________________
विशिष्टराजप्रशंसा
११५
-
-
-
दलपतिरायः
नभोनिम्नगादन्तिदन्ताः ॥ ३९ ॥ अङ्गाः संजातभङ्गाद्यनवचन्द्रं चन्द्रार्धचूडं चतुरुदधिचयं चन्द्रिका चन्द्रकान्तं नवसतिप्राप्तरङ्गाः कलिङ्गास्तैलङ्गाः स्वर्गगङ्गाभिषवणमतयः चार्वङ्गीलोचनान्तं चमरसहचरीबालभारोच्चयं च खर्वीकुर्वन्ति शीर्यदङ्गाश्च वङ्गाः । लाटाः खिद्यल्ललाटाः पदगमनदृढादर्वीकरतिलकम पि ध्वस्तगुर्वीतिभीति स्ववींथिपस्थितास्ते श्वासलोलाश्च चोला जायन्ते श्रीनिजाम पृथुरण भवतः दलपतिगृहिणी त्वद्यशस्तोमसोमाः ॥२८॥
प्रौढनिःसाणनादात् ॥ ४० ॥ दशरथः
नृसिंहः चिरादक्ष्णोर्जाड्यं शमयति समस्तासुरवधूकचाकृष्टिक्रीडा
- आहवे जगदुद्दण्डराजमण्डलराहवे । श्रीनृसिंह महीपाल प्रसमसुभगंभावुकभुजः । त्रिलोकीजङ्घालोज्ज्वलसहजतेजाभनुकुलप्रसूतिः सुत्राम्णो विजयसहकृत्वा दशरथः ॥ २९॥ वस्त्यस्तु तव बाहवे ॥ ४१ ॥ त्वयि लोचनगोचरं गते यस्योद्यद्भुजदण्डचण्डिमवलत्कोदण्डलीलायितैर्निष्पीते दनु
सफलं जन्म नृसिंहभूपते । अजनिष्ट ममेति सादरं युधि जेन्द्रचन्द्रवदनाद्भवल्लरीविभ्रमे । लक्ष्मीमस्रविपाटलक्षतमयी
विज्ञापयति द्विषां गणः ॥ ४२ ॥ कौमुदीव तुहिनांशुमण्डलं मालम्बते केवलं पौलोमीकरजाङ्करव्यतिकरादाखण्डलीयं ।
जाह्नवीव शशिखण्डमण्डनम् । पश्य कीर्तिरनुरूपमाश्रिता वपुः ॥ ३०॥
त्वां विभाति नरसिंहभूपते ॥ ४३ ॥ गेण्डाभोगे विहरति दिल्लीन्द्रचूडामणिः
मदैः पिच्छिले दिग्गजानां वैरिस्त्रीणां नयनकमलेष्वञ्जनानि - राजेति क्षणदाकरं विजयते दानोरुलक्ष्मीरिति स्वागं प्रमार्टि । यद्यप्येषा हिमकरकराद्वैतसौबस्तिकी ते कीर्तिर्दिक्षु बहुवाहिनीपतिरिति क्षीरोदमास्कन्दति । दुर्गाधीश इति स्फुरति तदपि श्रीनृसिंहक्षितीन्द्र ॥ ४४ ॥ विद्यारत्नं स्फुटं पुररिपुं विद्वेष्टि भोगोद्भटश्रीरित्यर्हति वासुकिं स्खयशसा सरसकविता यानरत्नं तुरंगो वाञ्छारत्नं परमपदवी भोगरत्नं दिल्लीन्द्रचूडामणिः ॥ ३१ ॥
मृगाक्षी । स्रोतोरत्नं विबुधतटिनी मासरत्नं वसन्तो भूभृद्रत्नं नाना
कनकशिखरी भूपरत्नं नृसिंहः॥४५॥ निशारत्नं चन्द्रः शयनजयश्रियः कृपाणीयं वेणी नानाख्यभूपतेः । अस्यां तलरत्नं शशिमुखी सभारत्नं विद्वान् श्रवणपुटरत्नं हरिकथा । करगृहीतायामसावभिमुखी तव ॥ ३२॥
| कलारत्नं गानं दिविगमनरत्नं दिनकरो महीरत्नं मन्ये सपदि . निजामशाहः
