________________
कीर्तिप्रतापौ, राज्याधिकारगर्हणम्, राजसेवकः रथवेगवर्णनम्
१३९
PAKRAMAN
PA
विमलयति जगन्ति देव कीर्तिस्ते । मित्राह्लादं कर्तुं मित्राय नमैनुकूलं कलयति ॥ ४ ॥ छन्नं कार्यमुपक्षिपन्ति पुरुषा द्रुह्यति प्रतापोऽपि ॥ २ ॥ सिन्दूरं सीमन्तास्मितं मुखा- न्यायेन दूरीकृतं स्वान्दोषान्कथयन्ति नाधिकरणे रागाभिद्वैरिराजवनितानाम् । यस्य प्रतापयशसी हरतः स्म सह- | भूताः स्वयम् । तैः पक्षापरपक्षवर्धितवलैषैिर्नृपः स्पृश्यते ग्गुणासहने ॥ ३ ॥ तदोजसस्तद्यशसः स्थिताविमौ वृथेति | संक्षेपादपवाद एव सुलभो द्रष्टुगुणो दूरतः ॥ ५ ॥ चित्ते कुरुते यदा यदा । तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥ ४ ॥ कीांस्य चन्द्रकरको
राजसेवकः मलयातिशुभ्रं शोणं नवार्ककिरणप्रतिमप्रतापैः । श्यामधुति |
राजसेवा मनुष्याणामसिधारावलेहनम् । व्याघ्रीगात्रद्विवदकीर्तिमषीभिरित्थं चित्रं तदाम्बरमराजत दिग्वधू- |
परिष्वङ्गो व्यालीवदनचुम्बनम् ॥ १॥ संपत्तयः पराधीनाः नाम् ॥ ५ ॥ क्षितिप किमपि चित्रं जागरूकेऽपि युष्म
सदा चित्तमनिर्वृतम् । स्वजीवितेऽप्यविश्वासस्तेषां ये राजद्यशसि शशिकदम्बे त्वत्प्रतापेर्क बिम्बे । नयनकुवलयानि
सेवकाः ॥ २ ॥ अन्तःपुराणां विहितव्यवस्थः पदे पदेऽहं त्वतिषत्कामिनीनामपि च वदनपद्मान्याशु यत्संकुचन्ति॥६॥
स्खलितानि रक्षन् । जरातुरः संप्रति दण्डनीत्या सर्व नृपगुणागारे गौरे यशसि परिपूर्णे विलसति प्रतापो वा |
स्थानुकरोमि वृत्तम् ॥ ३ ॥ अशुभपुषि कलावप्यप्रमत्ता भिन्नान्दहति तव भूमीन्द्रतिलक । नवैव द्रव्याणीत्यकथ
स्वधर्मादनुदिनमुपकारानाचरन्ते बुधानाम् । बहुजनपरियदहो मूढतमधीश्चतुर्धा तेजोऽपि व्यभजत कणादः
| पुष्टा बद्धदीक्षास्त एते तनुसुखमपि हित्वा तन्वते राजसेकथमसौ ॥ ७ ॥ कीर्तिस्वर्गतरङ्गिणीभिरभितो वैकुण्ठमाप्ला- |
वाम् ॥ ४ ॥ नैषां संध्याविधिरविकलो नाच्युतार्चापि साझा वितं क्षोणीनाथ तव प्रतापतपनैः संतापितः क्षीरधिः । |
न काले हवननियमो नापि वेदार्थचिन्ता । न क्षुद्वेइत्येवं दयित्तायुगेन हरिणा त्वं याचितः खाश्रयं हृत्पद्मं |
लानियतमशनं नापि निद्रावकाशो न द्वौ लोकावपि तनुहरये श्रिये खभवनं कण्ठं गिरे दत्तवान् ॥ ८ ॥
भृतां राजसेवापराणाम् ॥ ५॥ सर्वः कल्ये वयसि यतते भूशक्रस्य यशांसि विक्रमभरेणोपार्जितानि क्रमादेतस्य स्तुम हे
