________________
सुभाषितरत्नभाण्डागारम्
[ ३ प्रकरणम्
आमूलं क्वचिदुद्धृता क्वचिदपि च्छिन्ना स्थली बेर्हिषामानम्रा क्रियते शरीरम् ॥ १४ ॥ उत्खातान्प्रतिरोपयन्कुसुमितांश्चिकुसुमोच्चयाच्च सदयाकृष्टाशाखा लता । एते पूर्वविलून- न्वँलघून्वर्धयन्नत्युच्चान्नमयन्नतान्समुदयन्विश्लेषयन्संहतान् । वल्कलतया रूढव्रणाः शाखिनः सद्यश्छेदममी वहन्ति क्षुद्रान्कण्टकिनो बहिर्निरसयन्म्लानान्पुनः सेचयन्मालाकार समिधां प्रस्यन्दिनः पादपाः ॥ ११ ॥ वासोऽर्थ दययैव इव प्रयोगनिपुणो राजा चिरं नन्दति ॥ १५ ॥ नातिपृथवः कृत्तास्तरुणां त्वचो भग्नानेकजरत्कमण्डलु नभःस्वच्छं पयो नैर्झरम् । दृश्यन्ते त्रुटितोज्झिताश्च बटुभिर्मौञ्ज्यः क्वचिन्मेखला नित्याकर्णनया शुकेन च पदं सानामिदं गीयते ॥ १२ ॥ क्रीडन्माणवकाङ्घ्रिताडनशतैरुज्जागरस्य क्षणं शार्दूलस्य नखाङ्कुरेषु कुरुते कण्डूविनोदं मृगः । चञ्चञ्चन्द्रशिखण्डितुण्डघटनानिर्मोकनिर्मोचितः किं चायं पिबति प्रसुप्तनकुलश्वासानिलं पन्नगः ॥ १३ ॥ पक्कानि प्रच्यवन्ते क्रमुकविटपिनामुच्छ्रितानां फलानि स्पन्दन्ते राजरम्भाः फलभरनमिता वाति मन्दानिलेऽपि । संदृश्यन्ते विपाकच्युतमधुरफलव्याप्तमूला रसाला भारेणामी फलानां युवतिकुचभरस्पर्धिनो नालिकेराः ॥ १४ ॥
१४२
राजनीति:
राजा
सभासदः धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः । समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ॥ १६ ॥ श्रुत्यध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः । राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥ १७ ॥
|
राजास्य जगतो वृद्धेर्हेतुवृद्धाभिसंगतः । नयनानन्दजननः शशाङ्क इव वारिधेः ॥ १ ॥ राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् । राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम् ॥ २ ॥ धार्मिकं पालनपरं सम्यक्परपुरंजयम् । राजानमभिमन्यन्ते प्रजापतिमिव प्रजाः ॥ ३ ॥ पर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ ४ ॥ सदानुरक्तप्रकृतिः प्रजापालनतत्परः । विनीतात्मा हि नृपतिर्भूयसी श्रियमक्षुते ॥ ५ ॥ सर्वदेवमयो राजा मनुना संप्रकीर्तितः । तस्मात्तमेव सेवेत न व्यलीकेन कर्हिचित् ॥ ६ ॥ सर्वदेवमयस्यापि विशेषो भूपतेरयम् । शुभाशुभफलं सद्यो नृपाद्देवाद्भवान्तरे ॥ ७ ॥ बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति ॥ यस्य प्रसादे पद्मास्ते विजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ ९ ॥ अशुचिर्वचनाद्यस्य शुचिर्भवति पूरुषः । शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥ १० ॥ निकटस्थं दहत्यग्निर्न तु दूरापसर्पितम् । कुलं दहति राजाग्भिः सपशुद्रव्यवान्धवम् ॥ ११ ॥ पात्रे त्यागी गुणे रागी भोगी परिजनैः सह । भावबोद्धा रणे योद्धा प्रभुः पञ्चगुणो भवेत् ॥ १२ ॥ आक्षेपवचनं तस्य न वक्तव्यं कदाचन । अनुकूलं प्रियं चास्य वक्तव्यं जनसंसदि ॥ १३ ॥ इन्द्रात्प्रभुत्वं ज्वलनात्प्रतापं क्रोधो यमाद्वैश्रव - णाच्च वित्तम् । पराक्रमं रामजनार्दनाभ्यामादाय राज्ञः
11
१ कुशानाम्.
पुरोहितः
वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः । आशीर्वादपरो नित्यमेष राजपुरोहितः ॥ १८ ॥
- धर्माध्यक्षः
कुलशीलगुणोपेतः सर्वधर्मपरायणः । प्रवीणः प्रेक्षणाध्यक्षो धर्माध्यक्ष विधीयते ॥ १९ ॥
वैद्यः
आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः । आर्यशीलगुणोपेत एष वैद्यो विधीयते ॥ २० ॥
मन्त्री
मन्त्रतत्रार्पितप्रीतिर्देशकालोचितस्थितिः । यश्च राज्ञि भवेद्भक्तः सोऽमात्यः पृथिवीपतेः ॥ २१ ॥ सामात्यः सदा प्राणा न भूपतेः ॥ २२ ॥ कमण्डलूपमोऽमात्यस्तनुत्यागो श्रेयान्काकिनीं यः प्रवर्धयेत् । कोशः कोशवतः प्राणाः प्राणाः बहुग्रहः । नृपतिः किंक्षणो मूर्खो दरिद्रः किं वराटकः ॥ २३ ॥ प्राप्तार्थग्रहणं द्रव्यपरिवर्तोऽनुरोधनम् । उपेक्षा बुद्धिहीनत्वं भोगोऽमात्यस्य दूषणम् ॥ २४ ॥ खदेराजं कुलाचारं विशुद्धमथवा शुचिम् । मन्रज्ञमव्यसनिनं व्यभिचारविवर्जितम् ॥ २५ ॥ अधीतव्यवहारज्ञं मौलं ख्यातं विपश्चितम् । अर्थस्योत्पादुकं चैव विदध्यान्मन्त्रिणं नृपः ॥ २६ ॥ अन्तःसारैरकुटिलैरच्छिद्रैः सुपरीक्षितैः। मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥ २७ ॥ संग्रहं नाकुलीनस्य सर्पस्येव करोति यः । स एव श्लाध्य मन्त्री सम्यग् गारुडको यथा ॥ २८॥ पृष्टो ब्रूते न सत्यं यः परिणामे सुखावहम् । मन्त्री चेत्प्रियवक्ता स्यात्केवलं स रिपुः स्मृतः ॥ २९ ॥ मूर्ख व्यसनिनं लुब्धमप्रगल्भं भयाकुलम् । क्रूरमन्यायकर्तीरं नाधिपत्ये नियोजयेत् ॥३०॥ दूरादर्थं घटयति नवं दूरतश्चापशब्दं त्यक्त्वा भूयो भवति निरतः सत्सभारञ्जनेषु । मन्दं मन्दं रचयति पदं लोकचित्तानुवृत्त्या कामं मंत्री कविरिव सदा खेदभारैरमुक्तः ॥ ३१॥ शास्त्रज्ञः कपटानुसारकुशलो वक्ता न च क्रोधनस्तुल्यो मित्रपरस्खकेषु चरितं दृष्ट्वैव दत्तोत्तरः । क्लीबान्पालयिता १ न अकुलीनस्य पक्षे, - नाकुर्वल्मीकं तत्र लीनस्य.