________________
विशिष्टराजप्रशंसा
पालप्रतिलसदपकीर्तिश्यामले विश्वजाले । भगवति भजमाने कृष्णतां शूलपाणौ किमुदधिगिरिपुत्र्यौ चक्रतुस्तन्न विद्मः ॥ १२२॥ अधाक्षीनो लङ्कामयमयमुदन्वन्तमतर - द्विशल्यं सौमित्रेरयमुपनिनायैौषधिवनम् । इति स्मारं स्मारं त्वदरिनगरीभित्तिलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ॥ १२३ ॥ यदि क्षुण्णं पूर्वैरिति जहति रामस्य चरितं गुणैरेतावद्भिर्जगति पुनरन्यो जयति कः । स्वमात्मानं तत्तद्गुणगरिमगम्भीरमधुरस्फुरद्वाग्ब्रह्माणः कथमुपकरिष्यन्ति कवयः ॥ १२४ ॥ झगिति जगतीमागच्छन्त्याः पितामहविष्टपान्महति पथि यो देव्या वाचः श्रमः समजायत । अथ कथमसौ मुश्चेदेनं न चेदवगाहते रघुपतिगुणग्रामश्लाघासुधामयदीर्घिकाम् ॥ १२५ ॥ लज्जा कीर्तिर्जनकतनया शैवकोदण्डभङ्गे तिस्रः कन्या निरुपमतया भेजिरे रामचन्द्रम् । अन्त्या पाणिग्रहणसमये ज्यायसी जातकोपा भूपैः सार्धं खलु गतवती मध्यमाऽथो दिनन्तान् ॥ १२६ ॥ गेहे गेहे सुभग भवतो रामभद्र
क्षितीश त्वामालिख्य स्वमपि सविधे सस्पृहं भावयन्त्यः । तस्मिन्नाकस्मिकमुपगते वल्लभे भीतिभाजः पौष्पं चापं तय करतले वेपमाना लिखन्ति ॥ १२७ ॥ अहो रघुशिरोमणेरभिनवप्रतापावलिप्रचण्डकिरणप्रथाप्रसरसाध्वसादाश्वयम् । सुराधिपतिरम्बुदान्कमलमिन्दिरा सेवते हिमांशुरपि चन्द्रमाः सततमम्बुधौ मज्जति ॥ १२८॥ कीर्तिः श्रीरघुवंशरत्न भवतः वहिनीगाहिनी दिक्पालानखिलान्परीत्य दधती पाण्योः प्रतापानलम् । सप्ताम्भोनिधिमण्डलान्यधिगता त्वय्यैकपत्नीव्रतख्यात्यै विष्णुपदं स्पृशत्यनुदिनं शेषस्य शीर्षा - ण्यपि ॥ १२९॥ कीर्तौ व्याप्तिमवेत्य वैरिवनिताबाष्पोदधेः साधनादुत्तुङ्गे पृथिवीभुजां परिवृढे शश्वद्विपक्षे स्थितम् । सर्वक्ष्मापतिमौलिमण्डनमणे श्रीरामचन्द्र प्रभो चित्रं पश्य तव प्रतापदहनं जानन्ति सत्तार्किकाः ॥ १३० ॥ श्रीराम त्वदनेकचित्र चरितप्रोद्दामकीर्तिश्रुतिप्रागल्भ्यादैवधूतमूर्ध्नि सकलत्रैलोक्यलोकेऽपि यत् । अश्रोत्राः फणिनस्तदेतदुचितं नो चेदहिखामिना व्याधूते
१ स्वसतीत्वतज्ञापनाय दिव्यकरणं युक्तमेव अत्रायं भावः - या हि स्त्री दिव्यं कर्तुमिच्छति सा पूर्व गङ्गां गाहते, अपरं देवताः प्रदक्षिणीकृत्य पाण्योरनलं दधती सप्तमण्डलान्यतिक्रामति; ततो विष्णुपदं स्पृशति तथा सर्पे कर्षति तद्वदियं त्वत्कीर्तिरपि जलाग्निराजपदविष्णुपदसर्पस्पर्शनाख्यानि पञ्च दिव्यानि स्वसतीस्वनिर्वाहाय विषन्त इति २ उत्कटा. ३ कम्पितः ४ शेष शिरोवधूनने भूमेः पात एव स्यात्ततस्तेषां गिर्यादिवस्तूनां कावस्थानं भवेद्यतस्तेषां भूम्याश्रितत्वात्तस्याश्च शेषाश्रितत्वादित्यर्थः.
११९
शिरसि क्व भूः क्व गिरयः क्कामी दिशामीश्वराः ॥ १३१ ॥ भ्रान्त्वा भूवलयं दशास्यदमन त्वत्कीर्तिहंसी दिवं याता ब्रह्ममरोल संगमवशात्सा तत्र गर्भिण्यभूत् । पश्य स्वर्गतरंगिणीपेरिसरे कुन्दावदातं तया मुक्तं भाति विशालमण्डकमिदं शीतद्युतेर्मण्डलम् ॥ १३२ ॥ ये मज्जन्ति निमज्जयन्ति च परांस्ते प्रस्तरा दुस्तरे वाधैँ वीर तरन्ति वानरभटान्संतारयन्तेऽपि च । नैते ग्रावगुणा न वारिधि - गुणा नो वानराणां गुणाः श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते ॥ १३३ ॥ कीर्तिः श्रीरघुवंशदीप भवतो दूती मुरारेः प्रियों यस्मात्तुभ्यमदात्तेदादि गिरिशोभूर्दंर्धनारीश्वरः । ब्रह्माच्चतुराननः सुरपतिचक्षुःसहस्रं दधौ स्कन्दो मन्दमतिश्चकार न करस्पर्श स्त्रियाः शङ्कितः ॥ १३४ ॥ एकं कौश्चनभूधरं सुवलयं वासः सुधावारिधिं 'तारं तारकराजमण्डलमिदं संप्राप्य सत्कुण्डलम् । दूरेअहिलेव याचतितरां श्रीराम कीर्तिस्तव ॥ १३५ ॥ संग्रामो स्थापि च तेन तेन सदृशं त्वां भूषणं चापरं स्त्रीं मनदिवसीयते तव भुजः पूर्वाचलेन्द्रायते त्वत्क्रोधोऽप्यरुणायते तव लसच्छौर्य प्रकाशायते । त्वद्वैरी तिमिरौयते तद्
१ हंसः. २ तीरे. ३ कुन्दवदुज्ज्वलम् ४ लक्ष्मीम्. ५ तदाप्रभृति. ६ महेश्वरेणेत्थं तर्कितम् - यद्यहमुमां स्वपार्श्वे न स्थापयिष्यामि तदैवं
कीर्तिदूती लक्ष्मीमिवापहृत्य मम कामिनीं गौरीमपि रामप्र भिया स्वाङ्ग एव गौरी स्थापिता. तत्प्रभृत्यर्धनारीश्वरो हर इति ख्यातिः ७ ब्रह्मणा स्वपलीरक्षणार्थं चतसृष्वपि दिक्षु मुख निर्मितानीति भावः ८ यतो बहूनि चक्षूंषि मम चेद्भविष्यन्ति तदा स्वाप्सरसः प्रलोभ्यापहर्तुमागच्छन्तीं कीर्तिदूतीम व लोक मिष्यामीति प्राक्स्त्रियं परिणेष्यामि तथापि तदपहरणे मम तस्या वियोग एव भावी, भावः ९ मन्दा विवाहेऽलसा मतिर्यस्य सः १० यतश्चेदहं कृच्छ्रेण ततः किमनेन परिणयनारम्भेणेति विचारादिति भावः ११ मनैकः काञ्चनगिरिर्दक्षिणे करे कटकोऽस्ति, वामे तु न किमपीत्येक नेत्राञ्जनवन शोभेते पाणी, अतोऽपरं तादृशं वलयाख्यं भूषणं ममं देहीति प्रार्थयते.
१२ यतो न ह्येकं वास उपर्यधश्चाङ्गे परिधातुं शक्यते. १३ उज्जवलम्
१४ इदमेकं तारकाणां राजा चन्द्रस्तस्य मण्डलं सत्कुण्डलमेकस्मिन्कर्णे संप्राप्य तत्सममपरकुण्डलं द्वितीयकर्णीर्थे याचति. १५ दिकूपर्यन्तं प्राप्तापि . १६ स्त्रिया यो मानः• स्वपतिसौभाग्यसुरूपत्वादिगर्वस्तेन महिला ग्रहगृहीता. १७ अन्यापि या मानिनी मानग्रहगृहीता भवेत्सा विदेशस्थापि पतिं प्रभविष्णुं तत्तद्वस्तुं याचते यद्भूमण्डलेऽपि नाप्यते तथेयं कीर्तिरप्यपरं भूषणं याचत इत्यर्थः संग्रामे स्वस्पष्टतां प्रकटयतीत्यर्थः १९ यथा भानुरुदयाचले भासते १८ यथा दिवसे सूर्यः प्रभाप्रगल्भतामुपैति तथा त्वत्खङ्गभानुरपि भवति तथा क्रोधोऽपि रक्तमुखनेत्रादिना प्रादुर्भवतीत्यर्थः. २१ यथा तथा चासौ खगुजे भासत इत्यर्थः २० यथारुणो रक्तवर्णोऽग्रे प्रादुसूर्यस्योदये सर्वत्र प्रकाशः प्रसरति तथा त्वत्खद्गभानोरुदये तव स्पष्टमुदेतीत्यर्थः २२ यथा सूर्योदये तमांसि नाशमायान्ति तथा स्वस्वङ्गभानूदये तव वैरिणो दिगन्तगामिनो भवन्तीत्यर्थः.