________________
सुभाषितरत्नभाण्डागारम्
[ ३ प्रकरणम्
अप्राप्तकालं वचनं वृहस्पतिरपि ब्रुवन् । प्राप्नुयाहुद्ध्यवज्ञान- स्य माहात्म्यं मृत्पिण्डः पात्रतां गतः ॥ १६१ ॥ यस्मिमपमानं च शाश्वतम् ॥ १३९ ॥ किं भक्तेनासमर्थेन किं नेवाधिकं चक्षुरारोपयति पार्थिवः । कुलीनो वाऽकुलीनो वा शक्तेनापकारिणा । भक्तं शक्तं च मां रजन्नावज्ञातुं त्वमर्हसि स श्रियो भाजनं भवेत् ॥ १६२ ॥ राज्ञि मातरि देव्यां ॥१४०॥जनं जनपदा नित्यमर्चयन्ति नृपार्चितम् । नृपेणाव- च कुमारे मुख्यमन्त्रिणि । पुरोहिते प्रतीहारे समं वर्तेत मतो यस्तु स सवैरवमन्यते ॥१४१॥ नानिवेद्य प्रकुर्वीत भर्नु राजवत् ॥ १६३ ॥ पानमक्षास्तथा नार्यो मृगया गीतवाकिंचिदपि स्वयम् । कार्यमापत्प्रतीकारादन्यत्र जगतीपतेः | दिते । एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ॥१६४॥ ॥ १४२ ॥ अतिव्ययोऽनपेक्षा च तथार्जनमधर्मतः । मोक्षणं आयाच्चतुर्थभागेन व्ययकर्म प्रवर्तयेत् । प्रभूततैलदीपो हि दूरसंस्थान कोषव्यसनमुच्यते ॥ १४३ ॥ क्षिप्रमायमना- 1
चिरं भद्राणि पश्यति ॥ १६५॥ कर्मणा मनसा वाचा लोच्य व्ययानश्च खवाञ्छया । परिक्षीयत एवासौ चक्षुषापि चतुर्विधम् । प्रसाधयति लोकं यस्तं लोको नु धनी वैश्रवणोपमः ॥ १४४ ॥ यो यत्र कुशलः कार्ये तं तत्र प्रसादति ॥ १६६ ॥ सभाजन सकथन संप्रश्नोऽथ समाविनियोजयेत् । कर्मस्वदृष्टकर्मा यः शास्त्रज्ञोऽपि विमुखति
गमः । ज्ञातिभिः सह कार्याणि न विरोधः कदाचन ॥ १६७॥ ॥ १४५ ॥ एकं हन्यान्न वा हन्यादिषुमुक्तो धनुष्मता ।
मृदोः परिभवो नित्यं वैरं तीक्ष्णस्य नित्यशः । उत्सृज्य बुद्धिर्बुद्धिमता युक्ता हन्ति राष्ट्र सनायकम् ॥ १४६ ॥
तद्वयं तस्मान्मध्यां वृत्तिं समाश्रयेत् ॥ १६८ ॥ अबुद्धिन तच्छत्रैर्न नागेन्द्रैर्न हयैन च पत्तिभिः । कार्य संसिद्धि
माश्रितानां च क्षन्तव्यमपराधिनाम् । नहि सर्वत्र पाण्डित्यं मभ्येति यथा बुद्ध्या प्रसाधितम् ॥ १४७ ॥ दुर्योधनः
सुलभं पुरुष कचित् ॥ १६९ ॥ किमप्यसाध्यं महतां समर्थोऽपि दुर्मन्त्री प्रलयं गतः । राज्यमेकश्चकारोच्चैः सुमन्त्री
सिद्धिमेति लधीयसाम् । प्रदीपो भूमिगेहान्तध्वान्तं हन्ति चन्द्रगुप्तकः ॥१४८॥ अशृण्वन्नपि वोद्धव्यो मत्रिभिः न मानुमान् ॥ १७० ।। अरावप्युचित कायमातिथ्य गृहपृथिवीपतिः । यथा खदोषनाशाय विदुरेणाम्बिकासुतः मागते । छेत्तुमप्यागते च्छायां नोपसंहरते द्रुमः ॥ १७१ ॥ ॥ १४९॥ सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम । अगाधहृदया भूपाः कूपा इव दुरासदाः । घंटका गुणिनो अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी ॥ १५० ॥
