________________
कीर्तिवर्णनम्
कैरवीयति कुलं नीलोत्पलानां वने । कर्पूरीयति कज्जलं | कलङ्कमलिनो धत्ते कथं चन्द्रमाः । सादेवं त्वदरातिसौधपिककुलं लीलामरालीयति खःकुम्भीयति कुँम्भिनामपि घटा वलभीप्रोद्भुतवाङ्करपासव्यग्रमतिः पतेद्यदि पुनस्तस्याङ्कत्वत्कीर्तिसंघट्टतः ॥ ५४ ॥ पूर्णेन्दुः करकन्दुको हिमगिरिः शायी मृगः ॥ ६३ ॥ भोगीन्द्रः प्रमदोत्तरङ्गमुरगीसंगीतक्रीडाविहारस्थली क्षीराब्धिहदीर्घिका प्रियसखी वाचां पति- गोष्ठीषु ते कीति देव शृणोतु विंशतिशती यच्चक्षुषां वर्तते । देवता । शय्या दिग्गजराजदन्तवलभी त्वत्कीर्तिकन्याकृते रक्ताभिः सुरसुन्दरीभिरभितो गीतं च कर्णद्वयीदुःस्थः पाञ्चालीमिथुनं व्यधायि विधिना गौरीगिरीशावपि ॥ ५५॥ श्रोष्यति नाम किं स हि सहस्राक्षो न चक्षुःश्रवाः ॥ ६४॥ शत्रुक्षत्रकलत्रनेत्रसलिलैर्जम्बालजालस्पृशि भ्रान्त्वा भूपति- गीयन्ते यदि पन्नगीभिरनिशं त्वत्कीर्तयस्तद्वयं तुष्टा एव भालभूषण भवत्कीर्ति वो मण्डले । यद्यान्ती विबुधा- परंतु चेतसि चमत्कारोऽयमारोहति । तासां तादृशभावलयं प्रति सुधाकुण्डे सुधांशोळधादेशिक्षालनमित्ययं किल भङ्गचलनासंस्थानसंदर्शिनि व्यालेन्द्रेऽप्यवधूतमूर्धनि महीमलस्तस्मिन्गतः स्मरताम् ॥ ५६ ॥ एतत्कीर्तिविवर्तधौत- चक्रं पुनर्भ्राम्यति ॥ ६५ ॥ यद्गन्धद्विपदानवारिभिरभूत्सनिखिलत्रैलोक्यनिर्वासितैर्विश्रान्तिः कलिता कथास रेतां शामभूः पङ्किला तस्यां वैरिकरीन्द्रमौक्तिकमयं बीजं च श्यामैः समग्रैरपि । जज्ञे कीर्तिमयादहो भयभररस्माद- येनाहितम् । तस्मात्प्रादुरभूधशस्तरुरयं तस्योद्गताः कोरकाकीर्तिः पुनः, सा यन्नास्य कथापथेऽपि मलिनच्छाया स्तारास्तषु च पूर्णचन्द्रकपटादेकैक उज्जम्भते ॥६६॥ बबन्ध स्थितिम् ॥ ५७ ॥ त्वत्तेजःप्रतिभाभयादप- यत्काातवलय भुवः सुविमलं संपाद्य संचारतः क्रान्त्वा मेरु
| गिरिं विधाय सरितांनाथस्य सख्यं दृढम् । आराध्यामृतसृताः प्रत्यर्थिभूभृत्स्त्रियः कान्तारे घनकण्टकिद्रुम
भानुशेखरमलं संपाद्य तद्रूपतां गच्छन्ती त्रिदशालयं द्रुतवनव्यस्तप्रयुक्ताम्बराः । आयोणां पुरतस्त्रपापरवशा
| गतिः शीतांशुना स्पर्धते ॥ ६७ ॥ शैलूषी तव कीर्तिरद्धगच्छेयुरेताः कथं क्षौमाकातरया न चेत्परिणमेत्तत्तावकीनं | यशः ॥ ५८ ॥ चन्द्रश्चन्दनमिन्दुरिन्दुरमणं पीयूषमीशादयो |
' तकरी दृष्ट्वा समस्ता दिशो मेरुं वंशवरं परीत्य परितस्तूर्णं विश्वस्योपकृतावनेन महता ते तेऽवतारा धृताः । एतद्यत्र |
| समारुह्य तम् । भ्राम्यन्ती परितः प्रनर्तिततनुर्मुक्तावलीमौन विद्यते त्रिभुवने न स्थानमेवंविधं जाने जङ्गमपारिजात
|क्तिकैस्ताराभिस्तरलीकरोति गगनं भूमण्डलाखण्डल ॥६६॥
