________________
१४४
सुभाषितरत्नभाण्डागारम्
[३ प्रकरणम्
नृपः ॥ ६५ ॥ शतमेकोऽपि संधत्ते प्राकारस्थो धनुर्धरः ।
भृत्याः तस्माद्दुर्ग प्रशंसन्ति नीतिशास्त्रविदो जनाः ॥ ६६ ॥ बहूनामप्यसाराणां समुदायो हि दारुणः । राज्ञा भृत्याः एकः शतं योधयते प्राकारस्थो धनुर्धरः । शतं सहस्राणि प्रकर्तव्यास्ते हि सर्वक्रियाक्षमाः ॥ ८३ ॥ तृणैरावेष्ट्यते तथा सहस्रं लक्षमेव च ॥ ६७ ॥ दुर्गाणि राज्ञा कार्याणि | रज्जुस्तया नागो हि बध्यते । एवं ज्ञात्वा नरेन्द्रेण भृत्याः सजलानि दृढानि च । द्रव्यमन्नं च तेष्वेव स्थापनीयं | कार्या विचक्षणाः ॥ ८४ ॥ न विना पार्थिवो भृत्यैर्न प्रयत्नतः ॥ ६८॥
भृत्याः पार्थिवं विना । तेषां च व्यवहारोऽयं परस्पर
निबन्धनः ॥ ८५॥ भृत्यैर्विना स्वयं राजा लोकानुग्रहमेधावी वाक्पटुः प्राज्ञः परचित्तोपलक्षकः । धीरो
र कार्यपि । मयूखैरिव दीप्तांशुस्तेजस्व्यपि न शोभते ॥ ८६ ॥ यथोक्तवादी च एष दूतो विधीयते ॥ ६९॥ उद्यतेष्वपि
अरैः संधार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः । स्वामिसेव
| कयोरेवं वृत्तिचक्र प्रवर्तते ॥ ८७ ॥ शिरसा विधृता शस्त्रेषु दूतो वदति नान्यथा । सदैवावध्यभावेन यथार्थस्य :
| नित्यं तथा स्नेहेन पालिताः । केशा अपि विरज्यन्ते हि वाचकः ॥ ७० ॥ भक्तो गुणी शुचिर्दक्षः प्रगल्भो- |
| निःस्नेहाः किं न सेवकाः ॥ ८८ ॥ ताडितोऽपि दुरुक्तोऽपि ऽव्यसनी क्षमी । ब्राह्मणः परमर्मज्ञो दूतः स्यात्प्रतिभानवान् |
दण्डितोऽपि महीभुजा । न चिन्तयति यः पापं स भृत्योऽर्हो ॥ ७१ ॥ साकारो निःस्पृहो वाग्मी नानाशास्त्रविचक्षणः ।
|| महीभुजाम् ॥ ८९ ॥ योऽनाहूतः समभ्येति द्वारे तिष्ठति परचित्तावगन्ता च राज्ञो दूतः स इष्यते ॥ ७२ ॥ नियोगिभिविना राज्यं नास्ति भूपे हि केवले । तस्मादमी ॥९॥ अनादिष्टोऽपि भूपस्य दृष्ट्वा हानिकरं च यः ।
। सर्वदा । पृष्टः सत्यं मितं ब्रूते स भृत्योऽहो महीभुजाम् विधातव्या रक्षितव्याः प्रयत्नतः ॥ ७३॥
यतते तस्य नाशाय स भृत्योर्हो महीभुजाम् ॥ ९१॥ भाण्डागारी
न क्षुधा पीड्यते यस्तु निद्रया न कदाचन । न च प्रवीणो वाक्पटु/मान्स्वामिभक्तश्च नित्यशः । अलुब्धः | शीतातपाद्यैश्च स भृत्योऽर्हो महीभुजाम् ॥ ९२ ॥ श्रुत्वा सत्यवादी च भाण्डागारी स इष्यते ॥ ७४ ॥ सानामिकी वार्ता भविष्यां स्वामिनं प्रति । प्रसन्नास्यो लेखकः
