________________
१२२
सुभाषितरत्नभाण्डागारम्
[३ प्रकरणम्
wwwwwwwwwwwww
wwww----
भूपालमौलेरुद्वेल्लदुग्धवीचीबहलधवलिमाबद्धकक्षाः कटाक्षाः
____रूपमणिः ॥ १६६ ॥ बीजं चिन्तामणिश्चेत्कनकगिरितटीजन्मभूमि- श्रीमद्रूपमणे गुणेन यदयं हीनोऽपि नीतो गुरुर्गाढं भवेच्चत्सेक्त्री चेत्कामधेनुर्विधिकुलमखिलं मूलसंस्कारभृच्चेत् । गौरवमादरेण भवता तेनास्ति शंभुर्भवान् । यत्तेनाप्यऋजुः वित्तेशो रक्षिता चेत्सरसिजनिलया मञ्जरी चेत्तदा कलङ्कविकलो दोषाकरोऽपि स्फुटं विप्राधीशपदे विधाय स्याद्राम क्षमापालमौले तव भुजलतया कल्पवृक्षः सदृक्षः | विधृतश्चन्द्रोऽनिशं मस्तके ॥ १७७ ॥ ॥ १६७ ॥ मन्ये मृत्योः सपत्नी जगति सुविदिता
विक्रमार्कः कालकूटस्य कन्या धात्री कर्कोटकस्य स्मरणभयकरी किं च |
तत्कृतं यन्न केनापि तहत्तं यन्न केनचित् । तत्साधितमसाध्य वज्रस्य माता । कल्पान्ताग्नेः पुरंध्री प्रभवति भगिनी यद्विक्रमार्केण भूभुजा ॥ १७८ ॥ सारसवत्ता विहता नवका भीषणा कालरात्रे(तीयं ते कृपाणी सुरपुरसुदृशां रामचन्द्र
विलसन्ति चरति नो कङ्कः । सरसीव कीर्तिशेषं गतवति भुवि क्षितीश ॥ १६८॥
विक्रमादित्ये॥ १७९ ॥ हस्ती वन्यः स्फटिकघटिते भित्ति
भागे स्वबिम्बं दृष्ट्वा दृष्ट्वा प्रतिगज इति त्वद्विषां मन्दिरेषु । रामजामः
दन्ताघातादलितदशनस्तं पुनर्वीक्ष्य सद्यो मन्दं मन्दं स्पृशति क्षुभ्यत्प्रत्यर्थिपृथ्वीपतिहृदयसरस्तोषशोषं दधाने त्वद्दोष्णां
करिणीशङ्कया विक्रमार्क ॥ १८० ॥ कीर्तिस्ते दयिता तदीयसुप्रतापे तपति बहुगुणे रामजाम क्षितीन्द्र । सूर्यो मित्र. जठरे लोकत्रयं वर्तते तस्मात्त्वं जगतः पिता पितृधनं येनात्वमायात्समजनि दहनः कृष्णवा निमज्जन्पारावाराम्बुपूरे थिनां त्वद्धनम् । वीर श्रीवर विक्रमार्क भवतस्त्यागं न मन्यानिवसति वडवावहिरन्यत्किमु द्याम् ॥ १६९॥
महे कस्त्यागः स्वकुटुम्बपोषणविधावर्थव्ययं कुर्वतः ॥१८१॥ रामनाथः
विग्रहराजः करकम्पितखड्यष्टिभीमे रणसंनाहितरामनाथवीरे । अरि- ब्रूते संप्रति चाहुवाणतिलकः शाकंभरीभूपतिः श्रीमान्धिभूभृदमर्त्य सुन्दरीणामचलन्दक्षिणवामलोचनानि ॥ १७० ॥ ग्रहराज एष विजयी संतानजानात्मनः । अस्माभिः करदं
| व्यधायि हिमवद्विन्ध्यान्तरालं भुवः शेषस्वीकरणाय मास्तु कतिपयदिवसैः क्षयं प्रयायात्कनकगिरिः कृतवासराव- | भवतामुद्योगशून्यं मनः ॥ १८२ ॥ सानः । इति मुदमुपयाति चक्रवाकी वितरणशालिनि
