SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम् पांसुपटलानुमितप्रबन्धधावत्खुरराग्रचयचुम्बितभूमिभागाः । रति वृहदश्मा पर्वतः प्रीतिमक्ष्णोः ॥ २ ॥ दधति कुहर - निर्मथ्यमानजलधिध्वनिघोरधोषमेते रथं गगनसीम्नि वहन्ति भाजामत्र भल्लूकयूनामैनुरसितगुरूणि त्यानमैम्बूकृतानि । वाहाः ॥ २ ॥ मुक्तेषु रश्मिषु निरायतपूर्वकाया निष्क- शिशिरकटुकषायः स्त्यायते सल्लकीनामिभदलित विकीर्णम्पचामरशिखा निभृतोर्ध्वकर्णाः । वातोद्धतैरपि रजोभि - 'न्थिनिष्यन्दगन्धः ॥ ३ ॥ इह समदशकुन्ताक्रान्तवनीरलङ्घनीया धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥ ३ ॥ वीरुत्प्रसवसुरभिशीतस्वच्छतोया वहन्ति । फलभरेपैरिणामयदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यदन्तर्विच्छिन्नं श्यामजम्बूनिकुञ्जस्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ॥ ४ ॥ भवति कृतसंधानमिव तत् । प्रकृत्या यद्वक्रं तदपि समरेखं एते ते गिरिकूट संघटशिला संघट्टशीर्णाम्भसः प्रेङ्खच्चामरचानयनयोर्न मे दूरे किंचित्क्षणमपि न पार्श्वे रथजवात् ॥ ४ ॥ रूसीकरकणस्मेरा दरीनिर्झराः । यत्पातेषु निकुञ्जकुञ्जरमुखविच्छिन्ना रथचक्रपद्धतिरियं हेलाप्लुतैर्वाजिनामायान्तीव भ्रश्यन्मृणालाङ्कुरग्रासोग्रन्थितटं रटन्ति परितः कण्ठीरवा जवेन संमुखममी मार्गस्थिताः शाखिनः । खेदं पादतला - भैरवम् ॥ ५ ॥ हतेरिव पुरो गन्तुं गतो नेहते पादानामनुकूलमारुतभरो द्भूतोऽपि धूलिव्रजः ॥ ५ ॥ अग्रे यान्ति रथस्य रेणुवदमी चूर्णी भवन्तो घनाश्चक्रभ्रान्तिररान्तरेषु जनयत्यन्यामिवा १४० सरोवर्णनम् नेत्रैरिवोत्पलैः पद्मर्मुखैरिव सरः श्रियः । पदे पदे विभा रावलिम् । चित्रन्यस्तमिवाचलं हयशिरस्यायामवच्चामरं न्ति स्म चक्रवाकैः स्तनैरिव ॥ १ ॥ यष्ट्य च समं स्थितो ध्वजपटः प्रान्ते च वेगानिलात् ॥६॥ श्रीवर्णनम् समुद्रवर्णनम् नीपस्कन्धे निवसति लसद्बभारो मयूरो दीर्घापाङ्गश्चसाक्षात्किलाष्टमूर्तेस्तस्यैषा मूर्तिरम्मयी प्रथमा । गीतः रति च तृणं शाद्वलेऽयं कुरंगः । कुम्भेनोच्चैः स्पृशति विटपे सागर इति नृभिरपरिच्छेद्यात्मगाम्भीर्यः ॥ १ ॥ लक्ष्मीरस्य सल्लकीं कुञ्जरोऽसौ कस्मै नायं कमलनयने रोचतेऽरण्यंहि यादः कृष्णोरः स्थापि सुभटभुजवसतिः । इन्दुः स च भागः ॥ १ ॥ हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः मृडचूडामणिरपि जगतामलंकारः ॥ २ ॥ आश्लिष्टभूमिं कुसुमललितैर्विष्वग्वातैस्तरङ्गितपादपाः । विविधविहगश्रेणीरसितारमुच्चैर्ललद्भुजाकारबृहत्तरङ्गम् । फेनायमानं पतिमाप - चित्रध्वनिप्रतिनादिता मनसि न मुदं केषां दध्युः शिवा गानामसावपस्मारिणमाशशङ्के ॥ ३ ॥ नाभिप्रभिन्नाम्बुरुहास - वनभूमयः ॥ २ ॥ वानीरप्रसवैर्निकुञ्जसरितामसिक्तवासं नेन संस्तूयमानः प्रथमेन धात्रा । अमुं युगान्तोचितयोग- पयः पर्यन्तेषु च यूथिकासुमनसामुज्जृम्भितं जालकैः । निद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥ ४ ॥ स्यादेव तोयम- उन्मीलत्कुटज प्रहासिषु गिरेरालम्ब्य सानूनितः प्राग्भारेषु मृतप्रकृतिर्यदि स्यान्नेकान्तमद्भुतमिदं पुनरद्भुतं नः । लक्ष्मी - शिखण्डिताण्डवविधौ मेघैर्वितानायते ॥ ३ ॥ जृम्भाजैर्जरतुषारकरकौस्तुभपारिजातधन्वन्तरिप्रभृतयो यदपां विवर्तः डिम्वडम्बरघनश्रीमत्कदम्ब दुमाः शैलाभोगभुवो भवन्ति ॥ ५ ॥ आकण्ठदृष्टशिरसाप्यभिभाव्यपृष्ठपार्श्वोदरेण चिर| ककुभः कदम्बिनीश्यामलाः । उद्यत्केन्दलकान्त केतकभृतः मृग्भिरुपास्यपानः । नाभीसरोरुहजुषा चतुराननेन शेते कच्छाः सरित्स्रोतसामाविर्भूतशिलीन्ध्रलोध्रकुसुमस्मेरा वनानां किलात्र भगवानरविन्दनाभः ॥ ६ ॥ ततिः ॥ ४ ॥ निष्क्रूजस्तिमिताः क्वचित्क्वचिदपि प्रोच्चैण्डसत्त्वखनाः स्वच्छासुप्तगभीरभोगभुजगश्वासप्रदीप्ताग्नयः । सीमानः प्रदरोदरेषु विलसत्स्वल्पाम्भसो यास्वयं तृष्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते ॥ ५ ॥ वृन्तैः क्षुद्रप्रवाल पर्वतवर्णनम् अयमेतिजरठाः प्रकामगुर्वीरलघुविलम्बिपेयोधरोपरुद्धाः । सततमसुमतामगम्यरूपाः पैरिणतदिक्करिकास्तुटीर्बिभर्ति ॥ १ ॥ अयमभिनवमेघश्यामलोत्तुङ्गसानुर्मदमुखरमयूरीमुक्तसंसक्तकेकः । शकुनिशैबर्लंनी डानो कह स्निग्धवर्ष्म वित १ गिरिपक्षे,—कठिनाः, वृद्धवेश्यापक्षे, जीर्णाः २ मेघः पक्षे, कुचाः. ३ परिणतास्तिर्यग्दन्तप्रहारिणो दिग्गजा यासु ताः; पक्षे, परिणते प्रकटे दिक्करिके दिग्वर्तुलं दशनक्षतम् करिका नखक्षतं यासां ताः. ४ मिलिताः ५ कर्बुरैः ६ पक्षिवासवृक्षाः ७ शरीरम् १ विपुलशिलः. २ गुहावासिनाम् ३ प्रतिरवेण स्थूलानि. ४ घनताम् . ५ सश्लेष्मकथूत्कारध्वनयः. ६ निविडीभवति. ७ वृक्षमेदानाम्. ८ खण्डित. ९ विस्तीर्ण. १० पर्व ११ वेतसलतानाम् १२ पुष्पैः. १३ परिपाकेन. १४ लग्नसौरभम् १५ शिखरेषु. १६ विकासेन. १७ पृथग्भूतः १८ गोलकः १९ आढम्बरेण २० मेघमालाश्यामाः. २१ विकसितैः. २२ नवाङ्कुरैः २३ कूलानि २४ निःशब्दतया गम्भीराः २५ भीषणाः. २६ वनजन्तूनाम् २७ भूविदारमध्येषु. २८ कृकलासः
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy