________________
१२८
सुभाषितरत्नभाण्डागारम्
[ ३ प्रकरणम्
शोणितसंदिग्धा नृत्यन्तो वीरपाणिषु । रजोघने रणेऽनन्ते स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः । अङ्गारविद्युतां विभ्रमं दधुः ॥ ७ ॥ शस्त्रभिन्नेभकुम्भेभ्यो मौक्ति- शेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥ २९ ॥ कानि च्युतान्यधुः । आहवक्षेत्रमभ्युप्तकीर्तिबीजोत्करश्रियम् आधोरणानां गजसंनिपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः । हृ. ॥ ८ ॥ वीराणां विषमैर्घोषैर्विद्रुता वारणा रणे । शास्यमाना तान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः॥३०॥ अपि त्रासा जुधूताङ्कुशा दिशः ॥ ९॥ रणे बाणगणै- तनुत्यजां वर्मभृतां विकोशैवहत्सु दन्तेष्वसिभिः पतद्भिः। भिन्ना भ्रमन्तो भिन्नयोधिनः । निममजुर्गलद्रक्तनिमग्नासु उद्यन्तमग्निं शमयांबभूवुर्गजा विविग्नाः करशीकरेण ॥३१॥ महागजाः ॥ १० ॥ खगनिनमूर्धानो निपतन्तोऽपि शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरस्त्रैश्चषकोत्तरेव । वाजिनः । प्रथमं पातयामासुरसिना दारितानरीन् ॥ ११ ॥ रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः॥३२॥ वीराणां शस्त्रभिन्नानां शिरांसि निपतन्त्य पि । अधावन्दन्त- केचिद्गदाः केऽपि सचापबाणानन्ये कृपाणीमपरे च शूलम् । दष्टौष्ठभीषणान्यरिषु क्रुधा ॥ १२॥ शिरांसि वरयोधानामध- शक्त्यष्टिमन्ये मुसलं परे च प्रोत्तानहस्ताः परिनर्तयन्ति ॥३३॥ चन्द्रहृतान्यपि । आददाना भृशं पादैः श्येना व्यानशिरे सरोषयुद्धाङ्गनमध्यधावन्मत्तद्विपानामधिकोत्सुकानाम् । पादादिशः ॥ १३ ॥ उत्क्षिप्ता अपि हस्तीन्द्रैः कोपनैः पत्तयः | भिघाताभिहताः पतन्ति रथाश्च योधाश्च तुरंगमाश्च ॥३४॥ करैः । ते रिपूनहनन्खड्गपातैः खस्स पुरः प्रभोः ॥ १४॥ रम्भातरूनुद्धतवातपूरा यथा तथा वारणयूथनाथाः । सङ्ग्रामउत्क्षिप्य करिभिर मुक्तानां योधिनां दिवि । प्रापि भूमौ विनिपातयन्ति रथांश्च योधांश्च तुरंगमांश्च ॥ ३५ ॥ जीवात्मभिर्दिव्याङ्गनाकण्ठपरिग्रहः ॥ १५ ॥ क्रुद्धस्य परस्परेण क्षतयोः प्रहोरुत्क्रान्तवाय्वोः समकालमेव । अमदन्तिनः पत्तिजिघृक्षोरसिना करम् । निर्भिद्य दन्तमुसला- र्त्यभावेऽपि कयोश्चिदासीदेकाप्सरःप्रार्थितयोविवादः ॥३६॥ न्यारुरोह जिघृक्षया ॥ १६ ॥ खङ्गेनामूलतो हत्वा दन्ति महास्वनः सैन्यविमर्दसंभवः कर्णान्तमूलंकषतामुपेयिवान् । नोऽनिचतुष्टयम् । प्रपतिष्णोः प्रविष्टोऽपि पदातिनिरगा- पयोनिधेः क्षुब्धतरस्य मन्थनो बभूव भूम्ना भवनोदरंद्रुतम् ॥ १७ ॥ करेण करिणा वीरः सुगृहीतोऽपि भरिः ॥ ३७ ॥ महागजानां गुरुहितैः शतैः सुहेषितैर्घोरकोपिना । असिनासूञ्जहाराशु तस्यैव स्वयमक्षतः ॥१८॥ तरैश्च वाजिनाम् । घनै रथानां चलचण्डचीत्कृतैस्तिरोतुरङ्गी तुरगारूढं प्रासेनाहत्य वक्षसि । पततस्तस्य नाज्ञा- हितोऽभूत्पटहस्य निःस्वनः ॥ ३८ ॥ घनर्विलोक्य स्थगिसीत्प्रासघातं स्वके हृदि ॥ १९॥ तुरङ्गसादिनं शस्त्रहृत- तार्कमण्डलैश्चमूरजोभिर्निचितं नभस्तलम् ।. अयायि हंसैरप्राणं गतं भुवि । आनाढ्योऽपि महावाजी नात्रस्तनयनो- भिमानसं घनभ्रमेण सानन्दमनति केकिभिः ॥ ३९ ॥ ऽत्यजत् ॥ २० ॥ द्विषा प्रासहृतप्राणो वाजिपृष्ठदृढासनः। विलोक्य धूलीपटलैभृशं भृतं द्यावापृथिव्योरलमन्तरं महत् । हस्तोद्धृतमहापासो भटो जीवन्निवाभ्रमत् ॥ २१ ॥ खङ्गेन किमूर्ध्वतोऽधः किमधस्त ऊर्ध्वतो रजोऽभ्युपतीति जनैशितधारेण भिन्नोऽपि रिपुणाश्वगः । नामूर्च्छत्कोपतो हन्तु- रतयंत ॥ ४० ॥ नोय न चाधो न पुरो न पृष्ठतो न मियेष च पतन्नपि ॥ २२ ॥ रथिनो रथिभिर्वाणैहतप्राणा पार्थतोऽभूत्खलु चक्षुषो गतिः। सूच्यंग्रभेद्यैः पृतनारजोदृढासनाः । कृतकार्मुकसंधानाः सप्राणा इव मेनिरे ॥२३॥ भैरैः सुनिर्भरं प्राणिगणस्य सर्वतः ॥४१॥ उद्दामदानद्विपमिथोऽर्धचन्द्रनिनमूर्धानौ रुषितौ रुषा । खेचरौ भुवि
हितैः शतैनितान्तमुत्तुङ्गतुरंगहेषितैः । चलङ्कजस्यन्दनमृत्यन्तौ स्वकबन्धावपश्यताम् ॥ २४ ॥ पत्तिः पदाति रथिनं
नेमिनिःस्वनैरभून्निरुच्छासमथाकुलं नभः ॥ ४२ ॥ महास्थेशस्तुरंगसादी तुरगाधिरूढम् । यन्ता गजस्याभ्यपतद्ग
गजानां गुरुभिस्तु गर्जितैर्विलोलघण्टारणिते रणोज्ज्वलैः । जस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥ २५ ॥ उत्थापितः
वीरप्रभेदैः प्रमदप्रमेदुरैर्वाचालतामादधिरेतरां दिशः ॥ ४३ ॥ संयेति रेणुर श्वैः सान्द्रीकृतः स्यन्दनवंशचक्रः । विस्तारितः
दन्तीन्द्रदानाम्बुधिवारिवीचिभिः सद्योऽपि नद्यो बहु ताः कुञ्जरकर्णतालैर्नेत्रक्रमेणोपरुरोध सूर्यम् ॥ २६ ॥ रथो
पुपूरिरे । धरारजोभिस्तुरगक्षतैभृतं वाः पङ्कतामेत्य रजस्वरथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्कणितेन नागः । स्वभर्तृ
लीकृतम् ॥ ४४ ॥ निम्नप्रदेशाः स्थलतामुपागमन्निम्नत्वमुनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः ॥ २७ ॥
चैरपि सर्वतः स्थलम् । तुरङ्गमाणां बजतां खुरः क्षिती आवृण्वतो लोचनमार्गमाजी रजोन्धकारस्य विजृम्भितस्य ।
रथैर्गजेन्द्रैः परितः समीकृता ॥ ४५ ॥ नभोदिगन्तप्रतिघो
पभीषणैमहामहीभृत्तटदारणोल्बणैः । पयोधिनिधूननकेलिभिशस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ॥२८॥
जगद्बभूव भेरीस्खनितैः समाकुलम् ॥ ४६॥ इतस्ततो १ कुन्तेन. २ युद्धे. ३ नादेन
वातविधूतचञ्चलैरारोधिताशागमनैर्ध्वजांशुकैः । लघुक्कण