| नरसिंहः क्षितिपतिः ॥ ४६ ॥ श्रीलक्ष्मीनरसिंहसान्द्रजलदे नृपतिनिजाम तवाद्भुतचरणार्पणबहलपीडाभिः । रचयति चञ्चन्नखालीतडिद्धानि च्छन्नरिपुप्रतापतपने कोपावलिं वर्षति । बहिरिव रसनामरुणध्वजकैतवादवनिः ॥ ३३ ॥ धरणिधर पूर्णा शोणितवाहिनी सुरमनःसंतापदावानलः शान्तोऽभूद्विरनिजामशाह युष्मत्करकरवालकरालकालसपेः । द्विपदसुपवनं राम वैरिवनितासीमन्तमार्गोदयः ॥ ४७ ॥ निर्यच्छोणितनिपीय पीनो दिशि दिशि मुञ्चति कञ्चुकं यशस्त ॥ ३४ ॥ परताम्रवपुषः स्वैरं रुदन्तो मुहुर्देव श्रीनरसिंह ते रिपुजना अटत्कटकघोटकप्रकटचापटङ्कारवचटच्चटदिति स्फुटं स्फुटति दिग्गससो निस्त्रपाः । उद्गच्छज्जठराचनालसहितास्ते नूनमेदिनी कर्परम् । निजामधरणीपतौ वलति कौतुकाडम्बरा- मासन्पुनर्जन्मानो रणभूमिमातुरुदरात्तत्कालमेव च्युताः॥४८॥ दिदं भुवनमण्डलं दरदरीदरीदर्यहो ॥ ३५ ॥ क्षोणीकाम
देव त्वत्तरुणप्रतापशिखिनो निःशेषमेधायते शत्रूणां पटलं निजामशाह भवतः प्रौद्वैः प्रतापानलैागेव द्रवरूपतामुपगते |
| तदीयमयशो जानामि धूमायते । मार्तण्डांशुलसन्नखावलिरसौ चामीकराणां चये । भ्रश्यद्वासवधामधोरणि मुहुर्मज्जद्रह- ज्या
ह- ज्वालाकलापायते दुःखानां निकरस्तथा सुमनसां सङ्घः ग्रामणि त्रस्यत्कामिनि निःपतद्वनितलं मेरोः समुन्मीलति ॥३६ ॥ क्षोणीकाम निजाम तावकभुजं लब्ध्वा भुजंगीश्वरं |
! | पतङ्गायते ॥ ४९ ॥ किं मध्याह्नदिवाकरोऽयमपरः किं वायजानीमः करवालकालभुजगी किं नाम गर्भिण्यभूत् । मत्तेभेन्द्र
| मौर्वानलः किं वासौ चपलाचयः पशुपतेः किं भालनेत्रानलः । विभिन्नकुम्भविदलन्मुक्ताकलापच्छलादच्छामण्डपरम्परामधि- किं वाऽसौ प्रलयानलः किमथवा सर्वोऽपि भौमानलः श्रीमत्सिंह रणं सूते स्फुरन्ती मुहुः॥३७॥ वाहव्यूहखुरक्षतां वसमती भवत्प्रतापमहिमा नोदेति केषां मतिः ॥ ५० ॥ काठिन्यं संवीक्ष्य मूर्छावती भेरीझाकृतिचञ्चलेन पयसा वारांनिधिः कुचकुम्भयोनयनयोश्वाञ्चल्यमेतद्वयं भो ब्रह्मन्भवता कथं न सिञ्चति । दिग्बाला तनुते निजामनृपतेर्वातं पताकांशुकैधूली- | पदयोरस्माकमासादितम् । इत्थं श्रीनरसिंह ते त्रिभुवनाधीशस्य घोरणिरश्विनीसुतमिव प्रष्टुं दिवं धावति ॥ ३८ ॥ विद्वद्गोष्ठी- | धाटीभिया कान्तारेषु मिथः पलायनपरा जल्पन्ति वैरिस्त्रियः गरिष्ठ प्रतिभटदमन श्रीनिजामः प्रतीमः कृत्वा त्वत्कीर्तिगाथा | ॥५१॥ एताः संप्रति गर्भगौरवभराद्राज्ञोऽवरोधाङ्गनाः कान्तावहति गणविधिं पद्मयोनिः कठिन्या । वक्रालेखा गुरूणाम- | रेषु पलायितु बत कथं पद्भ्यां भवेयुः क्षमाः । इत्थं चेतसि मृतकरकलां कञ्चमल्लीमरालाः शुद्धा लेखा लघूनां विसभुजग- | -
| १ चन्द्रकलाभूषणम् ; हरमित्यर्थः २ गण्डप्रदेशे. ३ पहिले. • १ दलपतिरायः कश्चिनृपस्तत्पनीसंबोधनम् २ इन्द्रस्य.३ सुवर्णम् | ४ प्रोन्छति. ५ स्वस्तीत्याहेत्यर्थः; अतिशुभ्रेत्यर्थः. ६ इन्धनायते.