| लब्धुमर्थान्कुटुम्बी पश्चात्पुत्रैरुपहितभरः कल्पते विश्रमाय । महेभदशनस्पर्धीनि कैरक्षरैः । लिम्पद्भिः कृतकं कृतोऽपि
अस्माकं तु प्रतिदिनभियं सादयन्ती प्रतिष्ठां सेवाकाकुः रजतं राज्ञां यशःपारदैरस्य स्वर्णगिरिः प्रतापदहनैः स्वर्ण
परिणतिरभूत्स्त्रीषु कष्टोऽधिकारः ॥ ६॥ नोच्चैः सत्यपि पुनर्निर्मितः ॥ ९॥
चक्षुषीक्षितुमलं श्रुत्वापि नाकर्णितं शक्तेनाप्यधिकार इत्य
धिकृता यष्टिः समालम्व्यते । सर्वत्र स्खलितेषु दत्तमनसा . राज्याधिकारगर्हणम् यातं मया नोद्धतं सेवावीकृतजीवितस्य जरसा किं नाम परैः संभुज्यते राज्यं स्वयं पापस भाजनम् । धर्मा
| यन्मे कृतम् ॥ ७ ॥ भेतव्यं नृपतेस्ततः सचिवतो राज्ञतिक्रमतो राजा सिंहो हस्तिवधादिव ॥ १ ॥ औत्सुक्य
स्ततो वल्लभादन्येभ्यश्च भवन्ति येऽस्य भवने लब्धप्रसादा मात्रमवसादयति प्रतिष्ठा क्लिश्नााते लब्धपरिपालनवृत्तिरेव ।
विटाः । दैन्यादुन्मुखदर्शनापलपनैः पिण्डार्थमायस्यतः सेवां
लाघवकारिणी कृतधियः स्थाने श्ववृत्तिं विदुः ॥ ८ ॥ नातिश्रमापनयनाय यथा श्रमाय राज्यं सहस्तधृतदण्ड
अप्राज्ञेन च कातरेण च गुणः स्याद्भक्तियुक्तेन कः प्रज्ञामिवातपत्रम् ॥ २ ॥ परार्थानुष्ठाने जडयति नृपं स्वार्थ
विक्रमशालिनोऽपि हि भवेकि भक्तिहीनात्फलम् । प्रज्ञापरता परित्यक्तखार्थो नियतमयथार्थः क्षितिपतिः । परार्थ- |
विक्रमभक्तयः समुदिता येषां गुणा भूतये ते भृत्या नृपतेः श्वेत्स्वार्थादभिमततरो हन्त परवान्परायत्तः प्रीते कथमिव |
कलत्रमितरे संपत्सु चात्पसु च ॥ ९ ॥ रसं वेत्तु पुरुषः ॥ ३ ॥ भयं तावत्सेव्यादभिनिविशते सेवकजनं ततः प्रत्यासन्नाद्वति हृदयेष्वेव निहितम् । अतोऽध्यारूढानां पदमसुजनद्वेषजननं मतिः सोच्छ्रायाणां पत- |
रथवेगवर्णनम्
आलिङ्गन्तो वसुधां निजखुरदलितामिवानुनेतुममी । १ सुहृत्. २ सूर्याय. ३ परिधिः. ४ छलात्. ५ कुण्डलनां वैयर्थ्य
| वदनविनिर्गतचरणा इव लक्ष्यन्ते जवादश्वाः ॥ १॥ उद्धृतसूचिकां रेखावेष्टनाम्. ६ रजद्भिः. ७ कृत्रिमम्. ८ रसलिप्तसुवर्ण रजतसुवर्ग भवति तत्पुनरग्निदाहात्प्रकृतिथं भवतीति प्रसिद्धमेव. | १ नियतम्. २ सत्यमप्यसत्येनासत्यमपि सत्येन चावृतम्. ३ अर्थि९ नाशयति. १० गुरुता. ११ निकटस्थायिजनात्. १२ अतिशय प्रत्यर्थिप्रभृतयः. ४ खड्गधारा. ५ जिह्वया घट्टनम्. ६ सर्पिणी. - प्राप्तमहिनाम्. १३ दुर्जनस्य. १४ उन्नतानाम्.
७ प्रथमे. ८ योग्यो भवति.