नो चेत्कथं लभ्येत जीवनम् ॥ १७२. ॥ कथं नाम न तस्मात्सभ्यः सभां गत्वा रागद्वेषविवर्जितः । वचस्तथाविधं सेव्यन्ते यत्नतः परमेश्वराः । अचिरेणैव ये तुष्टाः पूरयन्ति ब्रूयाद्यथा न नरकं व्रजेत् ॥ १५१ ॥ माता पिता गुरुता मनोरथान् ॥ १७३ ॥ भोगिनः कञ्चकासक्ताः क्रूराः भार्या पुत्रः पुरोहितः । नादण्ड्यो नाम राज्ञोऽस्ति स्वधर्मे यो कुटिलगामिनः । सुदुष्टा मन्त्रसाध्याश्च राजानः पन्नगा इव न तिष्ठति ॥१५२॥ विशोधयेन्महीपालो मन्त्रिशालामशेषतः। ॥ १७४ ॥ अकस्माद्वेष्टि यो भक्तमाजन्मपरिसेवितम् । अयुक्तो नाहति स्थातुमस्यां मनरहस्यवित् ॥ १५३ ॥ न व्यञ्जने रुचिर्यस्य त्याज्यो नृप इवातुरः ॥ १७५ ॥ षटुर्णो भिद्यते मैत्रश्चतुःकर्णः स्थिरो भवेत् । द्विकर्णस्य तु सुगन्ध केतकीपुष्पं कण्टकैः परिवेष्टितम् । यथा पुष्पं तथा मवस्य ब्रह्माप्यन्तं न गच्छति ॥ १५४॥ त्रिविधाः पुरुषा राजा दुजनेः परिवेष्टितः ॥ १७६ ॥ असत्प्रलापः पारुष्यं राजन्नुत्तमाधममध्यमाः । नियोजयेत्तथैवैतांस्त्रिविधेष्वपि कर्म- पशुन्यमनृतं तथा । चत्वारि वाचा राजेन्द्र न जल्पेन्नैव सु ॥ १५५ ॥ तुल्यार्थ तुल्यसामर्थ्य सर्वज्ञ व्यवसायि- चिन्तयेत् ॥ १७७ ॥ प्राज्ञे नियोज्यमाने तु सन्ति राज्ञनम् । अधराज्यहरं भृत्यं यो न हन्यात्स हन्यते ॥ १५६॥ स्त्रया गुणाः । यशः खगनिवासश्च विपुलश्च धनागमः निर्विशेषो यदा राजा समं मृत्येषु तिष्ठति । तत्रोद्यमस- ॥ १७
॥ १७८ ॥ मूर्ख नियोज्यमाने तु त्रयो दोषा महीपतेः । मर्थानामुत्साहः परिहीयते ॥ १५७ ॥ प्रसादो निष्फलो अयशश्चार्थनाशश्च नरके गमनं तथा ॥ १७९ ॥ इदमेव यस्य यस्य क्रोधो निरर्थकः । न तं राजानमिच्छन्ति षण्ढं
ME नरेन्द्राणां स्वर्गद्वारमनगलम् । यदात्मनः प्रतिज्ञा च प्रजा पतिमिवाङ्गनाः ॥ १५८ ॥ अविवेकिनि भूपाले नश्यन्ति
| च परिपाल्यते ॥ १८० ॥ मन्त्रो योध इवाधीरः सर्वाङ्गेः गुणिनां गुणाः । पँवासरसिके कान्ते यथा साध्व्याः स्तनो
संवृतैरपि । चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥१८१॥ न्नतिः ॥ १५९ ॥ न कश्चिच्चण्डकोपानामात्मीयो नाम भूभृ
आत्मोदयः परग्लानिर्द्वय नीतिरितीयती । तदूरीकृत्य कृतिताम् । होतारमपि जुह्वन्तं दहत्येव हताशनः ॥ १६० ॥ १ कार्यसाधका पक्षे, कुम्भा. २ गुणवन्त: पक्षे, रज्जुयुक्ताः चक्र सेव्यं नृपः सेव्यो न सेव्यः केवलो नृपः । पश्य चक्र
३ जीवनोपायभूतं द्रव्यम् ; पक्षे, उदकम्. ४ विलासिनः; पक्षे,
भोगवन्तः. ५ कवचम् ; पक्ष,-सर्पकचकम्. ६ विचारः; पक्षे,१ भेदं प्राप्नोति, सर्वेषां शानविषयो भवतीति भावः. २ विचार:- शाबरादि. ७ सर्पाः. ८ सेवकम् ; पक्षे,-ओदनम्. ९ राजचिह्वेषुः ३ पारम्. ४ सदा प्रवासिनि भर्तरि सति वियोगेन भाया यौवनं पक्षे,-लेखादौ. १० रोगी. ११ रहस्यं सुगुप्तमपि योद्धवदेकत्र न यथा नश्यति तद्वत्. ५ होमकर्तारम् .
। स्थातुं सहते.