________________
अरिपलायनम्, प्रतापवर्णनम्
१३३
मतिम् । तावत्तत्र निपातितं भुवि भवन्नामाङ्कसेल्लाहतं दृष्ट्वा धावन्तो विन्ध्यभूभृद्वनघनकुहरे कण्टकाकृष्टकेशास्त्रायचं केसरिणः करङ्कमसमत्रासो मुहुमूर्च्छति ॥ ३७ ॥ का त्वं मुञ्चतेति प्रतिहतविकला वैरिणः संगिरन्ते ॥ ४७ ॥ पुनि नरेन्द्र लुब्धकवधूर्हस्ते किमेतत्पलं क्षामं किं सहज ब्रवीमि नृपते यद्यस्ति ते कौतुकम् । गायन्ति त्वदरिप्रियाश्रुतटिनीतीरेषु सिद्धाङ्गना गीतान्धा न तृणं चरन्ति हरि
प्रतापवर्णनम् णास्तनामियं दुर्वलम् ॥ ३८ ॥ स्वप्नेऽपि क्षितिपावतंस चित्रं तपति राजेन्द्र प्रतापतपनस्तव । अनातपत्रमुभवतो भीत्या वजन्ती वनं निर्ममा प्रतिपक्षवैरिरमणी कलो- सृज्य सातपत्रं द्विषद्गणम् ॥ १ ॥ राजन्सप्ताप्यकूपारास्त्वलिनीपाथसि । उत्क्षिप्ताननमुन्नतन चरणव्यासक्तमुक्ताफलं प्रतापानिशोषिताः । पुनस्त्वद्वरिवनिताबाष्पपूरेण पूरिताः भूयः स्फारितबाहुवल्लि शयनादुद्भान्तमुत्तिष्ठति ॥३९॥ ता- ॥ २ ॥ दीपयन्रोदसीरन्ध्रभेष ज्वलति सर्वतः । प्रतापस्तव दृग्दण्डविवर्तनर्तितममी चक्रादपक्रामिताः क्वापि क्वापि च राजेन्द्र वैरिवंशदवानलः ॥ ३ ॥ त्वत्प्रतापानर्धहेमसंपुटेकाटकैरुपगता रेखोपरेखाभ्रमम् । यस्य प्रौढतरप्रतापदहन- ऽतिमनोहरे । ब्रह्माण्डशालिग्रामोऽसौ धराधीश विराजते ज्वालाभिरन्ते दिशामापाके निपतन्ति पार्थिवघटाः शीर्यन्ति ॥ ४ ॥ तवारिनारीनयनाम्बुपूरं निपीय राजन्भ्रमति प्रतापः । वीयन्ति च ॥ ४०॥ आगच्छागच्छ सज्जं कुरु वरतुरगं रिङ्गत्तरंगावलिनीरतुङ्ग यथा समुद्र वडवाहुताशः ॥ ५॥ संनिधेहि द्रुतं मे खङ्गः क्वासौ कृपाणीमुपनय धनुषा किं त्वत्प्रतापतपनातपतप्तस्तीक्ष्णरश्मिरपि दिक्षु नितान्तम् । किमङ्गप्रविष्टम् । संरम्भोनिद्रितानां क्षितिभृति गहनेऽन्योन्य
धावति प्रतिदिनं मुकटेश त्वद्यशोऽद्य पतितस्तुहिनांशुः॥६॥ मेवं प्रतीच्छन्वादः स्वप्नाभिदृष्टे त्वयि चकितदृशां विद्विषा- उदितेऽपि तवावनीन्द्र तेजस्तपने स्फारगभस्तिभारभाजि । माविरासीत् ॥ ४१॥ यातीतः पान्थ पन्था व्रजति तनु तव वरिनृपायशस्तमांसि स्फुरदुज्जृम्भितमाचरन्ति चित्रम् कथं स्थावरं वर्त्म मुग्धे मार्ग पृच्छामि पृच्छ स्थितमिदमिह ॥ ७ ॥ प्रत्यर्थिवामनयनानयनाम्बुपूरैः सद्यः स्खलदहलते विस्मितं वीक्ष्य नेत्रे । अधानं ब्रह्मपेतध्वनि भवति वच- |
कज्जलजालनीलैः । युष्मत्प्रतापतपनस्तपनाद्यवीयानारभ्यते श्वरमुद्दामनेत्रा दृश्यन्ते दावमूढाः पथि पथिकविटैस्त्वहिषां यदमुना यमुनासहस्रम् ॥ ८॥ मार्तण्डमण्डलसमं भवतः नाथ नार्यः ॥ ४२ ॥ आत्ते सीमन्तरत्ने मरकतिनि हृते |
प्रतापं ये वर्णयन्ति नहि ते कवयः प्रवीणाः । अम्भोनिधौ
विलयमेति परं पतङ्गः पारं प्रयाति जलधेस्तु तव हेमताटङ्कपत्रे लुप्तायां मेखलायां कनकमणितुलाकोटियुग्मे गृहीते । शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणाम
प्रतापः ॥ ९॥ उल्लास्य कालकरवालमहाम्बुवाहं देवेन येन रण्ये राजन्गुञ्जाफलानां सज इति शबरा नैव हार हरन्ति |
। निर्वापितः सकल एव रणे रिपूणां ॥ ४३ ॥ प्राप्तास्त्रासात्पिपासातिशयमुपगताः पातमारण्य धाराजलेस्त्रिजगति ज्वलितः प्रतापः ॥ १०॥ वदन्त देव मम्भो युष्मद्विद्वेषियोषाः श्वसितसमुदयैस्तत्तदीयरगोषितावकं प्रतापमेव पावकं महातुषारशीतलं वदामहे वयं एतत्संवीक्ष्य मूर्छानिपतिततनवो नैव जीवेयुरेताश्चिन्तोपेताः
यतः । सुमेरुकन्दरोदरस्थितो गृहीतकम्बलस्तवारिवर्गशबर्यो निजनयनजलैः पल्वलं पूरयेयुः ॥ ४४ ॥ वीर
| पङ्कजः प्रकम्पते मुहुर्मुहुः ॥ ११ ॥ अये नृपतिमण्डलीत्वद्वैरिदारा गहनगिरिगुहागहरान्तस्तमिसं त्वत्रासाद्गुह्यवा
| मुकुटरत्न युष्मद्गुजामहोष्म॑ततिसंजुषा बत भवत्प्रतापार्चिषा । सा दरकलितहृदो यद्यदेव प्रपन्नाः । तत्तज्योत्स्नायमानं
द्विषामतिभृशं यशःप्रकटपारदो ध्मापनादुदस्फुटत तारकाधरणिपरिवृढ प्रेक्ष्य युष्मद्यशोभिः सद्यो मोहान्धकारानु
कपटतो विहायस्तटे ॥ १२ ॥ अत्युक्तौ यदि न प्रकुप्यसि सरणशरणा वासरान्वाहयन्ति ॥ ४५ ॥ एतगीतारिनारी
| मृषावादं न चेन्मन्यसे तद्रूमोऽद्भुतदर्शनेन रसना केषां गिरिबिलविगलद्वासरा निःसरन्ती स्खक्रीडाहंसमोहग्रहिल
न कण्डूयते । देव त्वत्तरुणप्रतापदहनज्वालावलीशोषिताः शिशुभृशप्रार्थितोनिद्रचन्द्रा । आनन्दद्भरि यत्तन्नयनजलमि
सर्वे वारिधयस्तवारिवनितानेत्राम्बुभिः पूरिताः ॥ १३ ॥ देव लच्चन्द्रहंसानुबिम्बप्रत्यासत्तिप्रहृष्यत्तनयविहसितैराश्वसीयश्व
त्वत्तरुणप्रतापतपनत्रासादिव त्र्यम्बको नो गङ्गां विजहाति सीच ॥ ४६॥ धूलीधाराभिरन्धास्तदनु बधिरतामागताः
निःसरति न क्षीराम्बुधेर्माधवः । ताम्यंस्तामरसान्तरालवस
तिर्देवः स्वयंभूरभूत्पातालावधिपङ्कमग्नवपुषस्तिष्ठन्ति कूर्मास्फारभेरीभूयोझाङ्काररावैरैमृतकरकुलापीडयत्सैन्ययाने ।
दयः ॥ १४ ॥ अब्दैर्वारिजिघृक्षयार्णवगतैः साकं व्रजन्ती १ शस्त्रविशेषः. २ अस्थिपञ्जरम्. ३ अतुलत्रासः. ४ मांसम् . |
मुहुः संसर्गाद्वडवानलस्य समभूदापन्नसत्त्वा तडित् । ५ यदि नेति शेषः. ६ हे चन्द्रकुलावतंस.
१ समुद्राः.२ कठिनम् . ३ ऊर्जस्वलम् . ४ प्रापितः.५ आतपभाजा.
४
जरतोजित