________________
वनश्रीवर्णनम् , मृगयावर्णनम् , मृगयानिवृत्तिः, ऋष्याश्रमवर्णनम्
१४१
स्थगितमिव तलं भाति शेफालिकानां गन्धः सप्तच्छदानां
मृगयानिवृत्तिः सपदि गजमदामोदमोहं करोति । एते चोन्निद्रपद्मच्युतबह
गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायालरजःकाय पिङ्गाङ्गरागा गायन्त्यत्राप्यवाचः किमपि मधु-/
| बद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विश्रब्धैः क्रियतां लिहो वारुणीपानमत्ताः ॥ ६ ॥ श्रोत्रं हंसस्वनोऽयं सुखयति ।
1 वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्ति लभतामिदं च दयितानू पुराहादकारी दृष्टिप्रीतिं विधत्त तटतरुविवराल- शिथिलज्याबन्धमस्मद्धनुः ॥ १॥ क्षिता सौधमाला । गन्धेनाम्भोरुहाणां परिमलपटुना जायते घाणसौख्यं गात्राणां ह्लादमेते विदधति मरुतो वारिसंपर्कशीताः ॥ ७॥
ऋष्याश्रमवर्णनम् विष्वक्तपोवनकुमारसमlमाणश्यामाकतण्डुलहृतां च | पिपीलिकानाम् । श्रेणीभिराश्रमपथाः प्रथमानचित्रपत्रावली
वलयिनो मुदमुद्वहन्ति ॥ १ ॥ व्याजृम्भमाणवदनस्य हरेः मृगयावर्णनम्
करेण कर्षन्ति केसरसटाः कलभाः किलैके । अन्ये च निहत निहत तूर्ण धत्त धत्त त्वराभिर्मिलत मिलत के केसरिकिशोरकपीतमुक्तं दुग्धं मृगेन्द्रवनितास्तनजं पिबन्ति के कुत्र कुत्र प्रयान्ति । इत इत इत एते यान्ति यान्तीत्य- ॥ २ ॥ मधुरमिव वदन्ति स्वागतं भृङ्गनादै तिमिव फलरण्यादतुलकलकलश्रीः सर्वतः प्रादुरासीत् ॥ १ ॥ अनवरत- ननैः कुर्वतेऽमी शिरोभिः । ननु ददत इवार्धं पुष्पवृष्टिं धनुास्फालनक्रूरकर्मा रविकिरणसहिष्णुः स्वेदलेशैरभिन्नः । किरन्तः कथमतिथिसपर्या शिक्षिताः शाखिनोऽपि ॥ ३ ॥ उपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः | नीपस्कन्धे कुहरिणि शुकाः स्वागतं व्याहरन्ति घ्राणग्राही प्राणसारं बिभर्ति ॥ २ ॥ मार्ग देहि पदं निधेहि निभृतं हरति हृदयं हव्यगन्धः समीरः । एता मृग्यः सलिलपुलितं शब्दमाकर्णय श्वानं वारय कन्दलात्कलकलः कोऽयं नोपान्तसंसक्तदर्भ पश्यन्त्योऽस्मान्सचकितदृशो निर्झराम्भः सखे तावकः । इत्यन्योन्यमनेकधा मृगवधव्यापारपारंगमै- पिबन्ति ॥ ४ ॥ कुल्याम्भोभिः पवनचपलैः शाखिनो याधैः कोऽप्यधिको रसः प्रतिपदं जल्पद्भिरुत्पाद्यते ॥३॥ धौतमूला भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन । एते श्वेलातर्जितसिंहगर्जितभयभ्राम्यद्गजग्रामणीभीटारद्रवदक्षद- चार्वागुपवनभुवि च्छिन्नदर्भाङ्कुरायां नष्टातङ्का हरिणशिशवो शनकृतभ्रूभङ्गशाखामृगम् । कुन्तक्षुण्णतरक्षुवक्रगलितक्षो- मन्दमन्दं चरन्ति ॥५॥ रसालानामन्तर्मदकलरणत्कोणीनिषण्णाभकघ्राणं व्यापृतरोहिताहितबहूकारं वनाभ्यन्त- किलकुलं समन्तादुन्मीलद्वकुलमुकुलामोदभरितम् । धनरम् ॥ ४ ॥ एष क्षुम्नाति पकं देलति कमलिनीमत्ति स्निग्धच्छायं क्रमुककदलीशीतलतलं ननु प्रीतिं धत्ते नवगुन्द्राप्ररोहानारान्मुस्तास्थलानि स्थपुटयति जलान्युत्कसे- | मिदमृषेराश्रमपदम् ॥ ६ ॥ नीवाराः शुककोटरार्भकमुखतनि याति । प्राप्तः प्राप्तः प्रविष्टो वनगहनमयं याति भ्रष्टास्तरूणामधः अस्निग्धाः क्वचिदिङ्गदीफलभिदः सूच्यन्त यातीति सैन्यैः पश्चादन्विष्यमाणः प्रविशति विषमान्कानना- एवोपलाः । विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगान्तान्वराहः ॥ ५ ॥ आस्तीर्यन्तामुपान्ते वनवृतिनिपुणैर्जा- स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ ७ ॥ लिकैर्जालबन्धा मुच्यन्तां शृङ्खलाभ्यः श्वगणिभिरटवीगह्वरे तत्तादृक्तृणपूलकोपनयनक्लेशाच्चिरद्वेषिभिर्मेध्या वत्सतरी सारमेयाः । आकीर्यन्तां स्थलानि श्रमशिथिलहयैः सादिभिः | विहस्य बटुभिः सोलुण्ठमालभ्यते । अप्येष प्रतनूभवत्यतिपाशहस्तैाधूयन्तां कृतान्तैरिव महिषचरैर्दण्डिभिः कान- थिभिः सोच्छासनासापुटेरापीतो मधुपर्कपाकसुरभिः प्राग्वंशनानि ॥ ६ ॥ शङ्कुच्याकीर्णरङ्कुद्रुतनिशितशरक्षुण्णदीव्यत्तर- जन्मानिलः ॥ ८ ॥ प्रत्यासन्नतुषारदीधितिकरक्लिश्यत्तमोक्षुव्याघोषक्षुब्धकण्ठीरवरवचकितव्यस्तमातङ्गयूथम् । खड्ग- वल्लरीकल्पाभिर्मखधूमवल्लिभिरमी संमीलितव्यञ्जनाः । श्वः व्यालूनकण्ठं तुमुलकलकलप्रान्तकूजच्छकुन्तं भल्लध्वस्ता- संचीवरयिष्यमाणबटुकव्याधौतशुष्यत्त्वचो निद्राणातिथयस्तच्छभलं वनभुवि मृगयाकर्म तेन प्रतेने ॥ ७॥ पोवनगृहाः कुर्वन्ति नः कौतुकम् ॥ ९॥ नीवारौदनम
ण्डमुष्णमधुरं सद्यःप्रसूतप्रियापीतादप्यधिकं तपोवनमृगः
पर्याप्तमाचामति । गन्धेन स्फुरता मनागनुसृतो भैक्तस्स सें१ विलोडयति. २ विमर्दयति. ३ विषमोन्नतानि करोति.
|र्पिष्मतः कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते ॥१०॥ ४ उत्काः संशयमारूढाः सेतवो येषां तानि. ५ अरण्य वेष्टनपटुभिः । १ अग्ररसम्. २ पिबति. ३ अन्नस्य. ४ सघृतस्य.