________________
- सुभाषितरत्नभाण्डागारम्
[३ प्रकरणम्
w
wwwwwwwwwAAMArwww
स्तारिणि । आस्ते ते कलिकालकल्मषमषीप्रक्षालनकक्षमा यित्वा निरगुरिव मधुध्वंसिनः पाण्डुपद्मच्छद्मापन्नानि तानि कीर्तिः संनिहितैव सप्तभुवनस्वच्छन्दमन्दाकिनी ॥ ७४॥ द्विपदशनसनाभीनि नाभीपथेन ॥ ८३ ॥ देव ब्रह्माण्डक्षीरोदीयन्ति सद्यः सकलजलधयो वासुकीयन्ति नागाः | भाण्डे सदसि विकसितन्यायनान्दीनिनादैर्भूतेशप्रीतिहेतोकैलासीयन्ति शैला दिवि च दिविषदः शंकरीयन्ति सर्वे । भुवनधवलनं नाटकं नाटयन्त्याः । त्वत्कीर्तेमूर्तयोऽमी कुमुयौष्माकीणे समन्तात्प्रचलति धवले चारुकीर्तिप्रताने मद्यो- दकुमुदिनीकान्तकर्पूरकुन्दक्षीराब्धिक्षीरमुक्तामणिविबुधसरिपाकाचभूषाः किमिति न सहसा मौक्तिकीयन्ति देव ॥७५॥ तारकाशेषशङ्खाः ॥ ८४ ॥ बीजं चेदिन्द्रदन्तिस्फुरितगलतउद्यद्वालाङ्करश्रीर्दिशि दिशि दशनैरेभिराशागजानां रोह- टीमुक्तमुक्तामणिः स्याचन्द्रश्चेदालवालं यदि भवति सुधान्मूलासुगौरैरुरगपतिफणैरत्र पातालकुक्षौ । अस्मिन्नाकाश- वारिसेकीन्दुमौलिः । तत्रोत्पन्ना लता काप्यमृतकरनिभं चेत्प्रदेशे विकसितकुसुमा राशिभिस्तारकाणां नाथ त्वकीर्तिवल्ली सून प्रसूते मन्ये तत्स्यात्तदानीमवनिधव भवत्कीर्तिलेशोफलति फलमिदं बिम्बमिन्दोः सुधाब्धिम् ॥ ७६ ॥ वापी पमार्थम् ॥ ८५ ॥ दुग्धाम्भोधावगाधे विहरति सुधया पातालमूलं जलमुरगनदी कच्छपः स्वच्छकन्दः शेषो क्षालयत्यनियुग्मं कृत्स्नां ज्योत्स्ना दुकूलं कलयति मलयोनालं दलानां विततिरपि फणाः कर्णिका शैवशैलः । तारा-गतचतनोति । खच्छन्दं नृत्यति द्राग्भुजगपतिशिरस्येव स्ताराः परागा मधु च मधुमती केसरा दन्तिदन्तास्त- निद्राति चन्द्रे त्वत्कीर्तिः स्वामिनीव त्रिजगति विहरत्येवमुस्मिंस्त्वत्कीर्तिपद्मे भ्रमति मधुकरः शर्वरीसार्वभौमः ॥ ७७ ॥ र्वीश गुर्वी ॥ ८६ ॥ खर्गे कल्पद्रुमाधस्तव जयति यशःनेपालीनामराले विरचयति कचे केतकीपत्रकृत्यं कण्ठे
| पुञ्जयागेश्वरोऽयं यं नित्यं देवराजः स्नपयति नियतं काममुक्ताकलापान्द्विगुणयति सितापाण्ड्यसीमन्तिनीनाम् । धुग्दुग्धपूरैः । यन्मौलौ बिल्वपत्रद्युतिमिदममलं व्योम धत्तेकर्णे कर्णाटकीनां प्रकटयतितमां दन्तताटङ्कलक्ष्मी कार्परी अतिनील चन्द्रः पाटीरपङ्कं तदुपरि ललितास्तारकास्तण्डुपत्रवल्ली भवति तव यशो गण्डयोः केरलीनाम् ॥ ७८॥ लानि ॥ ८७ ॥ यत्कीर्तिः कापि गङ्गाखिलमलनिचयं लग्नं रागावृताङ्ग्या सुदृढमिह ययैवासि यष्ट्यारिकण्ठे -
नाशयन्ती गभीरं क्षीराब्धि यत्प्रतापज्वलनकरगणैः शोषितं मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती । तत्स
| पूरयन्ती । भूलोकस्यान्तरालस्फुरदतुलमहादुःखपापौघपङ्क क्तोऽयं न किंचिद्गणयति विदितं तेऽस्तु तेनास्मि दत्ता ..
भूयः प्रक्षालयन्ती त्रिजगति महिता सौख्यमाविष्करोति भृत्यभ्यः श्रीनियोगाद्गदितुमिति गतेवाम्बधिं यस्य कीर्तिः ॥८८॥ तुङ्गब्रह्माण्डसिंहासनमिदमुदयच्चित्रमध्यास्य नित्य
न्यश्चद्दिव्यस्रवन्तीसितचमरचयं लालयन्दिग्वधूभिः । राका॥ ७९ ॥ शक्तिर्निस्त्रिंशजेयं तव भुजयुगले नाथ दोषाकरश्रीर्वक्रे पार्थे तथैषा प्रतिवसति महाकुट्टनी खड्गयष्टिः ।।
चन्द्रातपत्रं दिनकरमुकुटं ग्राहयल्लोपकालान्निर्जित्यैन्द्र
करीन्द्रं तव जयति यशश्चक्रवर्ती बघेल ॥ ८९ ॥ कालिआज्ञेयं सर्वगा ते विलसति च पुनः किं मया वृद्धया | ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रया
न्दीनर्मदाम्भःस्रुतमदसलिलोत्सङ्गिनौ पुष्पवन्तौ बिभ्राणः
कुम्भयुग्मं गगनतलगतः स्वधुनीपूरशुण्डः । घण्टालः तम् ॥ ८० ॥ अन्तः संतोषबाष्पैः स्थगयति न दृशस्ताभिराकर्णयिष्यन्नङ्गेनॉनस्तिलोमा रचयति पुलकश्रेणिमान- |
| साधुवादैरनभिमतयशोमृन्मलं संदधानः कीर्तिस्तोमाभ्रन्दकन्दाम् । न क्षोणीभङ्गभीरुः कलयति च शिरःकम्पनं |
| कुम्भी जगदुदरसरःसंभ्रमी बम्भ्रमीति ॥ ९० ॥ स्फूर्जतन्न विद्मः शृण्वन्नेतस्य कीर्तीः कथमुरगपतिः प्रीतिमावि
ब्रह्माण्डशुक्तौ तव भुजजलदोदामदानौघवर्षप्रोद्यत्त्वत्कीर्तिकरोति ॥ ८१ ॥ यावत्पौलस्त्यवास्तूभवद्भयहरिल्लोमरे- |
| मुक्ताफलममलमहो वामकर्णे निधाय । अन्यं तेनैव तुल्यं खोत्तरीये सेतुप्रालेयशैलौ चरति नरपतेस्तावदेतस्य कीर्तिः ।।
धरणिधरसुता प्रार्थयामास पत्यौ तस्यालाभेन मन्ये प्रभुरपि
जगतामर्धनारीश्वरोऽभूत् ॥ ९१ ॥ यावत्प्राक्प्रत्यगाशापरिवृढनगरारम्भणस्तम्भमुद्रावद्री संध्यापताकारुचिरचितशिखाशोणशोभावुभौ च ॥ ८२ ॥ आस्ते दामोदरीयामियमुदरदरी याधिशय्य त्रिलोकी संमातुं शक्तिमन्ति प्रथिमभरवशादत्र नैतद्यशांसि । तामेतां पूर
कीर्तिप्रतापी
रात्रौ रवेर्दिवा चेन्दोरभावादिव स प्रभुः । भूमौ प्रता१ आच्छादयति. २ दृग्भिः. ३ अविद्यमानलोमा. ४ विभीषणवै- पयशसी सृष्टवान्सततोदिते ॥१॥ मलिनयितुं खलवदनं श्रवणयोः. ५ दक्षिणोत्तरदेशावित्यर्थः ६ प्रभू, इन्द्रवरुणावित्यर्थः. ७ उदयास्तशैला वित्यर्थः. ८ वैष्णवीम् . ९ महिमातिशयवशात् विष्णोः. २ नाभिपुण्डरीकव्याजापन्नानि. ३ सूर्याचन्द्रमसौ.