| त्वत्कीर्तिः शशिनः समीपमगमत्कान्तिप्रतिस्पर्धया दृष्ट्वा तं सगुणं ब्रह्मेव पूर्व यशः ॥ ५९ ॥ चन्द्राद्रूप्यकमण्डलोः स्वर
" च कलङ्किनं पुनरसौ स्नातुं जगमाम्बुधिम् । श्रुत्वा तं च समुदयगौरांशुगङ्गाजलैज्योत्स्नाचन्दनचर्चनैर्विकसितैस्ताराप्र
| घटोद्भवेन मुनिना पीतोज्झितं तत्पयः पुण्यं ब्रह्मकमण्डलुं सूनैरपि । एतद्विष्णुपदं किमश्चति भवत्कीर्तिमहायोगिनी
कलयितुं ब्रह्माण्डमन्यं ययौ ॥ ६९ ॥ कैलासीयति पूजामूर्तिविधायि लक्ष्म तुलसीदाम्ना कदाऽन्विष्यति ॥६०॥
| केतकीयति हसत्कुन्दीयति प्रोच्छलत्क्षीरोदीयति चन्दनीगङ्गासागरसंगमे कृतशतस्नाना बदर्याश्रमे स्थित्वासौ परि- यति लसत्कर्पूरपूरीयति । पीयूषीयति शर्करीयति शरच्चन्द्रीधाय तद्गुणमयं श्वेतं दुकूलं पुनः । ब्राह्मं वैष्णवमेन्द्रमेश्वर- यति मापते स्वर्गङ्गीयति शंकरीयति भवत्कीर्तिः करीमपि स्थानं स्पृशन्ती मुहुः कीर्तिस्ते पतिदेवता युगशत न्द्रीयति ॥ ७० ॥ विश्वासो भवता यशस्वपि निजे कार्यो दीर्घायुराकाङ्क्षति ॥ ६१ ॥ अर्घायाम्बुधिरिन्दुमण्डलमपि
| न शौर्याधिके मा कोशादिवशान्नपुंसकमिति ज्ञात्वावहेला श्रीचन्दनं तण्डुलास्तारा बिल्वदलं नभः सुरधुनी धूपः
कृथाः । यजङ्घालधुरंधरेण धरणीनाथ द्विधा कुर्वता प्रदीपो रविः । खेटाः पञ्चफलानि किंच ककुभस्ताम्बूलमा
| ब्रह्माण्डं विदधेऽमुना भवदरिक्षोणीभुजां निर्गमः ॥ ७१ ॥ रार्तिकं मेरुः श्रीजगतीपते तव यशोयागेश्वरस्यार्चने ॥६२॥
| रिङ्गत्तुङ्गतरङ्गसुन्दरसुधासिन्धुं तरत्युज्ज्वला रागाच्छर्वपुरःदेव क्षीरसमुद्रसान्द्रलहरीलावण्यलक्ष्मीमुषस्त्वत्कीर्तेस्तुलनां
सरानभिसभं देवान्मुदालिङ्गति । क्रूराहीश्वरमाश्लिषत्यधि१ जले. 'जीवनं भुवनं वनं' इति कोशः. २ ऐरावणमिवाचरति गृहं याति ध्रुवं भूपते साध्वीशब्दरता तथापि कुतुकं ३ हस्तिनाम् . ४ सरस्वती. ५ त्वत्कीतिरेव कन्या तदर्थम् . ६ पुत्रिका- कीर्तिः प्रभक्ता क्षितौ ॥ ७२ ॥ कस्तूरी सितिमानमागतवयुगलम् . ७ वैरिराजः. ८ कर्दमः. ९ अत्राय भावः- यच्चन्द्रान्तः ती शौक्लयं गताः कुन्तला नीलं चोलमभूत्सितं धवलिमा कालुष्यमवलोक्यते तत्पङ्किलभूभ्रमणेन कर्दमाङ्कितचरणया त्वत्की
| जातो मणीनां गणे । ध्वान्तं शान्तमभूत्समं नरपते चन्द्रामृतकुण्डे स्वमलिनपादक्षालनतो जनितमिति. अन्योऽपि हि यो
| त्वत्कीर्तिचन्द्रोदये त्रैलोक्येऽप्यभिसारसाहसरसः शान्तः देवतालयं याति स जलपूर्णकुण्डे चरणौ प्रक्षाल्य याति तथेयमपीति. १० विलासैः. ११ निष्कासितैः. १२ वृद्धानाम् . १३ श्यामवस्तुभिः. | कुरङ्गीदृशाम् ॥ ७३ ॥ स्नातुं वाञ्छसि किं मुधैव धवल. १४ वस्त्रम् . १५ यशोरूपस्य यागेश्वरस्य शिवस्य.
क्षीरोदपूरोदरच्छायाहारिणि वारिणि युसरितो विक्पूरवि१८ सु.र. भां.