SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १३२ सुभाषितरत्नभाण्डागारम् [३ प्रकरणम् हरिणीनामुन्नतो भ्रलतानां प्रसरति रतिजानिग्लानिजन्मा यणा तव विभो रिपोरङ्गना मुहुर्वलितकंधरं मिहिरमण्डलं विवर्तः ॥ १३ ॥ वर्षासु भीतमवशानिभुजं भुजंगमेकं निगृ- वीक्षते ॥ २६ ॥ धराधर तव द्विषां वनजुषां विहीनत्विषां ह्य शिरसि स्थितमञ्जनाभम् । शून्ये तवारिनगरे शबरी दधे गुणनिधे धनुर्विगुणमप्यनेकं गुणम् । फलाहरणयष्टिकासशङ्कमादित्सते कनकमुष्टिकृपाणलोभात् ॥ १४ ॥ स्फुट- करणकन्दरान्तःशिवानिवारणविहंगिकाकरणचुल्लिकाकर्षणैः तरमटवीनां प्रान्तरे पर्यटन्ती हरिहतगजकुम्भोन्मुक्तमु- ॥२७॥ राजनराजसुता न पाठयति मां देव्योऽपि तूष्णी स्थिताः क्ताफलानि । परिकरयति हस्ताम्भोजशोणप्रभाभिः परिहरति· कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते । इत्थं च दूरान्मसु गुञ्जाभ्रमेण ॥ १५॥ ये कन्दरासु निवसन्ति नाथ शुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जराचित्रस्थानवलोक्य सदा हिमाद्रेस्त्वत्पातशङ्कितधियो विवशा द्विषस्ते । अप्यङ्ग- शून्यवलभावेकैकमाभाषते ॥ २८ ॥ कामन्त्यः क्षतकोममुत्पुलकमुद्वहतां सकम्पं तेषामहो बत भियां न बुधोऽप्य- लागुलिगलद्रक्तैः सदर्भाः स्थलीः पादः पातितयावकैरिव भिज्ञः ॥ १६ ॥ कुरुबक कुचाघातक्रीडासुखेन वियुज्यसे गलद्वाष्पाम्बुधौताननाः । भीता भतृकरावलम्बितकरास्त्वबकुलविटपिन्स्मर्तव्यं ते मुखासवसेचनम् । चरणघटनावन्ध्यो द्वैरिनार्योऽधुना दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा यास्यस्यशोक सशोकतामिति निजपुरत्यागे यस्य द्विषां जगदः इव ॥ २९ ॥ तन्वीमुज्झितभूषणां कलगिरं रोमोद्गमं बिभ्रस्त्रियः ॥ १७ ॥ अनारतपरिस्खलन्नयनवारिधाराशतप्रवृद्ध-ती वेपन्तीं व्रणिताधरां विवसनां सीत्कारमातन्वतीम पथनिम्नगासलिलरुद्धयानोधमा । त्वदीयरिपुकामिनी बहुविदे- दो| चण्डतुषारपातसभयामालिङ्गय कण्ठे भृशं खां मूर्ति शयानैषिणी विनिन्दति वलदृशा गुरुरुषाश्रुपं प्रावृषम् ॥ १८॥ दयितामिवातिरसिकां त्वद्विद्विषः शेरते ॥ ३० ॥ भूसंपर्कइतश्वेतश्चाद्भिर्विघटिततटः सेतुरुदरे धरित्री दुर्लक्या रजोनिपातमलिनाः स्वस्माद्हात्पच्युताः सामान्यैरपि जन्तुभिः बहालहिमपड़ो गिरिरयम । इदानीं निवते करिता करतलैनिःशङ्कमालिङ्गिताः । संलग्नाः क्वचिंदेकतामुपगताः नीराजनविधौ न जाने यातारस्तव च रिपवः केन च कापि प्रबुद्धाः क्वचित्सुप्ताः क्वापि च सारिवत्प्रतिगृहं भ्रान्तापथा ॥ १९ ॥ क्षणं कान्तागारप्रसरविलसन्मानसरतिः स्तवारिस्त्रियः ॥ ३१॥ कर्षद्भिः सिचयाञ्चलान्यतिरसात्कुक्षणं शैलोत्सङ्गे द्विजकुलरवाकृष्टहृदयः । क्षणं पत्रध्वानश्रुति वद्भिरालिङ्गनं गृह्णानैः कचमालिहद्भिरधरं विभ्रामयद्भिः पुलकितो यद्भयभराद्धसन्प्राप्तोऽरण्ये रिपुरवनिपालस्थिति | करौ । प्रत्यक्षेऽपि भवद्विरोधिनृपतेरन्तःपुराणामहो धिक्कष्टं मिव ॥ २० ॥ अये मातस्तातः क्व गत इति यद्वैरिशि- विटपैविटरिव वने किं नाम नो चेष्टितम् ॥ ३२ ॥ शुना दरीगेहे लीना निभृतमिह पृष्टा स्वजननी । करेणास्यं स्नाताः प्रावृषि वारिवाहपटलैः प्रोद्भुतदूर्वाङ्करव्याजेनात्तकुशाः तस्य द्रुतमथ निरुद्ध्याश्रुभृतया विनिःश्वस्य फार शिव प्रणालसलिलैर्दत्त्वा निवापाञ्जलीन् । प्रासादास्तव विद्विषां शिव दृशैवोचरयति ॥ २१ ॥ अपर्णेयं भूभृद्वनमटति वल्का- परिपतत्कुड्यस्थपिण्डच्छलात्कुर्वन्ति प्रतिवासरं निजपतिम्बरधरा जटालो दिग्वासाः शिखरिणि शिवोऽयं निवसति । प्रेताय पिण्डक्रियाः ॥ ३३ ॥ मालिं मानविधिं विना इति भ्रान्त्यान्योन्यं क्षणमिलितयोः क्षोणितिलक विषपत्यो नमयितुं हारं स्वयं गुम्फितुं नियातुं दयितस्य पाणिकमलस्ते शिव शिव शिवन्ति प्रणतयः ॥ २२ ॥ पश्येत्कश्चिञ्चल च्छायां विना वर्मनि । निद्रातुं च विनाङ्कपालिशयनं द्रष्टुं चपल रे का त्वराहं कुमारी हस्तालम्ब वितर हहहा च शून्या दिशः सख्या त्वत्प्रतिवीरनीरजमुखी साकूतव्युत्क्रमः क्कासि यासि । इत्थं पृथ्वीपरिवृढ भवद्विद्विषोऽर मध्याप्यते ॥ ३४ ॥ घातं तालफलाशया स्तनतटं बिम्बण्यवृत्तेः कन्या कंचित्कलकिसलयान्याददानाभिधत्ते ॥ २३ ॥ भ्रमेणाधरो दष्टः पाकविदीर्णदाडिमधिया लीढाः स्फुरन्तो स्वल्पं ब्रूमः किमपि चरितं वीरवर्य त्वदीयं मिथ्यावादाः रदाः । भ्राम्यन्ती भ्रमनिःस्पृहानुविपिनं त्वद्वैरिसीमन्तिनी कवय इति नो दुःप्रवादो रुणद्धि । मुक्ता मुक्ता मलयशिखरे निद्राणा मुहुराहतां मुहुरपि क्षिप्ता च शाखामृगैः ॥ ३५ ॥ त्वद्विपक्षावरोधैरण्डभ्रान्त्या भुजगललनाः सादरं पाल त्वत्प्रेत्यर्थिवसुंधरेशतरुणीः संत्रासतः सत्वरं यान्तीर्वीर यन्ति ॥ २४ ॥ क्षोणीपाल त्वदरिहरिणीलोचना शोचमाना | विलुण्ठितुं सरभसं याताः किराता वने । तिष्ठन्ति स्तिमिताः | प्ररूढपलकास्ते विस्ततोपक्रमास्तासामेत्तरलैः स्तनैरतितरां गुञ्जाहारं कुचकलशयोनिःश्वसन्ती करोति । क्षुभात्क्षीराम्बुधि लोलैरपाङ्गैरपि ॥ ३६ ॥ एतस्मिन्विजने वनेऽतनुतरुच्छलहरिसंक्षोभिभिस्त्वद्यशोभिौर मुक्ताफलमयमिवाविन्दते | र मुक्ताफलमयमिवाविन्दते | न्नावकाशे सुखं तिष्ठामीति तव द्विषामधिपतिर्यावद्विधत्ते नन्दतन्वा ॥ २५ ॥ विमुञ्चति पदे पदे रुचिरचीरहारादिकं | १ लाक्षारसः. २ शत्रवः. ३ भयात्. ४ स्तब्धाः. ५ अतिचशुकं गृहसमुत्सुकं त्यजति चैव जीवाधिकम् । पलायनपरा- ' पलैः. ६ महद्भिः.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy