________________
रणसामग्री, रणवर्णनम्
रणसामग्री
क्षमितरजश्चयानधः । उपर्यवस्थितघनपांसु मण्डलानलोकयत्ततपटमण्डपानिव ॥ १७ ॥ तूणीरबन्धपरिणद्धभुजान्तअथोच्चकैर्जरठ कपोतकंधरा तनूरुहप्रकरविपाण्डुरद्युति । बरालमा कर्णलम्बि शिखिपिच्छकलापधारि । कोदण्डपाणि निलैश्चलञ्च्चरणविधूतमुच्चरद्धनावली रुदचरतः क्षमारजः ॥ १॥ नदत्प्रतिरोधकानामापात दुष्प्रसह माविरभूदनीकम् ॥ १८ ॥ विषङ्गिभिर्भृशमितरेतरं क्वचित्तुरंगमैरुपरि निरुद्धनिर्गमाः । आदावेव गजेन्द्रमौलिविलसद्दण्डा पताकावली पश्चाद्वारणचलाचलैरनुपदमाहताः खुरैर्विबभ्रमुश्चिरमध एव धूलयः राजधोरणिरतिप्रोद्दामयोधाश्रिता । उद्दण्डध्वजलाञ्छिता॥२॥ गरीयसः प्रचुरमुखस्य रागिणो रजोऽभवद्व्यवहितसत्त्वप्यथ घनीभूता रथानां ततिस्तत्पश्चात्तुरगावली विजयते मुत्कटम् । सिसृक्षतः सरसिजजन्मनो जगद्बलस्य तु क्षय- योधैः समं सर्वतः ॥ १९ ॥ योधैरेव वशीकृताः कथमपि मपनेतुमिच्छतः ॥ ३ ॥ पुरा शरक्षतिजनितानि संयुगे प्रोद्दामरोषान्विता गाढध्वान्तधराधरा इव रणक्षोणीं समालनयन्ति नः प्रसभमसृञ्जि पङ्कताम् । इति ध्रुवं व्यवधि- म्बिताः । ईषन्मीलितघूर्णितं प्रतिदिशं प्रक्षिप्तनेत्राश्चला मन्दाषुरात्तभीतयः खमुञ्च्चकैरैनलसखस केतवः ॥ ४ ॥ क्वचि - न्दोलितमौलयो मदजलैराभान्ति दन्तावलाः ॥ २० ॥ लसद्धननिकुरम्बकर्बुरः क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः । क्वचि- | आरूढक्षितिपालभालविगलत्खेदाम्बुसेकोद्धता भेरीझाङ्कृतिच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुरुद्ययैौ ॥५॥ चापटंकृतिचमत्कारोल्लसन्मानसा । क्षुभ्यत्क्षोणितलं स्फुरमहीयसां महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गि- त्खुपुटं चश्चच्चलत्केशरं मन्दभ्रान्तविलोचनं प्रतिदिशं णि । विसारितामजिहत कोकिलावली मलीमसां जलदमदाम्बुनृत्यन्ति वाजिन्रजाः ॥ २१ ॥ अन्यूनोन्नतयोऽतिमात्रराजयः ॥ ६ ॥ शिरोरुहैरलिकुलकोमलैरमी मुधा मृधे पृथवः पृथ्वीधरश्रीभृतस्तन्वन्तः कनकावलीभिरुपमां सौदा - भूषत युवान एव मा । बलोद्धतं धवलितमूर्धजानिति ध्रुवं मिनीदामभिः । वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः जनाञ्जरत इवाकरोद्रजः ७ ॥ सुसंहतैर्दधदपि धाम काले कालियकायकालवपुषः पांसून्गजाम्भोमुचः ॥ २२॥ नीयते तिरस्कृतिं बहुभिरसंशयं परैः । यतः क्षितेरवयव - हेषाघोषैर्हरीणां जितधननिनदैर्गृहितैः कुञ्जराणां ज्याघातोसंपदोऽणवस्त्विषांनिधेरपि वपुरावरीषत ॥ ८ ॥ द्रुतद्रवद्रथ- स्थैर्निनादैः पटुपटहरवैर्मर्दलोद्दामशब्दैः । प्राप्तैः कर्णोपचरणक्षतक्षमातलोलसद्बहुलरजोवगुण्ठितम् । युगक्षयक्षण- कण्ठं मदगजनिवह स्कन्धघण्टाप्रणादैः शृङ्गाराय त्वरते निरवग्रहे जगत्पयोनिधेर्जल इव मग्नमाबभौ ॥ ९ ॥ समु- त्रिदशमृगदृशो वीरवर्गानुरक्ताः ॥ २३ ॥ सज्जन्तां कुम्भसद्दिनकरवक्त्रकान्तयो रजस्वलाः परिमलिताम्बरश्रियः । भित्तिच्युतमदमदिरामत्तभृङ्गाः करीन्द्रा युज्यन्तां स्यन्दनेषु दिगङ्गनाः क्षणमविलोकनक्षमाः शरीरिणां परिहरणीयतां प्रसभजितमरुञ्चण्डवेगास्तुरंगाः । कुन्तैर्नीलोत्पलानां वनययुः ॥ १० ॥ निरीक्षितुं वियति समेत्य कौतुकात्पराक्रमं मिव ककुभामन्तराले सृजन्तः पादाताः संचरन्तु प्रसभसमरमुखे महीभृताम् । रजस्तताव निमिषलोचनोत्पलव्यथा - मसिलसत्पाणयः पत्तयोऽपि ॥ २४ ॥ कृति त्रिदशगणैः पलाय्यत ॥ ११ ॥ विषङ्गिणि प्रतिपदमापिबत्यो हताचिरद्युतिनि समीरलक्ष्मणि । शनैःशनैरुपचितपङ्कभारिकाः पयोमुचः प्रययुरपेतवृष्टयः ॥ १२ ॥ नभोनदीव्यतिकरधौतमूर्तिभिर्वियद्गतैरनधिगतानि लेभिरे । चलचमूतुरगखुरा हतोत्पतन्मही रजः स्त्रपन सुखानि दिग्गजैः ॥ १३ ॥ गजत्रजाक्रमण भरावनम्रया रसातलं यदखिलमा -
भुवा । नभस्तलं बहुलतरेण रेणुना ततोऽगमत्रिजगदिवैकतां स्फुटम् ॥ १४ ॥ समस्थलीकृतविवरेण पूरिता महीभृतां बलरजसा महागुहाः । रहस्त्रपाविधुरवधू - रतार्थिनां नभःसदामुपकरणीयतां ययुः ॥ १५ ॥ गते मुखच्छदपटसादृशीं दृशः पथस्तिरोदधति घने रजस्यपि । मदानिलैरधिमधुचूतगन्धिभिर्द्विपा द्विपानभिययुरेव रंहसा ॥ १६ ॥ मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः
१ वायोर्ध्वज भूतानि रजांसि २ मा त्रियन्ताम्.
१२७
वर्णनम्
तनुत्राणं तनुत्राणं शस्त्रं शस्त्रं रथो रथः । इति शुश्रुविरे विष्वगुद्भटाः सुभटोक्तयः ॥ १ ॥ पत्तिः पत्तिमभीयाय रणाय रथिनं रथी । तुरङ्गस्थं तुरङ्गस्थो दन्तिस्थं दन्तिनि स्थितः ॥ २ ॥ सङ्ग्रामानन्दवर्धिष्णौ विग्रहे पुलकाङ्किते । आसीत्कवच विच्छेदो वीराणां मिलतां मिथः ॥ ३ ॥ निर्दयं खड्ग भिन्नेभ्यः कवचेभ्यः समुच्छ्रितैः । आसन्ध्योमदिशस्तूलैः पेलितैरिव पाण्डुराः ॥ ४ ॥ खड्गा रुधिरसंलिप्ता - चण्डांशुकरभासुराः । इतस्ततोऽपि वीराणां वैद्युतं वैभवं दधुः ॥ ५ ॥ गृहीताः पाणिभिर्वीरैर्विकोशाः खङ्गराजयः । कान्तिजालच्छलादाजौ व्यहसन्समदा इव ॥ ६ ॥ खङ्गाः
१ परितः २ वृद्धत्वमिदर्शकच बिकृतिः.