________________
राजनीतिः
-wwwwwww.inravrrenKAMwinwwwwwww.narw-----~AAAAA
AMPAR
भिर्वाचस्पत्यं प्रतायते ॥ १८२ ॥ तृप्तियोगः परेणापि महि- ॥ २०५॥ आज्ञाभङ्गकरानराजा न क्षाम्येत्स्वसुतानपि । ना न महात्मनाम् । पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तोऽत्र विशेषः कोऽनुरागस्य राजचित्तगतस्य च ॥ २०६ ॥ महार्णवः ॥ १८३ ॥ बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृति- तस्करेभ्यो नियुक्तभ्यः शत्रुभ्यो नृपवल्लभात् । नृपतिर्निजकक्षुकः । चारेक्षणो दूतमुखः पुरुषः कोऽपि पार्थिवः॥१८४॥ लोभाच प्रजा रक्षेत्पितेव हि ॥ २०७ ॥ भोगस्य तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः । नैकमोजः | भाजन राजा न राजा कार्यभाजनम् । राजकार्यपरिधंप्रसादो वा रसभावविदः कवेः ॥ १८५ ॥ कृतापचारोऽपि |
सान्मन्त्री दोषेण लिप्यते ॥२०८॥ वरं प्राणपरित्यागः परैरनाविष्कृतविक्रियः । असाध्यः कुरुते कोपं प्राप्ते काले |
शिरसो वापि कर्तनम् । न तु खामिपदावाप्तिपातकेच्छोगदो यथा ॥ १८६ ॥ मृदुव्यवहितं तेजो भोक्तुमर्थान्प्र- |
रुपेक्षणम् ॥ २०९ ॥ विषदिग्धस्य भक्तस्य दन्तस्य कल्पते । प्रदीपः हमादत्त दशयाभ्यन्तरस्थया ॥१८७॥ चालतस्य च । अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम नालम्बते दैष्टिकतां न निषीदति पौरुषे । शब्दार्थी सत्कवि- ॥ २१० ॥ यः कुर्यात्सचिवायत्तां श्रियं तयसने सति । रिव दयं विद्वानपेक्षते ॥ १८८ ॥ स्थायिनोऽर्थ प्रवर्तन्ते । सोऽन्धवज्जगतीपालः सीदेत्संचारकैर्विना ॥ २११ ॥ भावाः संचारिणो यथा । रसस्यैकस्य भूयांसस्तथा नेतुर्मही- सदामात्यो न सिद्धः स्यात्समृद्धः सर्व एव हि । सिद्धाभृतः ॥ १८९॥ तत्रावापविदा योगैमण्डलान्यवितिष्ठता ।
नामयमादेश ऋद्धिश्चित्तविकारिणी ॥ २१२ ॥ मूलभृत्यासुनिग्रहा नरेन्द्रेण फणीन्द्रा इय शत्रवः ॥ १९० ॥
न्परित्यज्य नागन्तून्प्रतिमानयेत् । नातः परतरो दोपो करपचेयाभुत्तुङ्गः प्रभुशक्ति प्रथीयसीम् । प्रज्ञावलवहन्मूलः
राज्यभेदकरो यतः ॥ २१३ ॥ मन्त्रबीजमिदं गुप्तं रक्षफलत्युत्साहपादपः ॥ १९१ ॥ स दोषः सचिवस्यैव
णीयं यथा तथा । मनागपि न भिधेत तदिन्नं न प्ररोहति यदसत्कुरुते नृपः । याति यन्तुः ग्रमादेन गजो व्याल
॥ २१४ ॥ मन्त्रिणा पृथिवीपालचित्तं विघटितं क्वचित् । त्ववाच्यताम् ॥ १९२ ॥ न सर्पस्य मुखे रक्तं न दष्टस्य | वलयं स्फटिकस्येव को हि संधातुमीश्वरः ॥ २१५ ॥ कलेवरे । न प्रजासु न भूपाले धनं दुरधिकारिणि ||
| वज्रं च राजतेजश्च द्वयमेवातिभीषणम् । एकमेकत्र पतति ॥ १९३ ॥ यद्यपि क्षितिपालानामाज्ञा सर्वत्रगा स्वयम् ।
