________________
रणवर्णनम्
१२९
काञ्चनकिंकिणीकुलैरमज्जि धूलीजलधौ नभोगतैः ॥ ४७ ॥ श्रीमन्नाम श्रावयन्ति स्म नेनाः ॥ ६२ ॥ मिश्रीभूते तत्र घण्टारवै रौद्रतरैर्निरन्तरैविसृत्वरैगजरवैः सुभैरवैः । मदद्वि- सैन्यद्वयेऽपि प्रायेणायं व्यक्तमासीद्विशेषः । आत्मीयास्ते ये पानां प्रथयांबभूविरे न वाहिनीनां पटहस निःस्वनाः॥४८॥ पराञ्चः पुरस्तादम्यावर्ती संमुखो यः परोऽसौ ॥ ६३ ॥ करालवाचालमुखैश्चमूरवैः स्रस्ताम्बरा वीक्ष्य रजस्वला सर्चाशत्वादङ्गसंसङ्गिनीत्वं नीत्वा कामं गौरवेणावबद्धा । दिशः । तिरोबभूवे गगने दिनेश्वरो रजोऽन्धकारे परितः नीता हस्त वञ्चयित्वा परेण द्रोहं चक्रे कस्यचित्स्वा कुतोऽप्यसौ ॥ ४९ ॥ आक्रान्तपूर्वा रभसेन सैनिकैर्दिगङ्गना कृपाणी ॥ ६४ ॥ नीते भेदं धौतधाराभिघातादम्भोदाभे व्योमरजोभिदूषिता । भेरीरवाणां प्रतिशब्दितैर्घनै गर्न गाढं शात्रवेणापरस्य । सासृग्राजिस्तीक्ष्णमार्गस्य मार्गो विद्युद्दीप्तः गुरुमत्सरादिव ॥ ५० ॥ गुरुसमीरसमीरितभूधरा इव गजा कङ्कटे लक्ष्यते स्म ॥ ६५ ॥ आमूलान्तात्सायकेनायतेन गगनं विजगाहिरे । गुरुतरा बहुवारिभराधना भुवमतीव स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः । प्राप्यासह्यां वेदनामस्तधैर्यानमन्त इवाभवन् ॥५१ ॥ संजग्माते तावपायानपेक्षौ दप्यभ्रश्यचर्म नान्यस्य पाणेः ॥ ६६ ॥ भित्त्वा घोणामायसेनाम्भोधी धीरनादौ रयेण । पक्षच्छेदात्पूर्वमेकत्र देशे सेनाधिवक्षः स्थूरीपृष्ठो गार्धपक्षण विद्धः। शिक्षाहेतोर्गाढवाच्छन्तौ वा विन्ध्यसयौ निलेतुम् ॥ ५२ ॥ पत्तिः पत्तिं रज्वेव बद्धो हर्तु वक्रं नाशकदुमुखोऽपि ॥ ६७ ॥ विर्वचोजिमेयाय वाजी नागं नागः स्यन्दनस्थो रथस्थम् । इत्थं द्रीचीविक्षिपन्सैन्यवीचीराजावन्तः क्वापि दूरं प्रयातम् । सेना वल्लभस्येव रागादङ्गेनाङ्गं प्रत्यनीकस्य भेजे ॥५३॥ बभ्रामैको बन्धुमिष्टं दिक्षुः सिन्धौ वाद्यो मण्डलं गोर्वरथ्याघोषणैारणानामैक्यं गच्छन्वाजिनां हेषया च । राहः ॥ ६८ ॥ यावच्चके नाञ्जनं बोधनाय व्युत्थानज्ञो व्योमव्यापी संततं बुन्दुभीनामव्यक्तोऽभूदीशितेव प्रणादः हस्तिचारी मदस्य । सेनास्वानाद्दन्तिनामात्मनैव स्थूलास्ता॥५४ ॥ रोषावेशाद्वच्छतां प्रत्यमित्रं दरोत्क्षिप्तस्थूल
वत्प्रावहन्दानकुल्याः॥६९ ॥ प्रत्यासन्ने दन्तिनि प्रातिबाहुध्वजानाम् । दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां पक्षे यन्त्रा नागः प्रास्तवत्रच्छदोऽपि । क्रोधाक्रान्तः क्रूरभ्रजिरे खगलेखाः ॥ ५५ ॥ उद्यन्नादं धन्विभिर्निष्ठुराणि निदारिताक्षः प्रेक्षांचके नैव किंचिन्मदान्धः ॥ ७० ॥ अन्योस्थूलान्युच्चर्मण्डलत्वं दधन्ति । आस्फाल्यन्ते कार्मुकाणि न्येषां पुष्करैरामृशन्तो दानोद्वेदानुच्चकै ग्नबालाः । उन्मूर्धानः स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ॥ ५६ ॥ घण्टा- संनिपत्यापरान्तैः प्रायुध्यन्त स्पष्टदन्तध्वनीभाः ॥ ७१॥ नादो निःस्वनो डिण्डिमानां अवेयाणामारवो बृंहितानि । दाघीयांसः संहताः स्थमभाजश्वारूदग्रास्तीक्ष्णतामत्यजन्तः । आमेत्येवं प्रत्यवोचगजानामुत्साहाथ वाचमाधोरणस्य॥५७॥ दन्ता दन्तैराहताः सौमजानां भङ्गं जग्मुर्न स्वयं सामरोषावेशादाभिमुख्येन कौचित्पाणिग्राहं रंहसैवोपयातौ । जाताः ॥७२॥ मातङ्गानां दन्तसंघट्टजन्मा हेमच्छेदच्छायहित्वा हेप्तीमल्लवन्मुष्टिघातं मन्तौ बाहूबाहवि व्यासृजे- चञ्चच्छिखाग्रः । लग्नोऽप्यग्निश्वामरेषु प्रकामं माञ्जिष्ठेषु ताम् ॥ ५८ ॥ शुद्धाः सङ्गं न क्वचित्प्राप्तवन्तो दूरान्मुक्ताः व्यज्यते न स्म सैन्यैः ॥ ७३ ॥ ओषामासे मत्सरोत्पातवाशीघ्रतां दर्शयन्तः । अन्तःसेनं विद्विषामाविशन्तो युक्तं ताश्लिष्यहन्तक्ष्मारुहां घर्षणोत्थैः । यौगान्तैर्वा वहिभिर्वारचक्रः सायका वाजितायाः ॥ ५९॥ आक्रम्याजेरग्रिमस्क- णानामुच्चैर्मूर्धव्योम्नि नक्षत्रमाला ॥ ७४ ॥ सन्द्राम्भोदश्यामले ग्धमुच्चैरास्थायाथो वीतशङ्कः शिरश्च । हेलालोला वर्त्म सामजानां वृन्दे नीताः शोणितैः शोणिमानम् । दन्ताः शोभागत्वातिम] द्यामारोहन्मानभाजः सुखेन ॥ ६० ॥ रोदो- मापुरम्भोनिधीनां कन्दोद्भेदा वैद्रुमा वारिणीव ॥ ७५ ॥ रन्ध्र व्यश्नवानानि लोलैरङ्गस्यान्तापितैः स्थावराणि । उक्षिप्योच्चैः प्रस्फरन्तं रदाभ्यामीषार्दन्तः कुञ्जरं शात्रवीकेचिद्व:मेत्य संयन्निषद्यां क्रीणन्ति स्म प्राणमूल्ये- यम् । शृङ्गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुवीर्यशांसि ॥ ६१॥ वीर्यात्साह श्लाघि कृत्वावंदानं सङ्ग्रामागे धरस्य ॥७६॥ व्याप्तं लोकैर्दुःखलभ्यापसारं संरम्भित्वादेत्य मानिनां लज्जितानाम् । अज्ञातानां शत्रुभियुक्तमुच्चेः धीरो महीयः । सेनामध्यं गाहते वारणः स्म ब्रह्मेव प्रागा
दिदेवोदरान्तः ॥ ७७ ॥ भृङ्गश्रेणिश्यामभासां समूहैर्नारा१ अश्वम् २ प्रियतमस्य. यथा कान्ता कान्तस्योरुमूरुणा करं
चानां विद्धनीरन्ध्रदेहः । निर्मीतत्वादाहवेनाहतेच्छो हृष्यकरेण मुखं मुखेन भजति, तथा सेना प्रतिसैन्यस्य पत्तिं पत्तिनाऽश्वमश्वेनेत्यादिक्रमेण भेज इत्यर्थः. ३.शस्त्राणि. ४ अनुरूपं १ बन्दिनः. २ पराङ्मवाः. ३ सरक्तरेखा. ४ खड्गस्य. कर्मः ५ पक्षवत्तायाः. ६ यथा कथंचित्कश्चित्स्कन्धमूर्ध्वारोहणक्रमेण ५ कवचे. ६ नासाम्. ७ लोहमयेन. ८ नवारूढः. ९ बाणविशेषेण. किंचिड्रारोहमद्रितटादिकमारोहति तद्वदिति भावः. ७ आपणम् | १० सर्वव्यापिनी. ११ पृथिव्याः- १२ शुण्डायैः. १३ गजानाम्. प्रशस्त कर्मः
१४ दग्धेत्यर्थः. १५ युगान्तभवैरिव. १६ महादन्तः. १७ संलग्न. १७ सु. र. भा.