SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२० सुभाषितरत्नभाण्डागारम् [३ प्रकरणम् बलाहृत्सूर्यकान्तायतेत्वत्कीर्तिः कमलायते रघुपते त्वत्खङ्ग- ॥ १४२ ॥ आकृष्ट कवचादहीन्द्ररसनाकैल्पे कृपाणे चण्डद्युतेः ॥ १३६ ॥ अस्माकं परमन्दिरस्य चरितं यद्यप्य- त्वया श्रीमन्नायक रामचन्द्र भवतः प्रत्यर्थिनां वेश्मसु । वाच्यं भवेत्स्वामी त्वं कथयामि तेन भवतः किंचित्प्रिया- गाहन्ते सहसा लुलायचमरीशार्दूलशाखाचरीयक्षोरक्षशृगालदूषणम् । श्रीमद्राम नृप त्वया रणमुखे पाणिग्रहः सादरं कोलशलभृद्भल्लुकभिल्लादयः ॥ १४३ ॥ रेफ व्यञ्जनराजयस्याः सासिलता परस्य हृदये दृष्टा लैठन्ती मया | ता तव तवाकारप्रकर्षः खरेष्वन्त्यस्यापि मकार विस्फु॥ १३७ ॥ सत्यं सा बहुरूपिणी समभवसिद्धिखरूपा रति ते वर्गाक्षरेष्वादिता । यैः संभूय निगद्यते रघुभवत्कीर्तिः श्रीरघुवंशरत्न विमला जागर्ति विश्वोदरे । कुलालंकारहीराङ्करो देवः क्षोणिसुतापयोधरतटीशृङ्गारक्ष्मापारे रिपुमन्दिरे भूपपुरे रत्नाकरे निर्झरे कान्तारे गिरि- हारो हरिः ॥ १४४ ॥ खेदाम्भःकणमण्डलानि खुरलीशेखरे विषधरागारे तथैवाम्बरे ॥ १३८॥ गर्वावेश- खेलोद्भवान्यन्वहं तद्बाह्वो सेयन्महाबल इति ख्याति विशालरावणभुजप्रोत्प्रतापानलज्वालाजालनवाम्बुदः कथम- गतो मारुतः । तं चाखाद्य मुहुः सहस्रफणितासौ सीतापतिर्वर्ण्यते । यस्यारातिनृपाः कृपाणजलधौ मनाः शाली बलीयोनहित्ते कोमलकोमलैरपि फणैः श्रीरामपुरो गौरवादत्युचर्गतयो भवन्ति च पुनर्भित्त्वा रवेमण्डलम् चन्द्र स्थिरीम ॥ १४५ ॥ श्रीरामे मृगयां गतेऽपि ॥ १३९ ॥ भीमं यज्जलधिं जवेन हनुमानुल्लङ्घय धनुषा बाणे समारोपितेऽप्याकर्णान्तगतेऽथ मुष्टिगलितेऽप्येलङ्कां गतो यचाशोकमहावनं दलितवानक्षं च यत्क्षुण्ण- णालिग्नेऽपि च । न त्रस्तं न पलायितं न चकितं नोत्कबान् । सीतोपायनमौलिरत्नसहितः प्राप्तश्च यस्त्वामौ पितं न दूतं मृग्या मदशगं करोति दयितं कामोऽयमितत्राप्येष भवत्प्रतापमहिमा निर्यव्रणः कारणम् ॥ १४० ॥ ०॥ त्याशया ॥ १४६ ॥ गाम्भीर्येण महोदयेन शरणत्राणेन ' धत्ते नायक राम तावकयशो रामे शशाङ्के मरुद्वाहे स्वर्ग- मर्यादया सर्वाशापरिपूरणेन महता स्थैर्येण धैर्येण च । गजे हरे फणिपतौ वाण्यां वृषे भे रुचिम् । अन्येषां तु तेंद- राम त्वामनुकर्तुमिच्छतितरां वारांनिधिः किं त्वसौ पीतो म्बरे तेदेहिते तद्यञ्जने तन्मदे तत्कण्ठे च तदीक्षणे वानरलडितः प्रमथितो बद्धः श्रिया त्याजितः ॥ १४७ ॥ तदलके तेत्रोथके तेत्पथे ॥ १४१ ॥ श्रीमन्नायक राम- देव श्रीनृप रामचन्द्र भवतो दिग्जैत्रयात्रोत्सवे धावद्वीरभद्र भवतः पाणौ कृपाणं रणे दृष्ट्वा यद्यदभूदरिक्षिति तुरंगचञ्चलखुरक्षुण्णक्षमामण्डलात् । वातोद्भुतरजोमिलत्सुरभुजां तत्तत्समाकर्णय । अङ्गे वेपथुरन्धता नयनयोर्वक्रे तृणं | नदीसंजातपङ्कस्थलीदूर्वाचुम्बनचञ्चवो हरिहयास्तेनैव 'वृद्धं भूयसी भीतिश्चेतसि वाचि संस्तुतिकथा हस्तद्वयं मस्तके दिनैः ॥ १४८ ॥ साधर्येण कथं गुणन्तु यमुनावणी १ यथा भानोरुदये सूर्यकान्तमणिषु महांस्तापः संजायते तथा | कृपाणी च ते श्रीमद्राम चमूवरेण्य भवतो वाग्ब्रह्मसिद्धाचैतदुदये सति वैरिस्त्रीहृदयेषु महान्पश्चात्तापो भवतीत्यर्थः २ यथा | न्तिनः । नाकृष्टां हलिना न कालियवशात्कृरां न धारामानोरुदये कमलानि विकस्वराणि भवन्ति तथा त्वत्खगभानोरुदये जडो न च्छायाजनितां न वक्रेबहुलां न प्रप्तिभङ्गां क्वचित् स्वकीर्तिविकासमुपैतीत्यर्थः. ३ तिग्मांशुत्वात्खड्गस्य सर्वथा सूर्योप- ॥ १९ ॥ आबाल्यं पतिरेष मे जगदिदं जानाति मत्वमस्तीति शेषः. ४ परस्त्रियाः- ५ यतो भक्ताः स्वस्वामिनः कथमपि हानि सोदुमक्षमाः. स्त्रीदुर्लक्षणं तु परमपमानकारणमतो : तत्त्वं पुनर्भूमध्ये समुपागता तदपि ते विख्यायते यः पतिः । अवीमीत्यर्थः. ६ यथा काचित्पाणिग्रहीती परपरुषस्य हृदये विलास वृद्धा नास्य गृहे वसामि सुचिरं तिष्ठन्स्थिरात्रेति तन्मात्सकुर्यात्तदा तस्या असतीत्वलक्षणेन पुरुषस्य महहषणं लग्नं भवेत. यादिव राम भूप भवतः कीतिदिगन्तं गता ॥ १५०॥ ७ नानारूपत्वेन विश्वव्यापिन्यभूदिति भावः. ८ अणिमाथष्टसिद्धि का शृङ्गारकथा कुतूहलकथा गीतादिकानां कथा माद्यद्दमती. ९ यथा योगिनी सिद्धा गिरिदर्यादिषु स्वकामचारिणी भवेत्तथा त्वत्कीर्तिरपीति भावः. १० देदीप्यमानाः. ११ समूहः- १२ अन्यो १ सदृशे. २ तन्मन्दिराणां शून्यत्वेन वनचरतिरश्वा तत्र प्रवेऽप्यनलोऽम्बुदेन शाम्यति यथा तथा तत्प्रतापाग्निरपि रामेण शामित शस्यानिवार्यत्वादिति भावः. ३ वनगावः. ४ व्याघ्राः. ५ वानर्यः इति भावः. १३ स्वर्गयायिनो भवन्ति. अन्यो हि यो जलधौ निमग्नो ६ शूकरा. ७ शल्यकाः.८ ऋक्षाः. ९ व्यअनेषु श्रेष्ठत्वम्. १० कख. भवति स च नीचैर्गतिरेव भवतीति प्रसिद्धम्. १४ मारितवान. गादिषु. ११ शस्त्राभ्यास:. १२ आस्वादयन्. १३ यदा स्वया वैरिणो १५ अस्खलितः. १६ बलभद्रे. १७ उच्चैःश्रवसि. १८ ऐरावते. हतास्तदा त्वद्धजयोः परिश्रमजः खेद उत्पन्नस्तच्छोषणाद्वायुमहा१९ नक्षत्रे. २० रामवस्त्रे. तद्वस्त्रस्व नीलत्वादिति भावः २१ चन्द्र बलोऽभूदिति भावः. १४ शेषः, १५ पृथ्वीम्. १६ दूर्वाङ्करमशत्रौ. राहा वित्यर्थः. २२ वृषनासिकायाम्. २३ नक्षत्रपथे. आकाश | क्षणे रता अरुणेन प्रेरिता अपि न तूर्ण प्रयान्ति किं तु शनैरेव. अत इत्यर्थः. २४ कंप. २५ येषां मुखे तृणं दृश्यते ते शूरा अपि गोवदवध्या एव ग्रीष्मतों महान्तो दिवसा जायन्त इात भावः एवं ग्रीष्मतों महान्तो दिवसा जायन्त इति भावः. १७ कथयन्तु इति भावः, २६ शिरसि करद्वयं त्वप्रणामार्थ कृतवन्त इत्यर्थः- १८ छाया सूर्यभार्या. १९ पानीयवाहा.. २० जाततरङ्गाम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy