________________
११८
सुभाषितरत्नभाण्डागारम्
[३ प्रकरणम्
मल्लशाहः
र्थिवंशोल्बणविजयकरिनानदानाम्बुपट्टः खड्गः क्ष्मासौविदल्लः मृगः प्रमीललोचनः पिकः कृतोक्तिमोचनः श्रितानतिः समिति विजयते मालवाखण्डलस्य ॥ ११० ॥ कृताततिर्मरालिकास्खलद्गतिः । निरीक्ष्यते लसन्मते सुमल्ल
मुकुन्ददेवः . शाहभूपते तवारिकामिनी वृथाद्भुतं हुताटवी यथा करवारिरहेण संधुनाने तरवारिं नृपतौ मुकुन्ददेवे । वर॥ १०० ॥ पलायिता तवारिवामलोचना यदा यदा यन्त्यमरावतीतरुण्यः प्रथमं काश्चनारिजातमालाः ॥ १११॥ पुलिन्दनायकैः सुलिप्तकालकूटसायकैः । विहाय नासिकासु मौक्तिक स्रजं च मौक्तिकी विलुण्ठिताः पुमर्थपञ्चमेह लक्ष्मीर्यास्यति गोविन्दे वीरश्री:रमेष्यति । गते मुझे मल्लभूपते ॥ १०१॥ आदायादाय मुक्तास्तदनु शिखि- यशःपुळे निरालम्बा सरस्वती ॥ ११२ ॥ धियादाय माणिक्यवगै धूमभ्रान्ति वहन्त्यः स्ववदनकमला
मुदाफरशाहः मोदलुब्धालिवृन्दे । पक्तुं भिल्लयः प्रवृत्ताः सरभसमसकृद्यविषत्पत्तनेषु ब्रूमः किं कीर्तिपूरं धवलितवसुधं मल्ल
आकाश प्रसर प्रसर्पत दिशस्त्वं पृथ्वि पृथ्वी भव शाहस्य तस्य ॥ १०२॥
प्रत्यक्षीकृतमादिराजयशसां युष्माभिरुज्जृम्भितम् । श्रीमुद्दाफरमाणिकः
शाहपार्थिवयशोराशेः समुज्जम्भणाबीजोच्छासविदीर्णदाडिमयशःशशाङ्काभ्युदये प्रवृद्धो द्विषद्वधूनेत्रजलाम्बुराशिः । ५
दशां ब्रह्माण्डमारोक्ष्यति ॥ ११३ ॥ नष्टं हि दारिद्यतमो बुधानां तव क्षितौ माणिक भूमिपाल
राजबहादुरः ॥१०३॥ सदग्रहारैर्भवता प्रदत्तैर्मदङ्गना कण्ठतटाग्रहारैः। नित्यं वृद्धिमुपैषि संकलयसे सर्वाः कलाः सर्वदा सानन्दं श्रीमाणिकक्षोणिपते प्रतुष्टा यथा यशो गायति तद्विधेहि कुमुदाकरं वितनुषे नास्ते कलङ्कस्तव । सर्वाशाः परिपूर॥ १०४ ॥ संजाते द्रवरूपतां हि रजताद्रौ स्वर्णशैले द्रुतं यन्समुदयं धत्सेऽनिशं सर्वतो न श्रीराजबहादुरेन्द्र नृपते भूमीपालललाम माणिकविभो प्रौद्वैः प्रतापानलैः । योगे- | चन्द्राधिकस्त्वं कथम् ॥ ११४ ॥ ऽभूदनयोः सुपाण्डुररुचिः सातेऽरिकान्ताजनैनीता खीय- |
राजेन्द्रसिंहः । कपोलयोश्च विरहव्याजेन गोपायते ॥ १०५ ॥ भोगासक्तै- मूर्धा कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो कचेता भयवशसुखकृद्गीतिहा खाश्रितानां भोगान्भव्याय विख्यातः कर्णवृत्त्या वचसि न च पटुश्चित्रपाकानुभावी । यच्छञ्जगति भवनतः साधु भण्डारतिश्च । भूपानां ग्लानिकर्ता कोषापेक्षी परस्मादुचितबहुकथः सर्वदा पूर्णलोक इत्थं भटनगजभयध्वंसदेहो हि भल्लाकीर्णः श्रीमाणिकेन्द्रस्त्वमिव राजेन्द्रसिंह त्वमिव तव रिपुस्तत्र कम्पं प्रतीमः ॥ ११५ ॥ तव रिपुस्तत्र दम्भं प्रतीमः ॥ १०६॥ सङ्ग्रामक्षोणिदृप्य
रामचन्द्रः चपलरिपुचमूसिन्धुकीलालमालां पीत्वा कालः कृपाणोऽम्बुद
___ एकादशरुद्राणामेका गौरीत्यनौचितीं मत्वा । राघव उपसमरं गर्जते वीरघोषैः । वर्षत्युद्दामगौरं दिशि दिशि नृप तव यशसा दशापि गौरीकृता हरितः ॥ ११६ ॥ तव भोः कीर्तिवारीभकुम्भप्रोद्यन्मुक्ताहिमाश्मच्छुरित
| त्वद्वैरिभवनलिखितां सीतामाहर्तुमुद्धृत्य । कपिकोणपमण्डमरिततेर्माणिकक्षोणिपाल ॥ १०७ ॥
लयोः शिव शिव भूयो भवन्ति संरम्भाः ॥ ११७ ॥ शरासने माधवः
सायकमादधाने श्रीरामभद्रक्षितिपालमौलौ । सुराङ्गनानां सत्यासक्तमना गुणाकरलताकीर्णो न दीनाश्रयोऽरिष्टध्वं
वरलालसानां वामानि नेत्राणि परिस्फुरन्ति ॥ ११८ ॥ सपराजयश्च सुमनोवृन्दैरलं वन्दितः । नानास्थानकला
गायन्तु किंनरगणाः सह किंनरीभिः श्रीरामचन्द्र शिखरेषु प्रधानमहिमा नित्यं सदानन्दकः श्रीमान्माधव एव माधव- हिमाचलस्य । शेषेन्दकुन्ददलबालमृणालनालनीहारहारहरसमः क्षोणीतले राजते ॥ १०८ ॥
हाससितं यशस्ते ॥ ११९ ॥ नालीकभङ्गकृदतीव नंदीमानसिंहः
नबन्धुनक्षत्रपो नेवसुधाविभवकहेतुः । राजा किमिन्दुरपि काञ्ची काश्ची न धत्ते कलयति न दृशा केलितल्पं नार्यभिमानहारी राजा परं जयति राघवसार्वभौमः ॥१२०॥ कलिङ्गी सिन्दरं दर एव क्षिपति करतलन्यस्तमाधी परंधी।।
नृपतिमुकुटरत्न त्वत्प्रयाणप्रशस्ति प्लवगप सौराष्ट्री मार्टि भूयः सपदि नयनयो रक्तता रक्तिमानं कार्णाटी कर्णिकायां मलिनयति मनो मानसिंहप्रयाणे |
न्तभोगः । लिखति दशनटखैरुन्नमद्भिर्नमद्भिर्जरठकमठभर्तुः ॥१०९॥
परे सर्पराजः ॥ १२१ ॥ रघुतिलक नृपाल त्वद्विषत्क्षोणिमालवाखण्डल:
१ दिशः. २ अलीकभङ्गकृत; पक्षे,-कमलविकासकृत्. ३ अनाथपर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गः | बन्धुः; पक्षे, नदीनः समुद्रस्तद्वन्धुः. ४ क्षत्रियश्रेष्ठः; पक्षे,-नक्षत्र
नायकः. ५ वसुधैश्वर्यस्य कारणम् ; पक्षे,-नवीनायाः सुधाया यो सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः। भग्नप्रत्य
विभवस्तस्य मुख्यकारणम्. ६ शत्रुमानहारी; पक्षे,-नारीणां मान १वंशपरंपरया वसुमतीप्रदानैः.
हारक: ७ शरीरम्. ८ कपाले. ९ शेषराजः.