________________
सुभाषितरत्नभाण्डागारम्
[३ प्रकरणम्
संविभाव्य सदयं वैकुण्ठकण्ठीरव त्वन्नादावलिभिः सखीभिरिव पाण्ड्याखण्डल वीर पाण्ड्य भवतः किं किं न लोकोकिं तद्गर्भपातः कृतः ॥ ५२ ॥ स्नातस्त्वद्रिपुरक्तपाथसि यशो त्तरम् ॥ ६३ ॥ एतद्दन्तिबलैर्विलोक्य निखिलामालिङ्गिधौताम्बरं धारयलक्ष्मीश त्वदरातिवक्रकमलैर्भूदेवतां पूजयन् । ताङ्गी भुवं संग्रामाङ्गणसीग्नि जंगमगिरिस्तोमभ्रमाधायिभिः । जुह्वच्चैतदसुन्प्रकोपदहने युष्मत्प्रतापोदयः शत्रुच्छत्रधरार्थ- पृथ्वीन्द्रः पृथुरेतदुग्रसमरप्रेक्षोपनम्रामरश्रेणीमध्यचरः पुरः दर्पयशसां प्राणाहुतीराददे ॥ ५३ ॥ कीर्तिः श्रीनरसिंह ते क्षितिधरक्षेपाय धत्ते धियम् ॥ ६४ ॥ त्रिपथगा तत्रोदितं कैरवं चान्द्रं मण्डलमत्र नीलमिव |
पारसीकक्षितीशः यत्तङ्गवृन्दं किमु । यद्वा त्वद्दलितारिधृन्दतरुणीचित्तन्धनाग्नेः यदपि कटकयात्रारोधि पाथोधिना ते दिशि दिशि मम स्थलं चन्द्रस्तत्र विभाति नीलमिव यमः स मन्यामहे पत्या पारसीकक्षितीश । तदपि कुरु मुधा नो जीवितान्तं ॥ ५४ ॥ अन्तर्विष्णोस्त्रिलोकी निवसति फणिनामीश्वरे
| नितान्तं कथयति बहुभार्य नैकनारीवियोगः ॥ ६५ ॥ सोऽपि शेते सिन्धोः सोऽप्येकदेशे तमपि चुलुकयां कुम्भयो
पृथ्वीराजः निश्चकार । धत्ते खद्योतलीलामयमपि नभसि श्रीनृसिंह
मन्दश्चन्द्रकिरीटपूजनरसे तृष्णा न कृष्णार्चने स्तम्भः क्षितीन्द्र त्वत्कीर्तेः कर्णनीलोत्पलमिदमपि च प्रेक्षणीयं
| शंभुनितम्बिनीप्रणतिषु व्यग्रो न धातुर्गृहे । अस्माकं परमर्द
4 | नोऽस्ति वदने न्यस्तेन संरक्षितः पृथ्वीराजनरेश्वरादिति तृणं विभाति ॥ ५५ ॥ मृत्यद्भर्गाट्टहासचयसहचरैस्तावकीनैर्य
तत्पत्तने पूज्यते ॥६६॥ शोभिधावल्यं नीयमाने त्रिजगति परितः श्रीनृसिंहक्षितीन्द्र ।
बङ्गालिदासः नेग्योष नाभीकमलपरिमलप्रौढिमासादयिष्यद्देवानां नाभविष्यत्कथमपि कमलाकामुकस्सावबोधः ॥५६॥ श्रीमद्वैकुण्ठ- नितम्बिनीषु । प्राणन्ति बन्धुषु विरोधिषु पाण्डवन्ति देव
बङ्गालिदास भवतः शुभनामवर्णाः पञ्चेषुपञ्चविशिखन्ति कण्ठीरव तव निनदाकर्णनत्रासधावच्छकेभोद्भिन्नगण्डस्थल
द्रुमन्ति कविपण्डितमण्डलीषु ॥ ६७ ॥ विगलतिखच्छमुक्तामणीनाम् । माला तारावलीयं विलसति च
बल्लाल पतदानपाथःपयोधिों चेत्कत्या नु तारावलिरथ लवणः साग
बल्लाल क्षोणिपाल त्वदहितनगरे संचरन्ती किराती रोऽसौ कुतस्त्यः ॥ ५७ ॥ द्विर्भावः पुष्पकेतोर्विबुधविटपिनां कीर्णान्यालोक्य रत्नान्युरुतरखदिराङ्गारशङ्काकुलाङ्गी । पौनरुक्त्यं विकल्पश्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः । द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व- |
