल्पविक्रमशालिनाम् ।
दुष्परिग्रहाः । तिष्ठन्त्याप इवाधारे चिरमात्मनि सेवावृत्तिविदां चैव नाश्रयः पार्थिवं विना ॥ २४८ ॥
संस्थिताः ॥ २७० ॥ अनभिज्ञो गुणानां यो न भृत्यैरनुग
म्यते । धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ये जात्यादिमहागर्वान्नरेन्द्रान्नोपयन्ति च । तेषामामरणं
॥ २७१ ॥ सव्यदक्षिणयोर्यत्र विशेषो नोपलभ्यते । मिक्षा प्रायश्चित्तं विनिर्मितम् ॥२४९॥ ये च प्राहु
१ मरुभूमे. २ व्याघ्रादिश्वापदसंकुलाः; पक्षे, सचिवादिकुटिलर्दुरात्मानो दुराराध्या महीभुजः । प्रमादालस्यजाड्यानि मतिपरिवृताः