________________
कीर्तिवर्णनम्
-
-
-
पीतं हासक्षीरं व्यक्तीकृतमश्रुनीरं च ॥ ७॥ कुचकलशेष्व- लैस्तव यशोभिरशोभि विश्वम् ॥ २२ ॥ प्रतिनगरमटन्ती बलानामलकायामथ पयोनिधेः पुलिने । क्षितिपाल कीर्त- प्रत्यगार व्रजन्ती प्रतिनरपतिवक्षःकण्ठपीठे लुठन्ती । गिरियस्ते हारन्ति हरन्ति हीरन्ति ॥ ८ ॥ रजनीषु विमलभानोः गरिमनितम्बाच्छादने सावधाना तदपि च तव कीर्तिनिर्मकरजालेन प्रकाशित वीर । धवलयति भुवनमण्डल- लैवेति चित्रम ॥ २३॥ त्यजसि यदपि लक्ष्मी कीर्तिमामखिलं तव कीर्तिसंततिः सततम् ॥ ९॥ दूरेऽपि श्रुत्वा साद्य दानैव्रजति तदपि कीर्तिः सिन्धुपारं न लक्ष्मीः । कथय भवदीयकीर्ति कर्णौ हि तृप्तौ न च चक्षुषी मे । तयोर्वि
याविः क इह हेतु रवेश त्वदीये वसति हृदयपझे नन्दसूनुर्मुवादं परिहर्तुकामः समागतोऽहं तव दर्शनाय ॥ १० ॥
रारिः ॥ २४ ॥ अनुक्षणमनुक्षणं क्षितिप रक्ष्यमाणा त्वया आकर्ण्य भूपाल यशस्त्वदीयं विधूनयन्तीह न के शिरांसि ।
प्रयाति विदिशो दश प्रबलकीर्तिरेकाकिनी । इयं नियतमविश्वंभराभङ्ग भयेन धात्रा नाकारि की भुजगेश्वरस्य ॥११॥ र्थिषु प्रतिदिनं वितीर्णा रमा जहाति न तवान्तिकं द्वितययस्याञ्जनश्यामलखड्गपट्टजातानि जाने धवलत्वमापुः । मेतदत्यद्भतम् ॥ २५ ॥ समुन्नतघनस्तनस्तबकचुम्बितुअरातिनारीशरकाण्डपाण्डुगण्डस्थलीनिलठनाद्यशांसि ॥१२॥ म्बीफलक्वणन्मधुरवीणया विबुधलोकवामभ्रवा । त्वदीयमुयः कोटिहोमानलधूमजालैर्मलीमसीकृत्य दिशां मुखानि । पगीयते हरकिरीटकोटिस्फुरत्तुषारकरकन्दली किरणपूरगौर तत्कीर्तिभिः क्षालयति स्म शश्वदखण्डतारापतिपाण्डुरा- यशः ॥ २६ ॥ वनेष वनदेवता दिवि दिवौकसां वल्लभा भिः ॥ १३ ॥ इयं यशांसि द्विषतः सुधारुचः किमङ्कमेतड्वि
भुजंगकुलकन्यका भुजगलोकलीलावने । यशः समरसंचितं पतः किमाननम् । यशोभिरस्याखिललोकधाविभिविभीषिता |
नरमृगेन्द्र गायन्ति ते प्रभाविजितकौमुदीकुमुदपाण्डता धावति तामसी मसी ॥ १४ ॥ अदः समित्संमुखवीरयौवंत
डम्बरम् ॥ २७ ॥ अपायि मुनिना पुरा पुनरमायि मर्यात्रुटद्भुजाकैम्बुमृणालहारिणी । द्विषद्गणस्त्रैणदृगम्बुनिहरे यशोमरालावलिरस्य खेलति ॥ १५ ॥ अनिःसरन्तीमपि देहगर्भा- |
दया]तारि केपिना पुरा पुनरदाहि लङ्कारिणा । अमन्थि कीर्ति परेषामसतीं वदन्ति । खैरं चरन्तीमपि च त्रिलोक्यां मुरवैरिणा पुनरबन्धि लङ्कारिणा व नाम वसुधापते तय त्वकीर्तिमाहुः कवयः सती नु ॥ १६ ॥ करवालकरालवारि- यशोम्बुधिः क्वाम्बुधिः ॥ २८ ॥ महाराज श्रीमञ्जगति धारा यमुना दिव्यतरंगिणी च कीर्तिः । तव कामद तीर्थ- यशसा ते धवलिते पयःपारावारं परमपुरुषोऽयं मृगयते । राज दूरादनुबध्नाति सरस्वती कवीनाम् ॥ १७ ॥ त्रिजग- कपर्दी कैलासं सुरपतिरपि स्खं 'केरिवरं कैलानाथं राहुः दङ्गनलङ्घनजाविष्कैस्तव यशोभिरतीव पवित्रिताः । प्रथम- कमलभवनो हंसमंधुंना ॥ २९ ॥ 'कुंविन्दस्त्वं तावत्पटयसि पार्थिवपुंगवकीर्तयो विबुधसिन्धुजलैरिव सिन्धवः ॥ १८ ॥ गुणग्राममभितो यशो गायन्त्येते दिशि दिशि च नमास्तव त्वत्कीर्तिमौक्तिकफलानि गुणैस्त्वदीयैः संदर्भितुं विबुधवाम- विभो । शरज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा तथापि दृशः प्रवृत्ताः । नान्तो गुणेषु न च कीर्तिषु रन्ध्रलेशो हारो त्वत्कीर्तिभ्रमति विगताच्छादनमिह ॥ ३० ॥ पतत्येतत्तेन जात इति ताश्च मिथो हसन्ति ॥ १९ ॥ पृथ्वीपते जोहुतभुजि कदाचिद्यदि तदा पतङ्गः स्यादङ्कीकृततमशुभमते भवतो भवस्य बेमो वयं सुयशसा कियदन्तरं पतङ्गापदुदयः । यशोऽमुष्येवोपार्जयितुमसमर्थन विधिना वा । गौरी चकार गिरिशो निजमधमङ्गं गौरीकृतं च कथंचित्क्षीराम्भोनिधिरपि कृतस्तत्प्रतिनिधिः ॥ ३१ ॥ भवता भुवनं समस्तम् ॥ २० ॥ कीर्तिस्तव क्षितिप याति इन्दोलक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारिदिङ्गागानां मदभुजङ्गगेहं मातङ्गसंगमकरी च दिगन्तकेषु । त्यक्त्वाम्बरं जलमपीभौजि गण्डस्थलानि । अद्याप्यु-वलयतिलकभजति नन्दनमप्यगम्यं किं किं करोति न निरर्गलतां गता श्यामलिग्नानुलिप्तान्याभासन्ते वद धवलितं किं यशोभिस्त्वस्त्री ॥ २१ ॥ निर्मुक्तशेषधवलैरचलेन्द्रमन्थसंक्षुब्धदुग्धमय
१पीत:. २ अगस्तिना. ३ मितः. ४ तीर्णः. ५ हनुमता. सागरगर्भगौरैः। राजन्निदं बहुलपक्षदलन्मृगाङ्कच्छेदोज्व- ६ मथितः. ७ बद्धः. ८ क्षीरसमुद्रम् . ९ विष्णुः. १० शिवः.
११ इन्द्रः. १२ ऐरावतम् . १३ चन्द्रम् . १४ विधिः. १५ यतः सर्वेषां १ कम्पयन्ति. २ पृथ्वी. ३ शेषस्य. ४ युवतिसमूहः. ५ शसव
समुद्राणां पर्वतानां गजानां सर्वभक्ष्याणां पक्षिणां च त्वच्छेतकीर्त्या लयानि. ६ गुंफितुम्. ७ देवाङ्गनाः. ८ नागलोकम् ; पक्षे,-गणिका- | श्वेतत्वात्क्षीराब्ध्यादानामनव
श्वेतत्वात्क्षीराब्ध्यादीनामनवगमस्तेषामतस्तै तान्सर्बत्रावलोकयन्तीति पतिगेहम्. ९ऐरावतादीनामष्टदिग्गजानां समागमकरी पक्षे,- भाव.. १६ तन्तुवाय, पक्ष, कुं पृथिवीं विन्दति लभते स. १७ पट चण्डालसंगमकारिणी. १० दिक्पर्यन्तेषु पक्षे,-विजनप्रदेशेषु. वस्त्रं करोषि; पक्षे,-पटुं करोषि. १८ तन्तुः, पक्ष, सद्गणः ११ व्योम, पक्ष,-वस्त्रम्. १२ सुरालयवनम्. पक्षे.-पुत्रम्.१३ गन्तुम- १९ नना; पक्षे, स्तुतिपाठका:- २० कलङ्क: २१ दिग्गजानाम् . शक्यम् ; पक्षे,-गमनानहम्. १४ निष्प्रतिबन्धत्वम् .
। २२ युक्तानि. २३ नीलिम्ना.