________________
रणवर्णनम् , अरिपलायनम्
awranARAAAAAAAAAAAArrrrrrrrrrrrrrrrrrrAAAAAAAAAAAAAAmraparmananew
s
निष्ठुरक्षुरदृढव्रणैराचिता क्षणात्समरविच्युतप्रतिनृपालचेली- ल्बणरुधिरपरामृष्टबुक्काजिघत्साधावद्भ्राधिराजाप्रतिमतनुरुहञ्चिता । इयं रणधरा भवद्विरददानधाराजलैः किमु व्रण- च्छायया वारितोष्णाः । विश्राम्यन्ति क्षणार्धं प्रधनपरितलेऽपितं वसनपट्टमासिञ्चति ॥ १११ ॥ कृपाणकिरणानलं सरेष्वेव मुक्ताभियोगा वीराः शस्त्रप्रहारवणभररुधिरोद्गाररुधिरनीरपूरच्छटाजटाव्रततिसंकुलं भटतिमिङ्गिलैराकुलम् । दिग्धाखिलाङ्गाः ॥ १२३ ॥ जीवाकृष्टिं स चक्रे मृधभुवि प्रमथ्य समरार्णवं वरमकर्षि लक्ष्मीस्त्वया विधाय मदमन्थरं धनुषः शत्रुरासीद्गतासुर्लक्षाप्तिर्गिणानामभवदरिबले तद्यशमथनमन्दरं सिन्धुरम् ॥ ११२ ॥ झणज्झणितकङ्कणक्कणि- स्तेन लब्धम् । मुक्ता तेन क्षमेति त्वरितमरिगणैरुत्तमाङ्गैः तकिङ्किणीकं धनुर्ध्वनद्गुरुगुणाटनीकृतकरालकोलाहलम् । प्रतिष्ठा पञ्चत्वं द्वेषिसैन्ये स्थितमवनिपति प संख्यान्तरं सः वितत्य किरतोः शरानविरतस्फुरचडयोविचित्रमभिवर्धते ॥ १२४ ॥ युष्मदोर्दण्डमण्डल्यवनमितरणचण्डकोदण्डभुवनभीममायोधनम् ॥ ११३ ॥ प्रतीक्ष्यन्ते वीराः प्रतिमु- दण्डोन्मुक्तेषुच्छिन्नमूर्च्छत्प्रतिनृपतिभुजाखण्डमुण्डावकीर्णा । खमुरोभिः सरभसं विपक्षाणां हेतिः प्रतिनियतधैर्यानुभवतः । गा
| गायन्नृत्यत्प्रवल्गद्रजनिचरवधूदत्ततालैः करालैतालैरट्टहास
। प्रकटितदशनैयुद्धभूर्भाति भीमा ॥ १२५ ॥ विदीर्णत्वम्भारादलितपिशितच्छिन्नधमनिप्रकाण्डास्थिस्नायः स्फुटतरविलक्ष्यावनिवहाः ॥ ११४ ॥ शितैर्वाणैरेके मृधभुवि परे तीक्ष्णनखरैः क्रियासातत्येनाप्यहमहमिकाकान्त
__ अरिपलायनम् मनसः । मिथो विन्ध्यन्ति स्म प्रबलतमसमविदलत्क्षिति- सालकाननयुक्तापि सालकाननवर्जिता । हारावरुद्धक्षोदःपिष्टातकसुरभिवक्षस्तटभृतः ॥ ११५ ॥ भल्लैभिन्नाः | कण्ठापि विहारारिवधूस्तव ॥ १॥ विचरन्ति विलासिन्यो यत्र प्रतिनृपतयः शङ्खनादानुदाराश्रुत्वा राजन्पुनरपि भुजादण्ड- श्रोणिभरालसाः । वृककाकशिवास्तत्र धावन्त्यरिपुरे तव ॥२॥ कण्डूतिभाजः । आलिङ्गन्त्यास्त्रिदशसुदृशो भ्रूलतां वीक्ष्य वकान्तवकान्तारो यद्वैरिसुदृशामभूत् । जघनस्तनमुच्चों भुम्नां शापभ्रान्त्या चपलमनसो हस्तमावर्तयन्ति ॥ ११६ ॥ व्यलिखत्कण्टकैनखैः ॥ ३ ॥ काठिन्यं कुचयोः स्रष्टुं वाञ्छमुञ्चद्धिर्मदवारि वारणगणैर्मघायितं कामकैरेतैः शक्रशरास- न्त्यः पादपद्मयोः । निन्दन्ति विश्वधातारं त्वद्धाटीवरिनायितमधश्छत्रैः शिलीन्ध्रायितम् । खद्योतायितमस्रघट्टन
योषितः॥ ४॥ वनेऽखिलकलासक्ताः परिहृत्य निजस्त्रियः । समुद्भुतस्फुलिङ्गैः स्फुरन्नाराचैश्चपलायितं रणभुवा सैन्यै
त्वद्वैरिवनितावृन्दे पुलिन्दाः कुर्वते रतिम् ॥ ५॥ वीर
त्वद्रिपुरमणी परिधातुं पल्लवानि संस्पृश्य । न हरति नभस्याथितम् ॥ ११७ ॥ भुग्नभ्रयुगलैः क्रुधा समधिकस्फा
वनभुवि निजकररुहरुचिखचितानि पाण्डुपत्रधिया ॥६॥ रारुणाक्षैः क्षणात्स्वेदाम्भःपटलप्रकृष्टतिलकैर्दष्टाधरोष्ठैरपि ।
| त्वद्वैरिणो वीर पलायितस्य प्रकाशयन्नक्तमरण्यमार्गान् । दृष्टश्मश्रुभिरुत्पतद्भिरभितः संकीर्णमालक्ष्यते त्वद्धस्तास्त्र
- कृशानुरासीदभिनन्दनीयस्तुङ्गेषु लग्नो रिपुमन्दिरेषु ॥ ७ ॥ निकृत्तवैरिभटसुश्रेणीशिरोभिर्वियत् ॥ ११८ ॥ श्वेडाभिः |
| राजन्द्विषस्त भयविद्रुतस्य भालस्थलं कण्टकिनो वनान्ताः । ककुभः पृषत्कनिकरैयॊम द्विधाखण्डितैर्दहै विद्विषतां धरातल
तर अद्यापि किं वाऽनुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ॥८॥ मपि प्रच्छादयन्तौ चिरम् । कुर्वातेऽश्रुजलाविलेक्षणपथान्ये- |
इतस्त्रसद्विद्रुतवैरिभूभृत्प्रियाथ दृष्टा वनमानवीजनैः । शशंस तावकाण्डोच्चरद्रोमाञ्चानि सवेपथून्यपि मुहुर्वमाणि नः पश्य- |
पृष्टाद्भतमात्मदेशे शीतद्विषः शीतलशीलतां किल ॥९॥ ताम् ॥ ११९ ॥ आगुञ्जगिरिकुञ्जकुञ्जरघटाविस्तीर्णकर्णज्वरं | ज्यानिर्घोषममन्ददुन्दुभिरवैराध्मातमुजृम्भयन् । वेलद्रव- नेत्रा । नितान्तं विहस्ता स्वहस्तारविन्दैविधत्ते पुरस्ता
समस्तावनीनाथमौले भवत्तः परास्ता द्विषः पद्मविस्तारिभूरिरुण्डनिकरैवीरो विधत्ते भुवस्तृप्यत्कालकरालवऋविधस
दुरस्ताडनानि ॥ १० ॥ अलसभुजलताभिर्नादृतो नागरीभिव्याकीर्यमाणा इव ॥ १२० ॥ नो चापाकलनं न पत्रिधरणं भवनदमनकानां नातिथिर्वा बभूव । त्वदरिनगरमध्ये न ज्यासमाकर्षणं नो बाहुस्फुरणं न बाणगमनं संलक्ष्यते ते संचरंश्चैत्रजन्मा जरदजगरपीतः क्षीयते गन्धवाहः ॥ ११ ॥ रणे । किंतु प्रौढकरीन्द्रकुम्भविगलन्मुक्तागणप्रस्फुरत्प्र- त्वदरिनृपतिमाशावाससं धूलिधाराधवलमहह भिक्षु वीक्ष्य त्यर्थिक्षितिपालमौलिमणिभिर्विद्योतते भूरियम् ॥ १२१ ॥ भर्गभ्रमेण । मुरभिदुदधिवेलाकाननं गाहमानो दिशति कुसुमवीराणां रुण्डतुण्डप्रविघटनपटुस्फारदोर्दण्डखण्डव्यापारक्षि- बाणं दूरतो निर्गमाय ॥ १२ ॥ त्वदरिनृपतिकेलीसौधप्यमाणप्रतिभटविकटाटोपवर्मप्ररूढः । कूटः कोऽप्येष संरूढदूर्वाङ्करकवलविलोलं वीक्ष्य रङ्कु सुधांशोः । उपवनयुद्धाजिरभुवि जरठश्चित्रकूटानकारी लीयन्ते यत्र शत्रुप्रपतनविवशाः कोटिशः शूरकीटाः ॥ १२२ ॥ प्रासप्रोतप्रवीरो- गतिर्यस्याः. ४ व्याप्तानि. ५ वायुः. ६ मृगम् ।
। १ वृक्षयुक्तमरण्यम् . २ अलकेन युक्तमाननं यस्याः. ३ पन्यां