भवेद्यस्तु स भृत्योऽर्हो महीभुजाम् ॥ ९३ ॥ सीमा वृद्धि सकृदुक्तगृहीतार्थों लघुहस्तो जितेन्द्रियः । शब्दशास्त्र- | समायाति शुक्लपक्ष इवोडुराद । नियोगसंस्थिते यस्मिन्स परिज्ञाता एष लेखक इष्यते ॥ ७५ ॥
भृत्योऽर्हो महीभुजाम् ॥ ९४ ॥ सीमा संकोचमायाति वह्नौ प्रतीहारी
चर्म इवाहितम् । स्थिते यस्मिन्स तु त्याज्यो भृत्यो राज्य इङ्गिताकारतत्त्वज्ञो बलवान्प्रियदर्शनः । समयज्ञः | समीहता ॥९५ ॥ स्वाम्यादिष्टस्तु यो भृत्यः समं विषखामिभक्तः प्रतीहारी स इष्यते ॥ ७६ ॥ | ममेव च । मन्यते न च संधार्यो भूभुजा भूतिमिच्छता सूपकारः
॥ ९६ ॥ खाम्यादेशात्सुभृत्यस्य न भीः संजायते क्वचित् । पुत्रपौत्रगुणोपेतः शास्त्रज्ञो मृष्टपाचकः । शूरश्च | प्रविशेन्मुखमाहेयं दुस्तरं वा महार्णवम् ॥ ९७ ॥ कठिनश्चैव सूपकारः स इष्यते ॥ ७७ ॥
सालसं मुखरं करं स्तब्धं व्यसनिनं शठम् । असंतुष्टमभक्तं चाराः
च त्यजेद्धत्यं नराधिपः॥९८॥ स्वाम्युक्ते यो न यतते भवेत्स्वपरराष्ट्राणां कार्याकार्यावलोकने । चारचक्षुर्मही- स भृत्यो भृत्यपाशकः । तज्जीवनमपि व्यर्थमजागल. भर्तुर्यस नास्त्यन्ध एव सः ॥ ७८ ॥
कुचाविव ॥ ९९ ॥ द्विजा अपि न गच्छन्ति यां गतिं नैव अन्तःपुरवर्गाः ।
योगिनः । स्वाम्यर्थ संत्यजन्प्राणांस्तां गतिं याति सेवकः काणाः कुब्जाश्च षण्ढाश्च तथा वृद्धाश्च पङ्गवः । एते ॥१०० ॥ राजा तुष्टोऽपि भृत्यानां मानमात्र प्रयच्छति । चान्तःपरे नित्य नियोक्तव्याः क्षमाभृता ॥७९॥ | तेऽपि संमानमात्रेण प्राणैः प्रत्युपकुर्वते ॥ १०१॥ सारास्त्रियः
| सारपरिच्छेचा स्वामी भृत्यस्य दुर्लभः । अनुकूलः शुचिर्दक्षः पक्वान्नमिव राजेन्द्र सर्वसाधारणाः स्त्रियः । परोक्षे प्रभो त्योऽपि दुर्लभः ॥ १०२ ॥ च समक्षे च रक्षितव्याः प्रयत्नतः ॥ ८० ॥ सूक्ष्मेभ्योऽपि
स्नानम् प्रसङ्गेभ्यो रक्ष्या नार्यों हि सर्वदा । द्वयोहि कुलयोः शोक- स्नानं नाम मनःप्रसादजननं दुःस्वमविध्वंसनं शौचस्या. मावहेयुररक्षिताः ॥ ८१॥
| यतनं मलापहरणं संवर्धनं तेजसः । रूपोद्दयोतकर गदप्रमहिषी
शमनं कामाग्निसंदीपनं नारीणां च मनोहरं श्रमहरं स्नाने महिष्या हृष्टया भाव्यं गृहकार्येषु दक्षया । सुसंस्कृतो- | दशैते गुणाः ॥ १०३ ॥ पस्करया व्यये चामुक्तहस्तया ॥ ८२॥
१ कुत्सितभृत्या.