________________
१३४
सुभाषितरत्नभाण्डागारम्
[ ३ प्रकरणम्
2
मन्ये देव तया क्रमेण जनितो युष्मत्प्रतापानलो येनाराति - ख्योऽसौ प्रतापानलोऽस्थापि द्रागुदकाञ्जली कृतचतुःपाथोवधूविलोचनजलैः सिक्तोऽपि 'संवर्धते ॥ १५ ॥ देव त्वद्रु- धिना श्रीमता ॥ २४ ॥ देव त्वद्भुजदण्डचण्डिमचमत्कारिजदण्डदर्पगरिमोद्गीर्णप्रतापानलज्वालापक्रिमकीर्तिपारदघटी- प्रतापानलज्वालाजालभयादिवाभिविशति क्षीराम्बुधिं माधवः । विस्फारिता बिन्दवः । शेषाहि : कति तारकाः कति कति क्षीरो- भर्गः स्वर्गधुनीं दधाति शिरसा त्यक्तत्रिलोकीकृतिर्वेधाः किं दधिः कत्यपि प्रालेयाचलशङ्खशुक्तिकरकाः कर्पूरकुन्देन्दवः तु मुहुः कमण्डलुजलैरात्मानमासिश्चति ॥ २५ ॥ श्रीमद्वी॥ १६ ॥ भेङ्गाकीर्तिमषीमलीमसतया प्रत्यर्थिसेनाभट श्रेणी- राधिधीर पृथुतरमहसस्त्वत्प्रतापाद्मिकीलीच्छ्रुत्वान्धेः शोषतिन्दुककाननेषु विलसत्यस्य प्रतापानलः । अस्मादुत्पतिताः वाती शरणमनुगतः कुत्रचित्कश्चिदेव । चन्द्रः की स्फुरन्ति जगदुत्सङ्गे स्फुलिङ्गाः स्फुटं भालोद्भूतभैवाक्षि- सुधास्ये त्रिदशतरुवरः पाणिपद्मे च कोशे लक्ष्मीः 'वेडं च भानुहुतभुग्जम्भारिर्दंम्भोलयः ॥ १७ ॥ तादृग्दीर्घविरिश्चि- कोपे जलधरकुसुमं वैरिकान्तादृगन्ते ॥ २६ ॥ द्रागात्रवासरविधौ जानामि यत्कर्तृतां शङ्के यत्प्रतिबिम्बमम्बुधि- म्योदयाहिं चैरमगिरिमतिस्पर्धया तिग्मरश्मेर्मेरुं पर्यट्य पयः पूरोदरे वाडवः । व्योमव्या पिविपक्षराजकयशस्तारापरा - लङ्कानगरमुपगतः कौतुकाच्चत्प्रतापः । वीक्ष्यामुं वीतिभावुकः कासामस्य न स प्रतापतपनः पारं गिरां गाहते होत्रं पुनरपि विपदं देव निश्चिन्वतीनां यः क्षोभो राक्षसीनां ॥ १८ ॥ शंभुर्मानससंनिधौ सुरधुनीं मूर्ध्ना दधानः स्थितः क्षणमजनि स हि त्वद्विषां सर्वदास्ताम् ॥ २७ ॥ त्वत्खश्रीकान्तश्चरणस्थितामपि वहन्नतां निलीनोऽम्बुधौ । ममः ङ्गाघातजातव्यथरिपुवनिता मुक्तबाप्पाम्बुधारासारादारादुदापङ्करुहे कमण्डलुगतामेनां दधन्नाभिभूर्मन्ये वीर तव प्रता- राद्दिशि दिशि सरितामुद्भवाश्चेद्भवेयुः । कल्पान्तक्रूर के लिपदहनं ज्ञात्वोल्बणं भाविनम् ॥ १९ ॥ युष्मत्प्रौढतरप्रता- प्रकरविजयिनो विस्फुरत्वत्प्रतापात्पारावारानपारानपि सपदि पतपनज्वालावलीव्याकुले ब्रह्माण्डे मधुसूदनोऽहिशयने शेते पराशुष्यतः पूरयेत्कः ॥ २८ ॥ दुर्वारारातिवा जीवनदवदहनः पयःसागरे । शंभुर्जह्नुसुतां दधाति शिरसा भूमिस्तुषाराचलं कौङ्कुमो दिग्वधूनां सर्वाङ्गीणोऽङ्गरागस्त्रिभुवनभवनध्वान्ततापव्याकुलितः पतत्यतितरां भानुः समुद्रे मुहुः ॥ २० ॥ विध्वंसदीपः । त्वद्दोरुद्दामद कर मुख हुतभुग्भूतधात्री पुरंध्या नार्यः कुङ्कुमशङ्कया निटिलगं प्रोञ्छन्त्यपास्तद्विषां सांध्यं वासो माञ्जिष्ठमुर्वी रमणकुलमणे जागरीति प्रतापः ॥ २९ ॥ रागममुं विभाव्य गगने गच्छन्ति केली गृहम् । मुग्धा भूजाने किं न जाने भवदतुलभुजभ्राजमानप्रतापज्योतिर्ज्वदावधियोऽरयस्तव विभो यान्ति द्रुतं कानने लाक्षाराग लावलीभिर्जलनिधिवलयं निर्जलं किं न भूयात् । युष्मत्प्रत्यइति प्रकुप्यति धवे कान्ता प्रतापादये ॥ २१ ॥ यो र्थिपृथ्वीपरिवृढवनितानीरनेत्र सवन्ती सूत्र स्रोतः सहसैरयमिह नास्ताचलमस्तकं प्रति गतो दीनत्वमालम्बते यो नायाति परितश्चन्न पूर्यत सद्यः ॥ ३० ॥ निशासु संशयपदं नोदेति गिर्याश्रयात् । यो राहोरपि कर्क - शेषु दशनेष्वासीन्न वा गोचरः सोऽयं भूप तव प्रतापतपनो वर्वर्ति सर्वोपरि ॥ २२ ॥ कान्तारे जलवृक्षवैरिणि मुहुस्त्वद्वैरिवामभ्रुवो बालैराकुललोचनैः प्रतिपदं रुद्धक्रमाचङ्क्रमे । पृथ्वीचण्डरुचे पटच्चरदशा संघट्टदीप्तप्रभं सिञ्चन्त्यञ्जलिसंचिताश्रुभिरलं युष्मत्प्रतापानलम् ॥ २३ ॥ अध्यायोधनवेदि मार्गणकुशानास्तीर्य खड्गमुचा हुत्वारे: पललं चरुं हविरसृक्तन्मस्तकस्वस्तिकैः । संवेष्ट्याहवनीयमानसदसि -
१ अत्रायं भावः - वैरिस्त्रियः स्वभर्तृमरणाद्यथा यथाऽधिकं रुदन्ति
तथा तथाऽधिकं तन्नेत्राम्बुभिस्त्वत्प्रतापाग्निः संवर्धते त्वत्प्रतापा ऽधिको भवतीति यावत्; यतः स प्रतापाभिर्वडवानला त्पितुस्तडितश्च मातुः समुत्पन्नस्तौ च पितरौ पानीययोगादेवोज्जृम्भेते ऽतस्तत्पुत्रोऽपि त्वम्प्रतापो भवद्वैरिरमणीनेत्राम्बुभिः सिच्यमानो वृद्धिमा मोत्येतदुचित मेवेति. २ पराजयः ३ कालस्कन्धवनेषु. ४ तिन्दुककाष्ठेभ्यो दद्यमानेभ्यो महान्तः स्फुलिङ्गा उत्तिष्ठन्तीति वृद्धव्यवहारः. ५ हरनिटिलनेत्रम् ६ कुलिशम्. ७ 'चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते' इति.
कीर्तिवर्णनम्
राजंस्त्वत्कीर्तिचन्द्रेण तिथयः पूर्णिमाः कृताः । महान्न बहिर्याति तिथिरेकादशी भयात् ॥ १ ॥ अस्थिवदधिवश्चैव कुष्ठवत्पिंष्टवत्तथा । राजंस्तव यशो भाति शरच्चन्द्रमरीचि - वत् ॥ २ ॥ सरस्वती स्थिता वक्रे लक्ष्मीर्वेश्मनि स्थिता । कीर्तिः किंकु पिता राजन् येन देशान्तरं गता ॥३॥ यद्गुणैर्ग्रथितैः शुद्धेरमितैर्ब्रह्मगोलकः । विधत्ते कीर्तिकन्यायाः क्रीडाकन्दुककौशलम् ॥ ४ ॥ सिक्तं स्फटिककुम्भान्तः स्थितं श्वेतीकृतैर्जलैः । मौक्तिकं चेल्लतां सूते तत्पुष्पैस्ते समं यशः ॥ ५ ॥ अहो विशालं भूपाल भुवनत्रितयोदरम् । माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥ ६ ॥ त्वत्कीर्तिराजहंस्या वैरिवधूवदनभाजनस्थमपि ।
२ गरलम्. ३ अस्ताचल:. ४ धारासंपातः
१ अर्चिः
५ अपरिमितः.