SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सामान्यराजप्रशंसा, विशिष्टराजप्रशंसा ॥ रभावं भुवनभरभृतो बिभ्रतो ये लसन्ते ते तु त्रैलोक्यतुङ्गा विमलफलजुषः स्वःपतिं स्वल्पयन्ति ॥ २८६ ॥ वक्रा म्भोजं सरस्वत्यधिवसति सदा शोणे एवाधरस्ते बाहु: काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते सैमुद्रः । वहिन्यः पार्श्वमेताः सुचिरपरिचिता नैव मुञ्चन्त्यभीक्ष्णं स्वच्छेऽन्तमनसेऽस्मिन्कथमवनिपते तेऽम्बुपानाभिलाषः ॥ २८७ ॥ केचिद्वद्धाः सहेलं निजभवनगता मोचिताः केऽपि केचिद्गहागेहान्तराणि क्षणमपि गमिताः केऽपि नीता निबन्धम् । हत्वा हत्वा च केचित्प्रतिपदमदयं प्रापिता व्यर्थभावं क्षोणीनाथस्य तस्योन्नतभुजपरिघेनारयः सारयश्च ॥ २८८ उच्चैः कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो विख्यातः कर्णवृत्त्या न च वचसि कटुचित्रपाकानुभावी । कोषापेक्षी परस्मादुचित बहुकथस्तत्परः पुण्यलोके चित्रं राजाधिराज त्वमिव तव रिपुस्तत्र कॅम्पं प्रतीमः ॥ २८९ ॥ उत्पत्त्युत्पन्नशिष्टा विविधगुणगणा यत्र यान्ति प्रतिष्ठां बाधेन प्राक्तनानां न च नियमविधिर्नापि संख्यार्थदाने । ऊहः सर्वत्र यस्य स्फुरति च सकलः सत्य एवार्थवादो मीमांसाभावमञ्चत्यभिनवमधुना मूर्तिरेषा त्वदीया ॥ २९० ॥ हेलाप्रस्थानवेला हतपृथुपृतनादुन्दुभिध्वानधाराधारावाहिप्रसङ्गादसमन्नृपसकृत्संभ्रमभ्रान्तचित्ताः । दैवादाकुञ्चिताङ्गं विगलितनयनस्पन्दमिन्दीवराक्ष्यो लीयन्ते त्वद्विपूणां निजगृहवलभीचारुचित्राङ्गनासु ॥ २९९ ॥ श्रीकण्ठासक्तहस्तोऽधिगतमणिगणः शैशवाभ्यस्तविद्यो लावण्यध्वस्तकामः कविजनमिलितो यौवनाप्तप्रकामः । आदत्तक्षोणिदण्डो द्विजवशकृतघीः कङ्कणाहारयुक्तः स श्रीमान्वीर वीर स्वमिव तव रिपुस्तत्र मुक्तादिवर्णः ॥ २९२ ॥ लोकानां मानमात्रं मनुजजनरतिस्त्वं ससूदातिरक्षो राज्ञामासत्त्वदक्षः कृतसमयरुचिर्मण्डितो वीरवर्गैः । कायत्वमीनकेतुः करकलितयवा कोषमानैर्विहीनः श्रीमद्वीराधिराज त्वमिव तव रिपुस्तत्र मेन्दं प्रतीमः ॥ २९३ ॥ वादानाशानुयुक्तो नगरकृतमतिर्यौवनाक्रान्तदेहः संग्रामप्राप्तधैर्यो न विदलितरुची राजलक्ष्म्यातिहीनः । नित्यं दारासभस्थः प्रखरतनुनिभो यः सुभिक्षानुवर्ती श्रीमद्वीराधिराज त्वमिव तव रिषुस्तत्र मुक्तादिवर्णः ॥ २९४ ॥ श्रीवीर त्वद्विपूणां रणशिरसि शरैर्भिन्नशीर्षाङ्गकाणां वीरावेशाद्द्वतानां दिवमधिकरुषान्योन्यशौण्डीर्यभाजाम् । श्लेषेदिव्याङ्गनानां भुवि १ वाणी, पक्षे, नदी विशेषः. २ आरक्तः; पक्षे, - नद विशेषः. ३ मुद्राभिः सहितः पक्षे, अब्धिः. ४ सेना; पक्षे, नद्यः. ५ अन्तःकरणे; पक्षे, - सरोविशेषे. ६ अष्टापदाख्यक्रीडनकस्य गुटिकाः ७ ककारस्थाने पकारम्. ८ इह पधे शत्रुपक्ष आद्याक्षरस्यागः ९ पद्येऽस्मिन् मकारस्थाने इकारः पठतीयः १५ सु. र. भ. ११३ कचनिचयो द्राक्कटाक्षे शरासासीषु भ्रान्त्यारिवीर भ्रमकुटिलहृदामा जिरावर्तते स्म ॥ २९५ ॥ विशिष्टराजप्रशंसा अकबरः हस्ताम्भोजालिमाला नखशशिरुचिरश्यामलच्छायवीचि - स्तेजोऽग्नेर्धूमधारा वितरणकरिणो गण्डदानप्रणाली । वैरिश्रीवेणिदण्डो लवणिमसरसी बालशैवालवल्ली वेल्लत्यम्भोघर श्रीरकबरधरणीपालपाणौ कृपाणः ॥ १ ॥ वीर त्वं कार्मुकं चेदकबर कलयस्युग्रटङ्कारघोषं दूरे सद्यः कलङ्का इव धरणिभृतो यान्ति कङ्कालशेषाः । शङ्कापन्नश्च द्विसृजति गृहिणीं किं च लङ्काधिनाथः ॥ २ ॥ कर्णा कारणमिति मनसा भ्रान्तिपङ्कायितेन त्यक्त्वाहंकारमङ्कादेहि कर्णाधिकविधिबिहितत्याग लाटं ललाटप्रोत्तुङ्ग द्राविडं वा प्रचलभुजबलप्रौढिमागाढराढम् । प्रस्फूर्जगुर्जरं वा दलितरिपुबधूगर्भ वैदर्भकं वा गाजी राजीवदृष्टे कुशशतमथवा शाहजलालुदीन ॥ ३ ॥ गाजीजलालुदीन क्षितिपकुलमणे द्राक्प्रयाणे प्रतीते प्रेयस्यः प्रारभन्ते तरलतरगतिव्याकुला मङ्गलानि । नेत्राम्भःपूरपूर्णस्तनकलशमुखन्यस्तबालप्रवाला त्रुट्यन्मुक्ताकलापच्युतकुचकुसुमच्छद्मनाकीर्णलाजाः ॥ ४ ॥ अनङ्गभीमः पृथ्वी श्रीमदनङ्गभीम महती तद्वेष्टनं वारिधिः पीतोऽसौ कलशोद्भवेन मुनिना स व्योम्नि खद्योतवत् । तद्विष्णोर्दनुजाधिनाथजयिनः पूर्ण पदं नाभवद्देवश्चेतसि वर्तते तव सदा त्वत्तो महान्नापरः ॥ ५ ॥ अर्जुनेन्द्रः आयातस्ते समीपं तव गुणविमलान्पण्डितो वादकर्ता काव्ये भव्ये हि रेवाभवविगतरसे रुग्युगे रोगहर्ता । नाहं जाने चिकित्सां सकलगुणनिधे दुर्दरिद्रत्वरोगे श्रीमद्राजार्जुनेन्द्र प्रबलमपि यते कल्पिता सा चिकित्सा ॥ ६ ॥ कर्णः भुंखे हारावाप्तिर्नयनयुगले कङ्कणभरो नितम्बे पत्राली सैतिलकमभूत्पाणियुगलम् । अरण्ये श्रीकर्ण त्वदरियुवतीनां विधिवशादपूर्वोऽयं भूषाविधिरहह जातः किमधुना ॥ ७ ॥ त्वं द्वित्राणि पदानि गच्छसि महीमुल्लङ्घ्य यान्ति द्विर्षैस्त्वं बाणान्दश पञ्च मुश्चसि परे सर्वाणि शस्त्राण्यपि । ते देवीपतयस्त्वदस्त्रनिहतास्त्वं मानुषीणां पतिर्निन्दा तेषु कथं स्तुतिस्तव कथं श्रीकर्ण निर्णीयताम् ॥ ८ ॥ लोकेशः कर्ण १ अकबरस्यैव नामान्तरम्. २ मुखे हाहा इति रावस्य शब्दस्यावाप्तिः ३ नयनयुगले कं उदकं तस्य कणास्तेषां भरः ४ नितम्बे पत्राणामालिः पङ्क्तिः ५ तिलक वृक्षालम्बिपाणियुगलम् . ६ वैरिणः. ७ देवाननास्वामिनः
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy