________________
[ ३ प्रकरणम्
स्वर्गतावप्यभूताम्
-
3
हस्ती हृष्टरोमेव रेजे ॥ ७८ ॥ आताम्राभा रोषभाजः कटान्तादाशुत्खाते मार्गणे धूर्गतेन । निश्योतन्ती नाग - राजस्य जज्ञे दानस्याहो लोहितस्येव धारा ॥ ७९ ॥ कुर्व - योत्स्नाविषां तुल्यरूपस्तारस्ताराजालसारामिव द्याम् । खड्गाघातैर्दारिताद्दन्तिकुम्भादाभाति स्म प्रोच्छलन्मौक्तिकौघः ॥ ८० ॥ दूरोत्क्षिप्ताक्षिप्रचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव । भीमं भूमौ लोलमानं सरोषः पादे नासृक्पङ्कपेषं पिपेष ॥ ८१ ॥ आपस्कारालून गात्रस्य भूमिं निःसाधारं गच्छतोऽवाङ्मुखस्य । लब्धायामं दन्तयोर्युग्ममेव खं नागस्य प्रापदुत्तम्भनत्वम् ॥ ८२ ॥ हस्तेनाग्रे वीतभीतं गृहीत्वा कंचिद्यालः क्षिप्तवानूर्ध्वमुच्चैः । आसीनानां व्योम्नि तस्यैव हेतोर्दिव्यस्त्रीणामर्पयामास नूनम् ॥ ८३ ॥ आक्रम्यैकामग्रपादेन जङ्घामन्यामुचैराददानः करेण । सौस्थिस्खानं दारुवद्दारुणात्मा कंचिन्मध्यात्पाटयासास दुन्ती ॥ ८४ ॥ उत्यादेर्धचन्द्रेण लूने वक्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते । सैन्यैः कण्ठच्छेदलीने कबन्धाद्भूयो बिभ्ये वल्गतः सासिपाणेः ॥ ८५ ॥ प्रत्यावृत्तं भग्नभाजि स्वसैन्ये तुल्यं मुक्तैराकिरन्ति स्म कंचित् । एकौघेन स्वर्णपुङ्खैर्द्विषन्तः सिद्धा मान्यैः साधुवादैर्द्वयेऽपि ॥ ८६ ॥ बाणाक्षिप्तारोहशून्यासनानां प्रक्रान्तानामन्यसैन्यैर्ग्रहीतुम् । संरब्धानां भ्राम्यतामाजिभूमौ वारी वारैः सस्मरे वारणा - नाम् ॥ ८७॥ कश्चिन्मूर्च्छामेत्य गाढप्रहारः सिक्तः शीतैः शीर्करैर्वारणस्य । उच्छश्वास प्रस्थिता तं जिघृक्षु
I
अन्योन्यावष्टम्भसामर्थ्य योगादूर्भाव ॥ ९५ ॥ भग्नैर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रतीनि । आहाराय प्रेतराजस्य रौप्यस्थालीनीव स्थापित स्म भान्ति ॥ ९६ ॥ रेजुर्भ्रष्टा वक्षसः कुङ्कुमाङ्का मुक्ताहाराः पार्थिवानां व्यसूनाम् । हासा लक्ष्याः पूर्णकामस्य मन्ये मृत्योदन्ताः पत्तिरक्तासवस्य ॥ ९७ ॥ निम्नेष्वोघीभूतमस्त्रक्षतानामसं भूमौ यच्चकासांचकार । रागार्थं तत्किं नु कौसुम्भमम्भः संव्यानानामन्तकान्तःपुरस्य ॥ ९८ ॥ रामेण त्रिःसप्तकृत्वो हृदानां चित्रं चक्रे पञ्चकं क्षत्रियासैः । रक्ताम्भोभिस्तत्क्षणादेव तस्मिन्संख्येऽसंख्याः प्रावहन्द्वीपवत्यः ॥ ९९ ॥ संदानान्तादस्त्रिभिः शिक्षितास्त्रैराविश्याधः शातशस्त्राव - लूनाः । कूर्मैपम्यं व्यक्तमन्तर्नदीनामैभाः प्रापन्नमयोऽसृङ्मयीनाम् ॥ १०० ॥ पद्माकारैर्योधवत्रैरिभानां कर्णभ्रष्टैश्चामरैरेव हंसैः । सोपस्काराः प्रावहन्नस्रतोयाः स्रोतखिन्यो वीचिषूच्चैस्तरद्भिः ॥ १०१ ॥ उत्कान्तानामामिषायोपरिष्टादध्याकाशं बभ्रमुः पत्रवाहाः । मूर्तः प्राणा नूनमद्याप्यवेक्षामासुः कायं त्याजिता दारुणास्त्रैः ॥ १०२ ॥ आतन्वद्भिर्दिक्षु पत्राग्रनादं प्राप्तैर्दूरादाशु तीक्ष्णैर्मुखायैः । आदौ रक्तं सैनिकानाम जीवैर्जीवैः पश्चार्त्यं त्रिपूगैरपायि ॥ १०३ ॥ ओजोभाजां यद्रणे संस्थितानामादत्तीव्रं सार्धमङ्गेन नूनम् । ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा वँवाशे ॥ १०४ ॥ नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्ष्यस्य ज्वालिना वाशितेन । यो दुर्बीणप्रोतमा दीप्य मांसं पाकापूर्वस्वादमादे शिवाभिः ॥ १०५ ॥ ग्लानिच्छेदि क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम् । स्वादुंकारं कालखण्डोपदंश क्रोष्टा डिम्बं व्यष्णयस्वनच्च ॥ १०६ ॥ क्रव्यात्पूगैः पुष्कराण्यानकानां प्रत्याशाभिर्मेदसो दारितानि । अभीलानि प्राणिनः प्रत्यवश्यन्कालो नूनं व्याददावाननानि ॥ १०७ ॥ कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां 'प्रतीकैः । बह्वारम्भैरर्थसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ॥ १०८ ॥ त्वत्पत्रमुक्तविशिखैरशनिप्रकाशैरामूललूननवकेतककान्तदन्ताः । त्रासावसन्नमदधारकपोलभागाः संपादयन्ति करिणः करिणीभ्रमं नः ॥ १०९ ॥ मिलितमिहिरभासं मौलिमेतस्य दृष्ट्वा परवरतनुपादालक्तकं तर्कयन्त्या । त्वदरिधरणिजानिर्भानुबिम्बेन गच्छन्सुरनगरमृगाक्ष्या वीक्ष्यते साभ्यसूयम् ॥ ११० ॥ भवन्तुरग
कूता नाकनारी मुमूर्च्छ ॥ ८८ ॥ लूनग्रीवात्सायकेनापरस्य द्यामत्युच्चैराननादुत्पतिष्णोः । से मुग्धैः सैंहिकेयानुकाराद्रौद्राकारादप्सरोवऋचन्द्रैः ॥ ८९ ॥ वृत्तं युद्धे शूरमाश्लिष्य कांचिद्रन्तुं तूर्ण मेरुकुञ्ज जगाम । त्यक्त्वा नाग्नौ देहमेति स्म यावत्पत्नी सद्यस्तद्वियोगासमर्थ ॥ ९० ॥ त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासुः । प्राप्याखण्डं देवभूयं सतीत्वादाशिश्लेष स्वैत्र कंचित्पुरंध्री ॥ ९१ ॥ स्वर्गे वासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या । कश्चिद्भेजे दिव्यनार्या परस्मिंल्लोके लोकं प्रीणयन्त्येह कीर्त्या ॥ ९२ ॥ गत्वा नूनं वैबुधं सद्म रम्यं मूर्च्छभाजामाजगामान्तरात्मा । भूयो दृष्टप्रत्ययाः प्राप्तसंज्ञाः साधीयस्ते यद्रणायाद्रियन्ते ॥ ९३ ॥ कश्चिच्छस्त्रापातमूढोऽपवोदुर्लब्ध्वा भूयश्चेतनामाहवाय । व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः ॥ ९४ ॥ मिन्नोरस्कौ शत्रुणाकृष्य दूरादासन्नत्वात्कचिदेकेषुणैव ।
१३०
सुभाषितरत्नभाण्डागारम्
१ आमूलात् २ आयतम् ३ दुष्टहस्ती ४ भज्यमानास्थिपटकार शब्दयुक्तम्. ५ बाणेन. ६ बन्धनस्थानम् ७ वृन्दैः ८ जलकणैः ।
१ उत्तरीयाणाम्. २ नद्यः ३. गुल्फदेशमधिकृत्य. ४ सपरि करा: ५ मृतानाम् ६ पक्षिणः; पक्षे, बाणाः ७ रौति स्म. ८ कलेवरम्. ९ भुक्तवान्. १० मुखानि ११ तूर्याणाम्. १२ तृष्णाभिः १३ भयंकराणि १४ अभ्यवहरन्. १५ अवयवैः.