| मुक्त्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती
स्व. श्वासामोदानुयातैर्मधुकरनिकरैघूमशङ्कां बिभर्ति ॥ ६८ ॥ नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः॥५८॥
बाङ्गालक्षोणिपालः । परशुरामः
आमेयास्त्रप्रवीणप्रबलमृगभटाः शत्रुसंक्षोभदक्षा यस्य आदर्शाय शशाङ्कमण्डलमिदं हाय हेमाचलं दीपाय प्रौढप्रतापानलबहलशिखास्विन्धनत्वं प्रयान्ति । सोऽयं धुमणिं महीमिव कथं नो भिक्षवे दत्तवान् । दित्सापल्लवित- प्राचीपयोधिप्रहितकरततीतूर्णसंपूर्णकोपो बाङ्गालक्षोणिपालप्रमोदसलिलव्याकीर्णनेत्राम्बुजो जानीमो भृगुनन्दनस्तदखिलं स्त्रिभुवनजनतागीतकीर्तिप्ररोहः ॥ ६९॥ न प्रायशो दृष्टवान् ॥ ५९ ॥ गोत्राचारविचारपारगतया
बीसलः बृद्धाभिरादिष्टया मात्रा वस्तुषु तेषु तेषु पुरतः प्रस्तारितेषु क्र
__ आ विन्ध्यादा हिमाद्रोर्वर्रचितविजयस्तीर्थयात्राप्रसङ्गामात् । अन्नप्राशनवासरे सरभसं वक्षोभरोत्सर्पिणा येनात्तं धनुरी- | क्षिताश्च सपदि क्षत्रावतंसा दिशः॥६०॥ तन्वन्ती तिमिरद्युति |
| दुह्रीवेषु प्रहर्षान्नृपतिषु विनमस्कन्धरेषु प्रपन्नः । आर्यावर्त कृतवती प्रत्यर्थिचक्रव्यथामेषा भार्गव तावकी विजयते निस्त्रिं- |
यथार्थ पुनरपि कृतवान्म्लेच्छविच्छेदनाभिर्देवः शाकंभरीन्द्रो
जगति विजयते बीसलः क्षोणिपालः ॥ ७० ॥ शधारा निशा ॥ युद्धक्रुद्धविपक्षपक्षविदलत्कुम्भीन्द्रकुम्भस्थल
भावसिंहः भ्रश्यन्मौक्तिककैतवेन परितस्तारावली वर्षति ॥ ६१॥ |
यस्याग्निः कोपपुळे वसति खुरपुटे वाजिनां गन्धवाहो पाण्ड्यः
लक्ष्मीः सस्नेहदृष्टौ कमठकुलमणेर्वाचि वाचामधीशा । रौक्षे तवाङ्गणे सुन्दर वीर पाण्ड्य मतंगजाः शङ्खलिनो कौक्षेयकाग्रे क्षपितरिपुगणे कोपनोऽसौ कृतान्तः कस्तं विभान्ति । आवासदानादरिभूपतीनामाशान्तशेला इव श्रीभावसिंह प्रबलमखभुजामाश्रयं नाश्रयेत ॥ ७१ ॥ सापराधाः ॥ ६२ ॥ विन्ध्याद्रिः करसाधनी निरुपमो रत्ना
भीमः करः कोशभृत्सौगन्धी मलयाचलः परिचराः सर्वेऽपि । विद्याधराः। विश्वाशापरिपूरणं वितरणं देशोऽप्यहो दक्षिणः.
रुधिरविसरप्रसाधितकरालकरवालरुचिरभुजपरिधः । झटिति
| भ्रुकुटिविटङ्कितललाटपट्टो विभाति नृपभीमः ॥ ७२ ॥ १ विष्णोरुदरे. २ शेषे. ३ ज्योतिरिङ्गणः.४ विस्तारस्य. ५ सदृशैः | ६ कीर्तिवच्छुक्ल इत्यर्थः ।
१ उपगतानाम् . २ महती. ३ खगाग्रे.