________________
विशिष्टराजप्रशंसा, राजविभूषावर्णनम् , गजप्रशंसा, तुरगप्रशंसा
१२३
दरवतां यश्च दूरीकृतार्तिः स श्रीमान्वीरसिंह त्वमिव विभात्येष राजन् ॥ ५॥ ताराधिनाथमभिजित्य मुखश्रितव रिपुस्तत्र दम्भं प्रतीमः ॥ १८८ ॥ वैकुण्ठाभप्रकामः याद्धा राजंस्त्वया पदककैतवतो व्यलम्बि । बन्दीकृता कमलयुतशिराः कुञ्जराकृष्टदृष्टिः कोदण्डोदारनामाप्यमित- इव तदीयवधूसमूहा हारच्छलेन तव वक्षसि भान्ति परिजनो विश्वविख्यातकीर्तिः । सुन्दर्यासक्तचित्तः समरण- नूनम् ॥ ६॥ धवलकुसुमभास्वत्कञ्चकस्योपरिष्टात्कनकपरिविजयी कङ्कणाहारयुक्तो वीर श्रीवीरसिंह त्वमिव तव रिपुः करेण भ्राजसे राजराज । शरदि घनगणोद्यद्विद्युदुकिंतु मुक्तादिवर्णः ॥ १८९॥
दामरेखाकलित इव धरेन्द्रः प्रोन्नतो विन्ध्यशैलः ॥ ७ ॥ वेङ्कटपतिः
स्वभावारक्तश्रीनखरसुषमानद्धकनकस्फुरद्विाद्राजत्कटकयुगअत्र मन्मथमिवातिसुन्दरं दानवा रिमिव दिव्यतेजसम् । लाभ्यां तव करौ । विभातः काश्मीरद्रवविलुलिताविन्द्रशैलँराजमिव धैर्यशालिनं वेद्मि वेङ्कटपतिं महीपतिम् ॥१९०॥ विजये हृते खर्गद्वारार्गल इव विभो द्विदस्थितिकृते ॥ ८ ॥
शाहिजहानः . भूभृन्मौलितटीषु वर्षति महाधाराधरेऽस्मिन्नसौ जाता |
गजप्रशंसा भूप सरस्वती विजयिनी कल्लोलिनी पावनी । श्रीमच्छाहि
नीता कुम्भस्थलकठिनता कामिनीनामुरोजैस्तेयं धृत्वा जहां ब्रवीमि तदिदं माहात्म्यमस्याः कथं यस्यां मज्जति पङ्कजीयति शिवस्तन्मूर्धजो लीयति ॥ १९१ ॥
| धृतमणिगणैः कश्चकैरावृतैव । इत्याख्यातुं नरपति
गृहद्वारि कुम्भेन्द्रडिम्भाः शुण्डादण्डैर्वपुषि बहुलां लिसिन्धुराधीश्वरः
मुद्धलयन्ति ॥ १ ॥ सिन्दूरद्युतिमुग्धमूर्धनि धृतस्कन्धावधिअशर्मदहनज्वलत्कटुकटाक्षरूक्षेक्षणक्षणक्षपितशात्रवे जयति |
श्यामिके व्योमान्तःस्पृशि सिन्धुरेऽस्य समरारम्भोद्धेरे सिन्धुराधीश्वरे । वयं न बहु मन्महे निजभुजानमद्गाण्डिव
धावति । जानीमो नु यदि प्रदोषतिमिरव्यामिश्रसंध्याधियेच्युतास्त्रशिखिताण्डवज्वलितखाण्डवं पाण्डवम् ॥ १९२ ॥
वास्तं यान्ति समस्तबाहुजभुजातेजःसहस्रांशवः ॥ २ ॥ हम्मीरः मुञ्चति मुञ्चति कोषं भजति च भजति |कम्पमरिवर्गः।
एतद्गन्धगजस्तृषाम्भसि भृशं कण्ठान्तमज्जत्तनुः फेनैः हम्मीरवीरखने त्यजति त्यजति क्षमामाशु ॥ १९३॥ मा चक्र
पाण्डुरितः स्वदिक्करिजयक्रीडायशःस्पर्धिभिः । दन्तद्वन्द्वचेंक्रिविरहज्वरकातरो भूः संकोचमम्बुज न याहि न यामिनी
जलानुबिम्बनचतुर्दन्तः कराम्भोमिव्याजादंभ्रमुवल्लभे
न विरहं निर्वापयत्यम्बुधेः ॥ ३ ॥ स्वीयोद्दानयम् । हम्मीरभूपहयपाद विदीर्णभूमीरेणूत्करैरयमकारि
प्रगन्धप्रकुपितहृदयोत्तारितोदण्डशुण्डैरुद्गच्छत्पुच्छगुच्छप्रतिदिवान्धकारः ॥ १९४ ॥
| करटिधिया सिन्धरैर्धावमानैः । तत्पादन्यासनम्रीभवदचल
| भरोद्धान्तिधारावघूर्णत्पारावाराम्बुपूर्णा धरणिरतितरां शङ्कराजविभूषावर्णनम्
माना चकम्पे ॥ ४॥ यशःपटोऽयमद्भुतो न ते महीप कञ्जकः । सुपुण्यकर्म | भात्यदो जयप्रदं सुरक्षणम् ॥ १॥ प्रज्ञातृतीयोग्रविलोचनस्य भूत्योज्वलस्येश्वरकामदातुः । कामारिमुत्सृज्य
तुरगप्रशंसा मुदा सकामा उष्णीषगङ्गा तव भाति मूर्ध्नि ॥ २॥ मेखलीयति मेदिन्याः ककुमः कङ्कणीयति । मण्डलीचित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामनणीयसीभिः । स्तुरगः कुर्वञ्जगतः कुण्डलीयति ॥ १ ॥ धावन्तमनुअनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्याकृतिरन्वकारि ॥ ३॥ धावन्ति हरिणं. तव वाजिनः । नाभिनिर्मुक्तकस्तूरीलुब्धा तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम् । इव समीरणाः ॥ २ ॥ अनूनवेगादयमद्वितीयश्छायातुरंगाबंहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ति ॥ ४॥ दपि लजमानः । खुरोद्धतीर तुरंगमस्ते रजोभिरह्नांशिरोवेष्टनव्याजतस्ते मुखेन्दोः परं पक्षपाताद्रसत्येव पतिमावृणोति ॥३॥ प्रयातुमस्माकमिदं कियत्पदं धरा राहुम् । रुषा मूर्ध्नि बद्धं कचच्छद्मनालं शशाङ्कोऽङ्गहीनो तदम्भोधिरपि स्थलायताम् । इतीव वाहैर्निजवेगदर्पितैः १ दकारे भकारम्. २ इह पद्ये शत्रुपक्ष आद्याक्षरत्यागः.
पयोधिरोधक्षममुद्धतं रजः ॥ ४ ॥ इयती जगती कियती ३ विष्णुः ४ हरम्. ५ मदनशासकत्वात्. ६ पिधानम् : पक्षे,भाण्डागारम्. ७ उल्लासनम् ; पक्षे,-प्रकृष्टकम्पम्. ८क्षान्तिम्.
१ अभ्रंकषे. २ अनर्गल इत्यर्थः. ३ क्षत्रिय. ४ सूर्याः. पक्षे, पृथ्वीम्. ९ चक्रवाकीविरहातुरः
५ प्रतिबिम्बेन. ६ करशीकर इत्यर्थः. ७ ऐरावतेन. ८ अश्वैः.