________________
सुभाषितरत्नभाण्डागारम्
[ ३ प्रकरणम्
राजाद्भुतकनकमयस्तावकीनप्रतापाब्रह्माण्डानां समूहो द्रव
कृष्णः इव भवितेत्येव संभाव्य यत्नात् । तस्यापि प्लावनार्थ जलनिधि- श्रीकृष्ण त्वत्प्रतापेन प्रतप्ताङ्गीर्दिगङ्गनाः । दिग्गजा निकरे व्यर्थतामत्र याते देव त्वद्वैरिनारीनयननयनर्निर्ममे वीजयन्त्येव कर्णतालैः पुनःपुनः ॥ १९ ॥ मन्येऽरण्ये नीरधिन ॥९॥श्रीकर्ण प्रौढतेजाः प्रबलरिपुबलासह्यसंतापदक्षो कुलगिरिगुहागहरे पर्यटन्ती विद्धा दमः किमपि चरणे नायं श्रीमत्प्रतापो जगति विलसति श्रीमहाराज किंतु । वासुदेवस्य कीर्तिः। इन्दौ कुन्दे कुमुदमुकुले चामरे चन्दने मन्येऽहं कौशिकेनानुपमितमह्सा नूतनवर्गसृष्टाबुत्कृष्टः सृष्ट वा दत्त्वा दत्त्वा मृदुनि पुरतः पादमेषा प्रयाति ॥ २० ॥ एष प्रखरतरकरो भास्करोऽसौ द्वितीयः ॥१०॥
क्षीरक्षालितपाश्चजन्यकिरणश्रीगर्वसर्वकषाः श्रीकृष्णार्जुन_____ कर्णाटवसुंधराधिपः
| सारथेऽसुररिपो त्वत्कीर्तिविस्फूर्तयः । कैलासन्ति हिमाचलन्ति - मागाः प्रत्युपकारकातरधिया वैवर्ण्यमाकर्णय श्रीकर्णाट- विकसत्कुन्दन्ति कन्दन्ति च क्षीरोदन्ति हलायुधन्ति विबुधावसुंधराधिपसुधासिक्तानि सूक्तानि नः । वण्यन्ते कति हारन्ति हीरन्ति च ॥ २१॥ त्वद्वाहद्धतधूल्यः करिकरनिनाम नार्णवनदीदावाग्निविन्ध्याटवीसंध्यामारुतनिझरप्रभृतय- करैः सीकराश्च प्रयुक्ता व्योम व्यापुः समन्ताद्यदुमुकुटमणे स्तेभ्यः किमाप्तं मया ॥ ११ ॥
तत्र पङ्कोऽद्भुतोऽभूत् । आगच्छद्भिः सुरैः क्ष्मां तव भजनकृते कलिलेश्वरः आयुर्दानमहोत्सवस्य विनतक्षोणीभृतां मूर्तिमान्विश्वासो
स्फाटिकीभिः शिलाभिर्बद्धः पन्थास्तदानीं सुरसरिदिति तं
मानवा मानयन्ति ॥ २२॥ नयनोत्सवो मृगदृशां कीर्तेः प्रकाशः परः । आनन्दः कलिताकृतिः सुमनसां वीरश्रियो जीवितं धर्मस्यैष निकेतनं
गुर्जराधीशः
कालिन्दि ब्रूहि कुम्भोद्भव जलधिरहं नाम गृह्णासि विजयते वीरः कलिङ्गेश्वरः ॥ १२॥ धम्मिल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे
| कस्माच्छत्रोर्मे नर्मदाऽहं त्वमपि कथमहो मत्सपत्न्याश्च नाम । श्रीखण्डलेपो घनः। एकोऽपि त्रिकलिङ्गभूमितिलक त्वत्कीर्ति- मालिन्यं ब्रूहि किं ते प्रविरलविगलत्कज्जलैर्मालवीनां नेत्राराशिययौ नानामण्डनतां पुरंदरपुरीवामभ्रवां विग्रहे ॥१३॥ म्भोभिः किमासां समजनि कुपितो गुर्जराणामधीशः ॥२३॥ कल्याणदासः
चोलेन्द्रः . कीर्तिवर्गतरंगिणीहिमगिरिविद्यानटीरङ्गभावण्यामृत- त्वत्खड्गखण्डितसँपत्नविलासिनीनां भूषाभवन्त्यभिनवा भाजनं रसिकतावल्लीरसालद्रुमः । कान्तापाङ्गमृगस्थली भुवनैकवीर । नेत्रेषु कङ्कणमथोरुषु पत्रवल्ली चोलेन्द्रसिंह तरुणतालक्ष्मीविलासाम्बुजं जीयाद्विश्वविभूषणं नरपतिः तिलक करपल्लवेषु ॥ २४॥ सिञ्जानमञ्जरीति स्तनकलशयुगं कल्याणदासाभिधः ॥ १४॥
चुम्बितं चञ्चरीकैस्तत्रासोल्लासलीलाः किसलयमनसा पाणयः काबिलेन्द्रः
कीरदष्टाः । तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः _ विस्फार्य ब्योमगङ्गाबलदुरुलहरीकैतवात्केसरालीरुचर्म- काकलोकैरित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं स्तिष्कदेशे हिमकरकपटान्मण्डलीकृत्य पुच्छम् । दिङ्गागार- | शरण्यम् ॥ २५॥ ब्धलम्बस्तव विशदयश केसरी काबिलेन्द्र ब्रह्माण्डारण्यवीथी
जगद्देवः गिरिगहनदरीसंभ्रमी बंभ्रमीति ॥ १५ ॥ वेलामुल्लङ्घय चक्रः पप्रच्छ पान्थं कथय मम सखे नास्ति स क्वापि हेलादलितधरणिभृद्वाहिनीकोटिपूरैरुद्वेल्लत्काबिलेन्द्रप्रबलजल- देशो वस्तुं नो यत्र रात्रिर्भवति भुवि खगायेति स प्रत्युवाच । निधिः प्लावनायोजजम्भे । स्यान्ममा मेदिनीयं प्रबलभुज- नीते मेरौ समाप्ति कनकवितरणैः श्रीजगद्देवनाना सूर्येऽनन्तबलप्रौढतचन्द्रहासज्वालाभिः संततं चेन्न दहति वडवावी- हितेऽस्मिन्कतिपयदिवसैर्वासराद्वैतसृष्टिः ॥ २६ ॥ तिहोत्रोवघेता (१) ॥ १६ ॥
जनकः कार्तवीर्यः
ज्याघातः कार्मुकस्य श्रयति करतलं कण्ठमोंकारनादकाष्ठानुषङ्गात्परिवर्धमाने जाग्रत्प्रतापज्वलने त्वदीये । स्तेजो भाति प्रतापाभिधमवनितले ज्योतिरात्मीयमन्तः । श्रीकार्तवीर्य प्रसभं पतन्ति प्रत्यर्थिपृथ्वीपतयः पतङ्गाः ॥१७॥ राज्यं सिंहासनश्रीः शममपि परमं वक्ति पद्मासनश्रीर्येषां कुसुमेन्द्रसाहिः
ते यूयमेते निमिकुलकुमुदानन्दचन्द्रा नरेन्द्राः ॥ २७ ॥ वीर श्रीकुसुमेन्द्रसाहिनृपतेः प्रौढप्रतापो वरः कन्या काचन मालवक्षितिपतेः साम्राज्यलक्ष्मीरियम् । तस्या वेष- १ नर्मदायाः समुद्रस्य च संवादोऽयम्. २ यमुनाभ्रान्त्या समु. करग्रहस्य समये तत्कुम्भसंस्थापनं कर्तु मण्डपबन्धनं विरचितुं
द्रेण कालिन्दीत्युक्ते कोपात्साकूत मिदं नर्मदाया उत्तरम्-'हे कुम्भोद्भवं विप्रा वयं प्रेषिताः॥१८॥ .
अगस्त्यमुने' ब्रूहि इति. ३ शत्रु:- ४ जलकणम् ; पक्षे,-वलयम्.
५ पत्रयुक्ता पक्षे,-पत्रिकारचना. ६ तिलयुक्तं कं जलम् ; पक्षे,१ धृताकारः. २ स्थानम्. ३ केशचूडे. ४ बलात्कारेण. 'ललाटभूषणम्. ७ आश्रयस्थानम्.