SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ राजनीतिः १४५ mundeiari ताम्बूलम् जनाचारैरतिशुद्धः प्रतापवान् । धार्मिको नीतिकुशलः स स्वामी ताम्बूलं मुखरोगनाशि निपुणं संवर्धनं तेजसो नित्यं युज्यते भुवि ॥ ११६ ॥ प्रजां संरक्षति नृपः स वर्धयति जाठरवह्निवृद्धिजननं दुर्गन्धदोषापहम् । वक्रालंकरणं प्रहर्ष- | पार्थिवम् । वर्धनाद्रक्षणं श्रेयस्तन्नाशेऽन्यत्सदप्यसत् ॥ ११७॥ जननं विद्वन्नृपाग्रे रणे कामस्यायतनं समुद्भवकरं लक्ष्म्याः आत्मानं प्रथमं राजा विनयेनोपपादयेत् । ततोऽमात्यांस्ततो सुखस्यास्पदम् ॥ १०४॥ भृत्यांस्ततः पुत्रांस्ततः प्रजाः ॥ ११८ ॥ राज्ञि धर्मिणि शस्त्रधारणम् धर्मिष्ठाः पापे पापाः समे समाः । लोकास्तमनुवर्तन्ते यथा दुष्टाविनीतशत्रूणां भयकृद्वन्धुसंनिभम् । शस्त्रधारण राजा तथा प्रजाः ॥ ११९ ॥ नृपाणां च नराणां च केवलं मौजस्यं रक्षोविधुद्रहापहम् ॥ १०५॥ तुल्यमूर्तिता । आधिक्यं तु क्षमा धैर्यमाशा दानं पराक्रमः छत्रधारणम् वर्षानिलरजोधर्महिमादीनां निवारणम् । राज्यलक्ष्म्या | ॥१२०॥ प्रजां न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः । अजागृहं धन्यं चक्षुष्यं छत्रधारणम् ॥ १०६ ॥ गलस्तनस्येव तस्य जन्म निरर्थकम् ॥१२१॥ अजामिव प्रजां चामरम् हन्याद्यो मोहात्पृथिवीपतिः। तस्यैका जायते तृप्तिर्द्वितीया न चामरं श्रीकरं दिव्यं राज्यशोभाकर परम् । कथंचन ॥ १२२ ॥ प्रजापीडनसंतापात्समुद्भुतो हुताशनः । सिंहासनम् राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते ॥ १२३ ॥ सिंहासनं सुखैश्वर्यकरं लोकानुरञ्जनम् ॥ १०७ ॥ यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिवर्धितः । फलप्रदो भवेमालाधारणम् काले तल्लोकाः सुरक्षिताः ॥ १२४ ॥ निजवर्षाहितस्नेहा सुमनोवररत्नानां धारणं दिव्यरूपकृत् । बहुभक्तजनान्विताः । सुकाला इव जायन्ते प्रजापुण्येन चन्दनलेपः भूभृतः ॥ १२५॥ यदि न स्यान्नरपतिः सम्यक्रेता ततः पापालक्ष्मीप्रशमनं चन्दनाद्यनुलेपनम् ॥ १०८॥ प्रजा । अकर्णधारा जलधौ विपवेतेह नौरिव ॥ १२६॥ मृगया मेदच्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः सत्त्वा- | प्रकृतिः खामिनं त्यक्त्वा समृद्धापि न जीवति । अपि धन्वनामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः । उत्कर्षः स च | | न्तरिर्वद्यः किं करोति गतायुषि ॥ १२७ ॥ नरेशे जीवधन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं लोकोऽयं निमीलति निमीलति । उदेत्युदीयमाने च रवाविव वदन्ति मृगयामीग्विनोदः कुतः ॥ १०९॥ सरोरुहम् ॥ १२८ ॥ हिरण्यधान्यरत्नानि गजेन्द्राश्चापि कटकप्रयाणम् वाजिनः । तथान्यदपि यत्किंचित्प्रजाभ्यः स्यान्महीपतेः वाजी चारुगतिः शशाधवलं छत्रं प्रिया पृष्ठतः । ॥ १२९ ॥ मा तात साहसं कार्षीविभवेगर्वमागतः । प्रोत्तुङ्गास्तनमण्डला विजयिनो भृत्याः पुरः पञ्चषाः । ताम्बूलं स्वगात्राण्यपि भाराय भवन्ति हि विपर्यये ॥ १३०॥ मधुरं सखा सुचतुरः संपद्यते चेत्पथि प्राहुस्तत्कटकप्रयाण- मा त्वं तात बले स्थित्वा बाधिष्ठा दुर्बलं जनम् । नहि मितरत्प्राणप्रयाण बुधाः॥ ११० ॥ दुर्बलदग्धानां काले किंचित्प्ररोहति ॥ १३१ ॥ यानि उपवनानि मिथ्याभिभूतानां पतन्त्यश्रृणि रोदताम् । तानि संतापनवं वयो हारि वपुर्वरोगनाः सखी कलावित्कलवलकीस्वनः । धनं हि सर्व विफलं सुखैषिणो विना विहारो कान्नन्ति सपुत्रपशुबान्धवान् ॥ १३२ ॥ मा तात संपदापवनानि भूपतेः ॥ १११॥ पंसा सर्वसखैकसाधनफलाः मग्रमारूढोऽस्मीति विश्वसीः । दूरारोहपरिभ्रंशविनिपातो सौन्दर्यगौ रक्रीडालोलविलासिनीजनमनःस्फीतप्रमोदा- हि दारुणः ॥ १३३ ॥ कितैवायं प्रशंसन्ति यं प्रशंसन्ति वहाः । गुञ्जद्गङ्गविनिद्रपङ्कजभरस्फारोल्लसद्दीर्घिकायक्ताः चारणाः । यं प्रशंसन्ति बेन्धक्यः स पार्थ पुरुषाधमः 'सन्ति गृहेषु यस्य विपुलारामाः स पृथ्वीपतिः ॥ ११२॥ ॥ १३४ ॥ राजानो यं प्रशंसन्ति यं प्रशसन्ति वै द्विजाः । तरवः साधवो यं प्रशंसन्ति स पार्थ पुरुषोत्तमः ॥ १३५॥ प्रज्ञागु. बहुभिर्वत किं जातैः पुत्रैर्धर्मार्थवर्जितैः। वरमेकः पथि तरु- | प्तशरीरस्य किं करिष्यन्ति संहताः । गृहीतहस्तच्छत्रस्य यंत्र विश्रमते जनः ॥ ११३ ॥ दशकूपसमा वापी दशवा- | वारिधारा इयारयः ॥ १३६ ॥ कोऽत्रेत्यहमिति ब्रूयात्सपीसमो हृदः । दशहदसमः पुत्रो दशपुत्रसमो द्रुमः ॥११४॥ म्यगादेशयेति च । आज्ञामवितथां कुर्याद्यथाशक्ति नीतिः महीपतेः ॥ १३७ ॥ अल्पेच्छु तिमान्प्राज्ञश्छायेवानुगतः सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य च सदा । आदिष्टो न विकल्पेत स राजवसतिं वसेत् ॥ १३८॥ पैथ्यस्य वक्ता श्रोता च दुर्लभः ॥ ११५ ॥ यः कुलाभि १ कर्णधाररहिता नौका यथा जलधौ शीर्यते तद्वत्. २ सतिसप्तमी. | ३ शठ । धूर्ता वा. ४ स्तुतिपाठकाः. ५ कुलटा: १९ सु.र. मो. --- - - --- - ..१ हितस्य.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy