SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२६ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम् द्वंशसान्द्रेन्धनैतद्दोरुद्दामप्रतापज्वलदनलमिलद्भूमभूमभ्रमाय । दुन्दुभिः एतद्दिग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासीदेतन्नासी- गङ्गाम्भसि सुरत्राण तव निःसाणनिःस्वनः । स्नातीवारिरवाजिव्रजखुरजरजोराजिराजिस्थलीषु ॥ १९ ॥ तत्तद्दि- | वधूवर्गगर्भपातनपातकी ॥२९॥ ब्रह्माण्डं प्रविखण्ड्य भूधरग्जैत्रयात्रोद्धुरतुरगखुराग्रोद्धतैरन्धकारं निर्वाणारिप्रतापान- गुहासुप्तान्हरीन्बोधयन् गर्भान्वैरिवधूव्रजस्य नृपते निष्पात्य हा लजमिव सृजत्येष राजा रजोभिः । भूगोलच्छायमायामय- पातकी । कीलालं परिशोष्य च प्रतिभटानां तेजसा तेऽद्भुतं गणितविदुन्नेयकायो मियाभूदेतत्कीर्तिप्रता विधुभिरिव युधे शोद्धं विष्णुपदं स्पृशत्यधिपयोराशि प्लतो दुन्दुभिः ॥ ३० ॥ राहुराहूयमानः ॥ २० ॥ गान्धारा गुप्तदारास्त्वयि चलति पारीन्द्राणां धुरीणैरवनिधरगुहागर्ततः प्रोच्छलद्भिः स्वापभ्रंशागलद्वाष्पधारा विहारा रागस्त्रासान्वगाराः क्षितिपकुलमणे | पराधप्रचलितनयनप्रान्तमाकर्ण्यमानः । त्वत्प्रस्थानान्तरुद्यत्प्रलगुर्जरा जर्जराशाः। तैलङ्गास्त्यक्तलिङ्गास्त्रिभुवनतिलक क्लिश्य- यजलधरध्वानधिक्कारधीरो घृष्टक्षीराम्बुतीरो जगति विजयते दङ्गाः कलिङ्गा मोरङ्गा मुक्तरङ्गाः सपदि समभवन्वीर दुन्दुभिद्वन्द्वनादः ॥ ३१॥ गङ्गाविहङ्गाः ॥ २१ ॥ काचित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दवकेन्दुलक्ष्मीरश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाह गवाक्षविलोकनम् मुद्धान्तसत्त्वाः । भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमि- आलोकमार्ग सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः । वत्कम्पमानाः प्रस्थाने पार्थिवानामशिवमिति पुरोभावि नार्यः | बटुं न संभावित एव तावत्करेण रुद्धोऽपि च केशपाशः शशंसुः ॥ २२ ॥ जाने युष्मत्प्रयाणे क्षितितिलक रजोयोग- ॥ ३२॥ प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्वरागमेव । दोषादशेषा दिग्योषाः स्नान्ति सद्यस्त्वदरिनृपवधूनेत्रनीराप- उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान ॥ ३३॥ गासु । संगम्य त्वत्प्रतापैस्तद्नु किमु दधुर्दोहनं देव तासां विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वश्चितवामनेत्रा । तथैव प्राची प्रातः प्रसते यदियमुरुमहोऽखण्डमार्तण्डबिम्बम् ॥२३॥ | वातायनसंनिकर्ष ययौ शलाकामपरा वहन्ती ॥ ३४ ॥ घूर्णन्ते तूर्णमेतत्कुलधरणिभृतो दिग्द्विपा दिग्विदिक्षु | जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् । क्षुभ्यन्ति क्षोभयन्ति क्षितिमतिमृदितो मर्मणा कूर्मराजः । नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥ ३५॥ प्रस्थाने यस्य गर्जत्करटिघनघटासंभ्रमन्यश्चदुर्वीमुर्वी दर्वी- अर्धाञ्चिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती । करेन्द्रः कलयितुमुदितश्चायमाति बिभर्ति ॥ २४ ॥ नृत्यत्त्व- कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ ३६ ॥ द्वाजिराजिप्रसरखुरपुटप्रोद्धतैधूलिजालैरालोकालोकभूमीधर- स्तनं धयन्तं तनयं विहाय विलोकनाय त्वरया वजन्ती । मतुलनिरालोकभावं प्रयाते । विश्रान्ति कामयन्ते रजनि- | संप्रस्ता यां पदवीं स्तनाभ्यां सिषेच काचित्पयसा गवारिति धिया भूतले सर्वलोकाः कोकाः क्रन्दन्ति शोकानल- क्षम् ॥ ३७॥ अभिवीक्ष्य सामिकृतमण्डनं यंतीः करविकलतया किं च नन्दन्त्युलूकाः ॥ २५॥ इन्द्रः प्रक्षुब्ध- रुद्धनीविगलदंशुकाः स्त्रियः । दधिरेऽधिभित्ति पटहप्रतिस्वनैः चित्तो दिशि दिशि सकलान्दिक्पतीन्सावधानान्कुर्वन्वज्रा- स्फुटमट्टहासमिव सौधपतयः ॥ ३८ ॥ रभसेन हारपदच्छपाणिः सुरवरवलितां देवसेनां निगृह्य । स्वर्गद्वारे यदी- दत्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः । परिवर्तिताम्बयोद्धतबलनिहतप्रौढढक्कानिनादं श्रुत्वा तिष्ठन्प्रकम्पत्कुच- रयुगाः समापतन्वलयीकृतश्रवणपूरकाः स्त्रियः ॥ ३९ ॥ कलशतटीकिंनरीगीयमानः ॥ २६ ॥ आजौ त्वद्वाजिरा- | व्यतनोदपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन । जिप्रखरखुरतरन्यासलीलाभिरुा दीर्णायां देव निर्यन- द्रुतयावकैकपदचित्रितावनिं पदवीं गतेव गिरिजा हरार्धविरलमवनीपाल पातालवह्निः । अश्नीयाद्विश्वमेव प्रतिनृपति- ताम् ॥ ४० ॥ व्यचलन्विशङ्कटकटीरकस्थलीशिखरस्खलवधूनेत्रधाराम्बुधारावारा यद्येनमारादरिकुलदमन द्राङ् न न्मुखरमेखलाकुलाः । भवनानि तुङ्गतपनीयसंक्रमक्रमणक्कनिर्वापयेयुः ॥ २७॥ णत्कनकनू पुराः स्त्रियः ॥ ४१ ॥ करयुग्मपद्ममुकुलापवर्जितैः पताका प्रतिवेश्म लाजकुसुमैरवाकिरन् । अवदीर्णशुक्तिपुटमुक्तभयेन कृष्णान्यरुणानि रागात्पाण्डूनि कान्तादिवियोग- मौक्तिकप्रकरैरिव प्रियरथाङ्गमङ्गनाः ॥ ४२ ॥ नलिनान्तिकोभाजाम् । द्विषां मनांसि ध्वजकैतवेन लोलानि मोस्त्वां नृप पहितपल्लवश्रिता व्यवधाय चारु मुखमेकपाणिना । स्फुरिसंश्रयन्ति ॥ २८ ॥ ताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्कुरमजृम्भतापरा ॥ ४३॥ १ वेणवः. २ सेनामुखम् . ३ रणभूमिषु. ४ उच्छृङ्खलः. ५ कपटम्. ६ गणितशास्त्रैकवेद्यः. ७ ज्योति-शास्त्रप्रमाणकं १ 'सुल्तान' इति पदस्य शोधनं सुरत्राण इति. २ सिंहानाम् . यदाहोर्भूच्छायात्मकं तदेतत्कीर्तिचन्द्रभियेत्युत्प्रेक्षा. | ३ अर्धम् . ४ गच्छन्तीः .
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy