________________
राजनीतिः ।
१४३
त्रिनिपुण
सनिपणः
शठान्व्यथयिता धय॑ऽतिलोभान्वितो द्विर्भावे परतत्त्वबद्ध- धीरास्तावद्धायन्ति वेगं परमपि दधतः संमुखीनास्तुरङ्गाः । हृदयो राज्ञश्च कोपापहः ॥ ३२ ॥
शूरारूढः सुसज्जो मदमुदितमना मानिमानं विधुन्वन्यावन्नासेनापतिः
याति कोपात्कृतविविधरवाटोप एकोऽपि नागः ॥ ४९॥ समस्सनीतिशास्त्रज्ञो वाहने पूजितश्रमः । शौर्यवीर्य
तुरगाः गुणोपेतः सेनाध्यक्षो विधीयते ॥३३
अश्वा यस्य जयस्तस्य यस्याश्वास्तस्य मेदिनी । अश्वा कृतशास्त्रकर्मा सङ्ग्रामकेलिचतुरश्च तुरङ्गयुक्तः । भतुर्निदेशव- यस्य यशस्तस्य यस्याश्वास्तस्य काञ्चनम् ॥ ५० ॥ निपत्य शगोऽभिमतश्च तत्रे सेनापतिर्नरपतेर्विजयागमाय ॥ ३४ ॥ युधि वेगेन मिषतां सर्वधन्विनाम् । शत्रु निहत्य यात्येकः गजाः
शूरो बाजिप्रभावतः ॥ ५१ ॥ शस्त्रास्त्रैर्भिन्नदेहोऽपि यतः सत्यं ततो धर्मा यतो धर्मस्ततो धनम् । यतो रूपं श्रान्तोऽपि गुरुभारतः । न मुञ्चति रणे नाथमतः कोऽन्यो ततः शीलं यतो नागास्ततो जयः ॥ ३५ ॥ यतो गजैविना
हयात्सुहृत् ॥ ५२ ॥ दूरस्थोऽपि बली शत्रुन शेते रजनीराज्ञां राज्यशोभा न जायते । जयप्रतापौ सैन्यस्य रक्षा
| ष्वपि । तस्य भीत्या गृहे यस्य हरयो वेगवत्तराः ॥ ५३ ॥ तस्मादिहोच्यते ॥ ३६॥ यद्वद्वनमसिंहं च यद्वद्राष्ट्रमपार्थि- | वम् । यदच्छौर्यमशस्त्रं तु तद्वत्सैन्यमञ्जरम् ॥ ३७ ॥
न गजेन नरे: कार्य सिद्धिमभ्येति भूभृताम् । तथा निमेषप्राकारगोपुराट्टालकपाटोद्घाटनादिषु । भञ्जने मर्दने चैव
मात्रेण यथा वाहैः सुसाधितैः ॥ ५४ ॥ राज्यं शतक्रतुसमृद्धिनागा वज्रोपमाः स्मृताः ॥ ३८ ॥ शरजालाञ्चितमुखः
समानमश्चैर श्वैः श्रियः सकलकामदुधा भवन्ति । अश्वैर्यशांसि कोऽन्यः शक्तः परं गजात् । हन्तुं प्राकारमुन्मथ्य |
विपुलानि समुल्लसन्ति नाश्वैः प्रयान्ति सदृशत्वमिभादयोऽपि रथांश्च नरकुञ्जरान् ॥ ३९ ॥ एकशक्तिप्रहारेण म्रियतेऽश्वो |
॥ ५५ ॥ तीक्ष्णाग्रहेतिहतिभिः सृतलोलदन्तं चञ्चत्करालनरोऽपि च । सहेच्छतं प्रहाराणां महायुद्धेषु वारणः
करवालविघट्टिताभिम् । कोऽन्यो विहाय हयमाहवजात
मूर्च्छयाणप्रयाणसमयेऽवतुमीशमीशः ॥ ५६ ॥ पादाः ॥४०॥ क्रीडासु च नरेन्द्राणां चले पुष्पितपङ्कजे । स्नपयन्ति
कन्दुकवस्थितिश्च गिरिवद्वेषारवो मेघवन्नेत्रे नीरजवज्जवः गजा हस्तैलग्नपुष्करपुष्करैः ॥ ४१ ॥ स्त्रियोऽवतारयन्त्येते मृण्मया इव निश्चलाः । नास्ति हस्तिसमो बन्धुर्नास्ति |
पवनवच्चास्फालनं सिंहवत् । विन्यासो नटवन्मुखं कुल
वधूवक्रेन्दुवद्वाजिनो यस्य क्षोणिभुजो विशस्तदितरे साम्राहस्तिसमः सखा ॥ ४२ ॥ चलन्ति येषां न शतं गजेन्द्राः पुरः प्रयाणे बत शैलतुल्याः । वाञ्छन्ति चैवं
ज्यमुर्वीतले ॥ ५७ ॥ विजयं कथं ते राजेति शब्दं च कथं लभन्ते ॥ ४३ ॥
खगः रक्षन्ति पक्षं मुदिताः स्वकीयं मनन्ति सैन्यं कुपिताः |
__ खड्गालक्ष्मीस्तथा राज्यं यशः खड्गादवाप्यते । खड्गापरेषाम् । प्राणैरपीच्छन्ति हितं प्रभूणां गजैः समानं व बलं द्वंरिविनाशं च यत्नात्तमभिध्महे ॥ ५८ ॥ यस्मिन्खड़े बलीयः ॥ ४४ ॥ सैन्योत्तारणतो धुनीषु सततं यो वारि
शरीरं प्रतिफलति यथा खड्गराजोऽभिवन्द्यो वन्द्योऽयं वन्धायते यो मनन्परितः परोद्धतबलं युद्धेषु योधायते ।। ११
| देववृन्दैरपि यदि स भवेदर्धचन्द्रोपपन्नः । नानावणैर्युतश्चेत्स यः स्वीयक्षितिनाथरक्षणविधौ, प्रोचैकदुर्गायते स प्राज्ञैर्वि
| भवति नृपतेः शत्रुनाशैकहेतुः सेतुर्लक्ष्मीप्रवाहे निखिलरिपुजिगीषुभिर्गजगणः कैः पार्थिवैर्नोऽर्थ्यते ॥ ४५ ॥ मात- |
| कुलध्वंसने धूमकेतुः ॥ ५९॥ हैरथ यैर्महेन्द्रभवनं पुण्याधिकं जन्यते यैः श्यामैरपि।
सैन्यम् सर्वलोकमहिता कीर्तिः सिता तन्यते । यैर्मत्तैरपि संगरे
___ प्रथमं युद्धकारित्वं समस्तवलपालनम् । दिङ्मार्गयोधरिपुमदः शोषं समानीयते तेऽमी भाग्यवतः प्रयान्ति पुरतः |
शोधित्वं पत्तिकर्म प्रचक्षते ॥ ६० ॥ स्वभावशूरमस्रज्ञस्तम्बेरमा भूपतेः ॥ ४६॥ चीत्कारैर्नाशयन्तः स्वपतिभ- |
मविरक्तं जितश्रमम् । प्रसिद्धक्षत्रियप्रायं बलं श्रेष्ठतमं विदुः टमनो मोदयन्तो मदाढ्याः प्रौढाः सङ्ग्रामसीम्नि स्वबलबह
॥ ६१ ॥ वरमल्पबलं सारं न वही मुण्डमालिका । लतां बाढमाढौकमानाः । शुण्डादण्डप्रहारैः परममपि बलं
| कुर्यादसारभङ्गो हि सारभङ्गमपि स्फुटम् ॥ ६२ ॥ कम्पयन्तः परेषां येषां सर्वे गजेन्द्रा भुवि विजयविधौ ते
दुर्गः . मता भूमिपालाः ॥ ४७ ॥ सेतुं संभेदयन्तो बलविकटभट- न गजानां सहस्रेण न लक्षेण च वाजिनाम् । तथा प्रोन्नतिं त्रोटयन्तः प्राकारं दारयन्तः परमनसि परां भीति- सिध्यन्ति कार्याणि यथा दुर्गप्रभावतः ॥ ६३ ॥ अदुर्गों मुत्पादयन्तः । व्यूहं विद्रावयन्तः सुघनमपि वनं हेलयो- | विषयः कस्य नारेः परिभवास्पदम् । अदुर्गोऽनाश्रयो पाटयन्तो येषामाजौ गजेन्द्राः खलु धरणिभुजां तज्जयः सिद्ध राजा पोतच्युतमनुष्यवत् ॥ ६४ ॥ विषहीनो यथा नागो एव ॥४८॥ तावद्गर्जन्ति वीर्यात्परनिधनविधौ युद्धमध्येऽपि मदहीनो यथा गजः । सर्वेषां वश्यतां याति दुर्गहीनस्तथा