पतत्यन्यत्समन्ततः ॥ २१६ ॥ मृतः प्राप्नोति वा स्वर्ग तथापि शास्त्रदीपेन चरत्येव मतिः सताम् ॥ १९४॥ शत्रु हत्वा सुखानि वा । उभावपि हि शूराणां गुणावेतौ असाध्यमन्यथा दोषं परिच्छिद्य शरीरिणाम् । यथा | सुदुर्लभौ ॥ २१७ ॥ यत्रायुद्धे ध्रुवं मृत्युयुद्धे जीवितवैद्यस्तथा राजा शस्त्रपाणिर्विषह्यति ॥ १९५ ॥
संशयः । तमेव कालं युद्धस्य प्रवदन्ति मनीषिणः जातमात्रं न यः शत्रु व्याधि वा प्रशमं नयेत । अति- ॥ २१८॥ अयुद्धे हि यदा पश्यन्न किंचिद्धितमात्मनः ।
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ २१९॥ पुष्टाङ्गयुक्तोऽपि स पश्चात्तेन हन्यते ॥ १९६ ॥ पातकानां समस्तानां द्वे परे तात पातके । एकं दुःसचिवो राजा
| जये च लभते लक्ष्मी मृते चापि सुराङ्गनाम् । क्षणविध्वंद्वितीयं च तदाश्रयः ॥ १९७॥ राजा संपत्तिहीनोऽपि सिनः कायाः का चिन्ता मरणे रणे ॥२२०॥ पिता सेव्यः सेव्यगणाश्रयः। भवत्याजीवनं तस्मात्फलं काला- वा यदि वा भ्राता पुत्रों वा यदि वा सहृत् । प्राणच्छेदन्तरादपि ॥ १९८ ॥ स जयी वरमातङ्गा यस्य तस्यास्ति करा राज्ञा हन्तव्या भूतिमिच्छता ॥ २२१ ॥ राज्यलोभामेदिनी । कोशो यस्य सुदुर्धर्षों दुर्गस्तस्य स दुर्जयः । दहंकारादिच्छतः स्वामिनः पदम् । प्रायश्चित्तं तु ॥ १९९ ॥ सुवर्णैः पट्टचेलैश्च शोभा स्याद्वारयोषिताम् । तस्यैकं जीवोत्सर्गो न चापरम् ॥ २२२ ॥ आत्मनश्च परेषां पराक्रमेण दानेन राजन्ते राजनन्दनाः ॥ २०० ॥ यं यं च यः समीक्ष्य बलाबलम् । अन्तरं नैव जानाति स नृपोऽनुरागेण संमानयति संसदि । तस्य तस्त्रोत्सारणाय | तिरस्क्रियतेऽरिभिः ॥ २२३ ॥ राजा मत्तः शिशुश्चैव यतन्ते राजवल्लभाः ॥ २०१॥ ब्राह्मणः क्षत्रियो बन्धुर्ना- प्रमादी धनगर्वितः । अप्राप्यमपि वाञ्छन्ति किं पुनर्लभ्यधिकारे प्रशस्यते । ब्राह्मणः सिद्धमप्यर्थ कृच्छ्रेणापि नि- तेऽपि यत् ॥ २२४ ॥ वर्णाकारप्रतिध्वानैर्नेत्रवऋविकारतः । यच्छति ॥ २०२ ॥ नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते अप्यूहन्ति मनो धीरास्तस्माद्रहसि मन्त्रयेत् ॥ २२५ ॥ ध्रुवम् । सर्वस्वं ग्रसते बन्धुराक्रम्य ज्ञातिभावतः ॥२०३ ॥ आकारैरिङ्गितर्गत्या चेष्टया भाषणेन च । नेत्रवऋविकाराअपराधेऽपि निःशङ्को नियोगी चिरसेवकः । स स्वामिनम- भ्यां ज्ञायतेऽन्तर्गतं मनः ॥ २२६ ॥ षटुर्णो भिद्यते वज्ञाय चरेच्च निरवग्रहः ॥ २०४ ॥ उपकर्ताऽधिकारस्थः । मन्त्रस्तथा प्राप्तश्च वार्तया । इत्यात्मना द्वितीयेन मन्त्रः खापराधं न मन्यते । उपकारं धजीकृत्य सर्वमेवावलुम्पति कार्यों महीभृता ॥ २२७ ॥ मत्रभेदेऽपि ये दोषा भवन्ति • १ हस्तिपकस्य. २ अपसारयितुमिति भावः. ३ अग्रेकृत्य.
| पृथिवीपतेः । न शक्यास्ते समाधातुमिति नीतिविदां