________________
विशिष्टराजप्रशंसा
१२१
me
enasammance
न्तिकथा तुरंगमकथा कोदण्डदीक्षाकथा । एकैवास्ति परं कीर्तिवल्लेस्तवैषा स्थूणा कैलासशैलो गगनमिह महामपलायनकथा त्वद्वैरिभूमीभुजां देव श्रीरघुनाथ नाथ जगति ण्डपः पाण्डुदण्डाः । दन्तीन्द्रस्थूलदन्ता दैलततिरतुला स्वमेऽपि नान्या कथा ॥ १५१ ।। त्वं चेत्कल्पतरुर्वयं सुम- | शारदाभ्राणि सारास्तारांः पुष्पाणि चन्द्रः फलमिदममलं नसस्त्वं चेत्सुधात्मा कलाः संपूर्णा वयमीश्वरो यदि भवान् रामराजेन्द्र मन्ये ॥ १६१ ॥ कर्मः पादोऽस्य येष्टिभुजगखच्छा विभूतिर्वयम् । संपूर्णः कमलाकरो यदि भवान् पतिरसौ भाजनं भूतधात्री तैलापूराः समुद्राः कनकगिरिश्रीराजहंसा वयं स्वामित्वं शृणु रामचन्द्र नृपते किं किं | रयं वृत्तवर्तिप्ररोहः । ज्योतिश्चण्डांशरोचिगंगनमलिनिमा न तेऽङ्गं वयम् ॥ १५२ ॥ बालक्रीडनमिन्दुशेखरधनुभ- कजलं दह्यमाना शत्रुश्रेणी पतङ्गा ज्वलति रघुपते त्वत्प्रगावधि प्रहता ताते काननसेवनावधि कृपा सुग्रीवसख्या- तापप्रदीपः ॥ १६२॥ शक्तिः सर्वातिरिक्ता विलसति न वधि । आज्ञा वारिधिबन्धनावधि यशो लकेशनाशावधि
च ते पीलपाकप्रियत्वं वाक्यं धर्म प्रमाणं स्वयमपि चरितं श्रीरामस्य पुनातु लोकवशता जानक्युपेक्षावधि ॥ १५३ ॥
| नान्य ईशोऽस्ति कश्चित् । नो वायं भेद आस्ते क्वचिदपि त्वत्कीर्तिधनिका धनं मधुरिमा तस्याधमर्णा सुधा शीतांशुः ।
विषये नैव मिथ्याप्रवादश्चित्रं पाण्डित्यमेतद्वहसि रघुपते गौतप्रतिभूस्तदर्थनकृते सैषा दिवं धावति । सा लीना तय वाचि रामनृपते चन्द्रो निरस्तध्वनिः शङ्कातङ्कभृदंशुका
माद्यैरतय॑म् ॥ १६३ ॥ पूर्वत्रासिद्धबुद्धिर्द्विगुणितकरणेवृततनुनक्तं समुत्सर्पति ॥ १५४ ॥ अस्त्रामास तृणं श्रिया
ऽप्यस्ति तेऽल्पप्रयत्नो यः कश्चिन्नैव लोपं भजति बहुतराद्रुहि तृणामास स्मरारेर्धनुर्दारामास मुनेः शिलापि नव- |
| पेक्षिणोऽप्यन्तरङ्गाः । नो वा बाधः परेण क्वचिदपि विषये रामास स्वयं पादुका। कुल्यामास महार्णवोऽपि कपयो नापवादो गुणानां वृद्धीनां वर्णमात्रं सदनमिति नवो रामयोधांबभूवुस्तदा पौलस्त्यो मशकीबभूव भगवंस्त्वं मानु- साधुत्वमार्गः ॥ १६४ ॥ प्रोढिं धत्तां कलासु प्रेथयतु पामासिथाः ॥ १५५ ॥ उप्ता कीर्तिलता गुणैस्तव विभो कुमुदं सत्पथे "संचरेद्वा नेत्रानन्दं विधत्तां भवेतु च विबुधासिक्ता च दानोदकैर्मरुस्तम्भमवाप्य दिक्षु वितता प्राप्ता | नस्तु राजा तथापि । दोषन्वेिषी कलंकी सहजजडतनुः नभोमण्डलम् । धूपैस्त्वत्प्रतिपक्षलक्षवनितानिःश्वासजै—- सक्षयः पक्षपाती नक्षत्रेशः कथं वा कलयतु तुलनां रामपिता अक्षैः कोरकितेन्दुना कुसुमिता श्रीरामचन्द्र चन्द्रेण चन्द्रः ॥ १६५ ॥ माद्यद्वैतेण्डगण्डच्युतमदप्रभो ॥ १५६॥ यद्वीजानि च मौक्तिकानि करिणां दन्ता ..
। मदिरासंचरचञ्चरीकीझांकारानन्दगीताः कविभवनभुवस्ताः यदीयाकुरा यत्पत्राणि शरद्धना हिमगिरियस्याः प्रकाण्डो |
| पुरस्ताद्भवन्ति । पश्चादञ्चन्ति येषामुपरि करुणया राममहान् । यत्पुष्पाणि च तारका हिमरुचिर्यस्याः फलं सुन्दरं | सेयं राजति रामकीर्तिलतिका ब्रह्माण्डमाण्डो- १ स्तम्भः. २ श्वेतयष्टिका. ३ पर्णसंततिः. ४ अवष्टम्भहेतुः. दरे ॥ १५७॥ नो ग्लानिं भजते दिने न च सराधी ५ दीपदण्ड:- ६ दीपाधारपात्रम् . ७ मध्यवर्तित्वाद्वर्तुलदशाङ्करः.
८ चन्द्रपक्षे,-तथा कलास्वंशेषु प्रौढिं प्रागल्भ्यं धत्तां बिभर्तु समापीयते नो राहुघुसते न वा मृगदृशां वत्रैः पराजीयते । रामपक्षे, यथा कलासु विज्ञानेषु प्रौढिं धत्ते. ९ चन्द्रपक्षे,-तथा नो मेघेश्च पिधीयते न च कुहकालेऽपि संक्षीयते श्रीराम- कुमुदं प्रकाशं प्रथयतु विस्तारयतु; रामपक्षे,-यथा को पृथिव्यां क्षितिपाल भाति जगति त्वत्कीर्तिचन्द्रः सदा ॥ १५८ ॥
मुदं हर्ष जनयति. १० चन्द्रपक्षे,-तथा सतां देवानां पन्थाः
सत्पथ आकाशस्त मिन्संचरेत् ; रामपक्ष,-यथा सत्पथे सतां योग्ये आकृष्टे युधि कार्मुके रघुपते वामोऽब्रवीद्दक्षिण पुण्ये कर्मणि मार्गे संचरति. ११ चन्द्रपक्षे,-तथा नेत्राणां लोचनानामानन्द भोजने च भवतः प्रागल्भ्यमस्मिन्न किम् । वामान्यः | विधत्तां कुरुताम् ; रामपक्षे,-यथा नेतृणां रक्षकाणामानन्दं जनयति. पुनरब्रवीन्न मम भीः पृच्छाम्यहं स्वामिनं छिन्द्या रावणवक्त्र-विबधापण्डितानवति. १३ चन्द्रपक्षे,-तथा च राजा शोभितोड
१२ चन्द्रपक्षे,-तथा विबुधान्देवानवतु रक्षतु; रामपक्षे,-यथा पतिमथवेत्येकैकमादिश्यताम् ॥ १५९ ॥ अम्भः कंद- स्तु; रामपक्षे,-तथा नाम्ना क्रियया गुणैश्च राजा. १४ चन्द्रपक्षे, मतामुपैति सहसा पङ्कः पुनः पांसुतां रेणुर्वारणकर्णतालयु- दोषा रात्रिस्तामन्वेषवे तच्छीलः; रामपक्षे, न दोषमन्वेषते किंतु गलेदिक्प्रान्तनीहारताम् । निग्नत्वं गिरयः समं विषमतां गुणान् । १५ चन्द्रपक्षे,-कलङ्कवान् रामपक्षे, कलकी न.
१६ चन्द्रपक्षे, सहजतो जलमयी तनुर्यस्य सः रामपक्षे,शून्यं जनाकीर्णतां नियाते त्वयि रामचन्द्रनृपते त्यक्त- निसर्गतो मूढस्वभावो न. १७ चन्द्रपक्षे,-कृष्णपक्ष एकैकस्वरूपं जगत् ॥ १६०॥ पात मूलं फणिपतिरभितः | कलाक्षयात्सक्षयः; रामपक्ष,-न कदाचन तस्य क्षयः, किंतु सर्वदा
वृद्धिरेव. १८ चन्द्रपक्षे,-पक्षेऽतीतेऽमायां पतनशीलः; रामपक्षे,१ यतोऽम्भसो द्रवत्वेऽपि भवदीयाश्वाद्युत्थापितरजःसंपर्कात्तस्य पक्षपाती न. १९ चन्द्रपक्षे, नक्षत्राणां तारकाणामीशः स्वामी; कर्दमता जातेति भावः. २ घोटकखुरक्षुण्णाः सन्तः. ३ त्वत्सेवया | रामपक्षे,-न च नक्षत्रेशः; किंतु सर्वेषां क्षत्राणामीशः २० हस्ती. - बने प्रवेशादरण्यमपि जनपदवद्भवति. ४ मनोहरम् .
२१ भ्रमरी१६ सु.र. भां.