________________
१२४
सुभाषितरत्नभाण्डागारम्
[ ३ प्रकरणम्
॥
भविता नमिता न न यामिति याति हयः । वियदङ्गणरिङ्गण- शोचिः । वीरैर्यलोकि युधि कोपकषायकान्तिः कालीरङ्गणभूर्विमृशन्निव नर्तनमातनुते ॥ ५ ॥ किमङ्गारवद्गां खुरैः कटाक्ष इव यस्स करे कृपाणः || ६ || धाराधरस्त्वदसिरेष स्पर्शयन्तः कुरङ्गा इवाङ्गानि संकोचयन्तः । अटन्तो नरेन्द्र चित्रं वर्षन्ति वैरिवनिताजनलोचनानि । कोशेन नटन्तो भट तोषयन्तस्तुरंगाः सुरङ्गाः पुरं गाहयन्ति संततमसंग तिराहवेऽस्य दारिद्र्यमभ्युदयति प्रतिपार्थि॥ ६ ॥ अलक्षितगतागतैः कुलवधूकटाक्षैरिव क्षणानुनय- वानाम् ॥ ७ ॥ कुरंगाक्ष्या वेणीं सुभग विपरीते रतिविधाशीतलैः प्रणयकेलिकोपैरिव । सुवृत्तमसृणोन्नतैर्मृगदृशा - अधिस्कन्धं दृष्ट्वा किमपि निपतन्तीमरिभटः । अधिग्रीवं मुरोजैरिव त्वदीयतुरगैरिदं धरणिचक्रमाक्रम्यते ॥ ७ ॥ युष्मत्प्रचलकरवालव्यतिकरं स्मरन्नेव स्तब्धो विरमति परी - निर्मासं मुखमण्डले परिमितं मध्ये लघु कर्णयोः स्कन्धे रम्भरभसात् ॥ ८ ॥ कृपाणीयं काली तव रिपुयशःक्षीरबन्धुरमप्रमाणमुरसि स्निग्धं च रोमोद्गमे । पीनं पश्चिम- मनिशं पिबन्ती व्यालीव प्रथयति तथा दुर्विषहताम् । पार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे राजा वाजिनमारुरोह यथा दूरादस्याः स्फुरणमपि संभाव्य सहसा विमुह्यन्ति सकलैर्युक्तं प्रशस्तैर्गुणैः ॥ ८ ॥ धूलीभिर्दवमन्धयन्बधिरय- प्रौढप्रहरणभृतोऽपि प्रतिभटाः ॥ ९ ॥ राजन्वीर विपक्षनाशाः खुराणां रैवैर्वातं संयति खञ्जयञ्जवजयैः स्तोतॄन्गु - लक्षसुवधूवैधव्यदीक्षागुरुः सङ्घ माध्वर कर्ममर्मकुशलः प्रत्यर्थिणैर्मूकयन् । धैर्माराधनसंनियुक्तजगता राज्ञामुनाधिष्ठितः पृथ्वीभुजाम् । प्राणानर्थमणेर्मयापहरणं नाक किंतु सान्द्रोत्फालमिषाद्विगायति पदा स्प्रष्टुं तुरंगोऽपि गाम् ॥ ९ प्रभो भ्रूभङ्गेन तवेति दिव्यमपिबत्कोशं स खङ्गः परः ॥१०॥ वातं स्थावरयन्नभः पुटकयन्स्रोतस्वतीं सूत्रयन्सिन्धुं पल्वलयन्वनंं विटपयन्भूमण्डलं लोष्टयन् । शैलं सर्षपयन्दिश अस्सासिर्भुजगः स्वकोशविवराकृष्टः स्फुरत्कृष्णिमा कम्पोन्मीलदेराललीलवलनेस्तेषां भिये भूभुजाम् । सङ्ग्रामेषु चपलयँलोकत्रयं क्रोडयन्हेलारव्धरयो हयस्तव कथंकारं गिरां गोचरः ॥ १० ॥ तप्तां गामिव संस्पृशन्ति गति- निजाङ्गुलीमयमहासिद्धौपघीवीरुधः पँर्वास्ये विनिवेश्य जाङ्गुभिर्द्यामुत्पतन्तो मुहुश्चान्तेवासिन आजवश्रुतगतीवाध्यापय- लिकता कैर्नाम नालम्बिता ॥ ११ ॥ भूभृन्मौलितटीषु दर्शितसमारम्भोऽयमम्भोधरस्त्वत्खङ्गः प्रतिपक्षप ङ्कपटलें न्तोऽनिलात् । देव स्वीयखुराग्रदीर्णवसुधाधूलीवितानं बलारात्यश्वो नटनं पठिष्यति हि वस्तन्वन्ति वाहास्तव ॥ ११ ॥ प्रक्षालयन्धारया । युद्धक्रुद्धविरुद्ध सिन्धुरगलगण्डस्थलप्रस्खलन्मुक्ताभिः करकाभिराशु समरे क्षोणीतले वर्षति ॥ १२ ॥ आश्चर्य समराम्बरे रिपुयशश्चन्द्रप्रतापार्कयोः सर्वग्रासमयं सहैव तनुते त्वत्खगराहुः कथम् । किं चान्यत्परलोकनिभय भवांस्तस्मिन्महत्युत्सवे गृह्णाति त्यजतामकम्पहृदयो राज्ञां समस्ता भुवः ॥ १३ ॥ देव त्वत्करपद्मकोशविगलन्मतालिमालामसिं वैधव्योद्भटधूमकेतुमपरे त्वद्वैरिवामभ्रुवाम् । वेण कालवधोः प्रतापहुतभुग्धूमं च केचिज्जगुर्मन्ये कालभुजंग लोलरसना हालाहलव्यापृता ॥ १४ ॥ सिक्तायां वीरकण्ठस्थलबहुलंगलद्रक्तधाराम्बुवर्षैर्माद्यन्मातंग कुम्भोद्दलनविलुलितैर्मौक्तिकैः पुष्पितायाम् । सङ्ग्रामोद्यानभूमौ तुरगखुरपुटोत्खातकृष्टस्थलायां जातं ते खड्ग-वल्लयाः फलमतुलरसास्वादहृद्यं जयश्रीः ॥ १५ ॥ सपवैषा कृपाणी तब भुजभुजगासंगतः संगरादौ सद्यः कृत्तारिखण्डच्युतरुधिररजोयोगमयावहन्ती । हृप्यद्दानाम्बुपूरोत्कटकरिघटना गण्डशैलेषु लीना सूते सद्यः किलाण्डान्यतिविमलगलद्भूरिमुक्ताच्छलेन ॥ १६ ॥ लेखन्ती व्योमगर्भे दिशि विदिशि मुहुनिष्पतन्ती हरन्ती शश्वत्प्रौढान्धकारानखिलजनमनोविस्मयं
१
वक्रविलासाः २ प्रकटकुलगतिरित्यर्थः ३ ग्रन्थिम्. ४ विषवैद्यता.
खड्गप्रशंसा
वर्णयामि विमलत्वमम्भसः किं त्वदीयकरवालवर्तिनः । एति यत्प्रभवमैन्दवीं द्युतिं विश्वशुक्तिपुटमौक्तिकं यशः ॥ १॥ खड्गवारि भवतः किमुच्यते लोलशैवलमिवारिकुन्तलैः । यत्र राजति निवेशितं त्वया राजहंसनिवहोपमं यशः ॥२॥ न पक्षवृत्तिर्न सपक्षवृत्तिर्विपक्षवृत्तिः करवालधूमः । तथापि ते भूमिपते जगत्यां प्रतापवह्निप्रमितिं करोति ॥ ३॥ रिपुश्रियः किं कचसंचयोऽयं प्रतापवह्नेः किमु धूमराजिः । विलोक्य यत्पाणिगतं कृपाणमेवं जनस्तर्कयते रणेषु ॥ ४ ॥ सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा । तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोक्याभरणं प्रसूते ॥५॥ दर्पान्धगन्धगजकुम्भकपाटकूट संक्रान्त निघ्नघनशोणितशोण
१ अन्तरिक्षचारिणां दृष्टीः प्रतिबध्नन्नित्यर्थ: : २ तत्रत्यान्प्राणिन इत्यर्थः ३ वायोरप्यथिंकवेग इत्यर्थः ४ जगतो धर्मैकसाधनका रिणा
५ वेगातिशयत्वान्निरन्तर मूर्धचरणनिक्षेपव्याजात्. ६ भुवम्; पक्षेधेनुम्. 'गोब्राह्मणानलान्भूमिं गोच्छिष्टं न पदा स्पृशेत्' इति निषेधादिति भावः