वीरभानः वीररुद्रदेवे ॥ १७१ ॥ कवीन्द्राणामासम्प्रथमतरमेवाङ्गण- लङ्काधामनि वीरभाननृपतेः प्रेक्ष्य प्रतापोदयं प्रत्यागारभुवश्चलगङ्गासङ्गाकुलकरिमदामोदमधुराः । अमी पश्चात्तेषा- मधीरनीरजदृशो भूयो हुताशभ्रमात् । क्षुभ्यद्वाणि विधूतपाणि मुपरि पतिता रुद्रनृपतेः कटाक्षाः क्षीरोदप्रसरदुरुवीची- विगलन्मुक्तामणि प्रस्खलद्वाष्पश्रेणि विलोलवेणि दयितं सहचराः ॥ १७२ ॥ भूयोभूयस्त्वदरिदलनाद्वासनाशास
कण्ठस्थले बिभ्रति ॥ १८३ ॥ भेरीझाङ्कतिभिस्तुरंगनिनदैः काशाद्यातैर्वातैरहह तरणेरुल्बणेषु व्रणेषु । सायं सायं |
| कुम्भीन्द्रकोलाहलैः प्रस्थाने तव वीरभान दलितं ब्रह्माण्डलवणसलिलस्पर्शबाधासमाधावस्यालस्याकलितवपुषो रुद्र कः |
| भाण्डोदरम् । आधाय ज्वलति प्रतापदहने रकैः पुनर्वेधसा
| तारानायकतारकासुरसरियाजादिवायोजितम् ॥ १८४ ॥ स्यादुपायः ॥ १७३ ॥ चन्द्रोऽनेन कलङ्कितो बत वने रामोऽ
वीरवरः मुना वञ्चितः किं चानेन कुलाङ्गनानयनयोलावण्यलक्ष्मीहृता ।।
कामो वामदृशां निधिर्नयजुषां कालानलो विद्विषां सस्यानामभिलाषकस्य भवतः श्रीरुद्रचन्द्र प्रभो तन्मन्ये स्वःशाखी विदषां गुरुर्गुणवतां पार्थो धनुर्धारिणाम् । लीलाहरिणस्य हन्त हननायाखेटकोपक्रमः ॥ १७४ ॥ रुद्रस्यापि वासगृहं कलाकुलजुषां कर्णः सुवर्णार्थिनां श्रीमान्वीरवरः दिगम्बरस्य कृपया खर्गेऽमराः कोटिशो याचन्ते न कदापि क्षितीश्वरवरो वर्वर्ति सर्वोपरि ॥१८५॥ जम्बुद्वीपगृहप्रकाशकाश्चनमहो शश्वत्सदा भुञ्जते । एकोऽहं वसुधातले न च पुनः नकरी स्नेहक्षमाधायिनी नीत्योद्तीर्णमषीततिः खलजनश्रेणीस्नेहस्य पात्रं सदा याचिष्ये कथमन्यभूपतिमतः श्रीरुद्रभूमीपते पतङ्गान्तकृत् । गाजीन्द्राकबरक्षितीश्वरमनश्चिन्तान्धकारापहा ॥१७५ ॥
यस्य क्षोणिपतेरराजदखिलं दीपोपमा लेखनी ॥ १८६ ॥ रूपनारायणः
वीरसिंहः अये यदि समीहसे परपुरावरोधं सदा समाकलय मद्वचः वीरसिंहारिनारीणामञ्जनाक्ताश्रुविन्दवः । उरोजे पतिता किमपि रूपनारायण । प्रतीपनृपनागरीनयननीरकल्लोलिनी- रेजः सरोजे मधुपा इव ॥ १८७॥ यस्सोच्छिन्ना न वेदा समुत्तरणचातुरी तुरगराजमध्यापय ॥ १७६ ॥ मनसि सदयता दूषणानामभावो दक्षो दूरेऽणुदृष्टया जहति १ कवचित. २ अस्पैः. ३ मेरु. ४ नाशः. ५ दानम् . ६ व्याधः. ' कठिनतां दानशक्तिर्गरिष्ठा । आधत्ते यश्च कुन्दं शिरसि