________________
११२
सुभाषितरत्नभाण्डागारम्
[३ प्रकरणम्
वाणी ते वदने रमा प्रतिदिनं गेहे भुजे स्ताज्जयः प्रस्थानकालोद्भववादित्रध्वनिभीतभानुहरयो द्रागम्बरं प्राग॥ २६६ ॥ प्रभ्रश्यच्छुतिमस्तकः प्रविगलत्सद्वर्णविप्रस्थिति- मन् । तस्मिन्नेवमुपद्रवे किल विपर्यस्सं समस्त रवेणुग्यः नश्यत्स्वाङ्गबलः प्रनष्टवचनप्राग्भावपूर्णस्मृतिः। वृद्धोऽत्यन्त- सप्तरथाङ्गमेकमपदः सूतश्विरादुद्भमः ॥ २७७ ॥ गर्वग्रन्थिमयं स्वयं कलिमहाम्लेच्छेन निर्मूलितो धर्मः संप्रति लगुर्जरज्वरकरः कर्णाटकर्णाटवीदावाग्निद्रविडेन्द्रवीर्यदलनो चाल्यते तव करालम्बेन भूमीपते ॥ २६७ ॥ बन्दीकृत्य गौडेन्द्रनिद्राहरः । हम्मीरप्रमदामदालसलसद्भनर्तनस्तम्भननृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां श्लिष्यन्ति प्रणयन्ति प्रस्थाने तव वीर डिण्डिमचमत्कारः समुज्जम्भते ॥ २७८ ॥ लान्ति परितचुम्बन्ति ते सैनिकाः। अस्माकं सुकृतैर्दशोर्नि- चिन्तागम्भीरकूपादनवरतचलद्भरिशोकारघट्टव्याकृष्टं निःश्वपतितोऽसौचित्यवारांनिधे विध्वस्ता विपदोऽखिलास्तदिति सन्त्यः पृथुनयनघटीयन्त्रनिर्मुक्तधारम् । नासावंशप्रणालीतैः प्रत्यर्थिभिः स्तूयते ॥ २६८ ॥ हित्वा त्वामुपरोधशून्य- | विषमपथपतद्वाष्पपानीयमेता देव त्वद्वैरिनार्यः कुचकलशमनसां मन्ये न मौलिः परो लज्जावर्जनमन्तरेण न रमाम- युगेनान्वहं संवहन्ति ॥ २७९ ॥ त्वत्प्रारब्धप्रचण्डन्यत्र संदृश्यते । यस्त्यागं तनुतेतरां मुखशतैरेत्याश्रितायाः धननिनितारातिवीरातिरेकक्रीडत्कीलालकुल्यांवलिभिरलश्रियः प्राप्य त्यागकृतावमाननमपि त्वय्येव यस्याः | भत स्यन्दमाकन्दमुर्वी । दम्भोलिस्तम्भमास्वद्भुज भुजगस्थितिः ॥ २६९ ॥ धर्म पालय नन्दय द्विजगणानामं जगद्भर्तुराभर्तुरेनां तेनायं मूर्धरत्नातिततिमिषतः शोभते समाराधय प्रत्यर्थिक्षितिपालभूरुहवनं निर्मूलमुन्मूलय । शोभावः ॥ २८० ॥ आसीदासीमभूमीवलयमलयजाले. कान्ताचित्तसरोजसौभगवने भृङ्गत्वमासादय स्फीतां कीर्तिम- | पनेपथ्यकीर्तिः सप्ताकूपारपारीसदनजनघनोद्गीतचापप्रतापः । शेषलोकजयिनीमाकल्पमाकल्पय ॥ २७० ॥ ऐश्वर्य नहुषस्य | वीरादस्मात्परः कः पदयुगयुगपत्पातिभूपातिभूयचूडारत्नो शंभुविषयश्रद्धा दशास्यस्य सा शौर्य श्रीरघुनायकस्य डुपत्नीकरपरिचरणामन्दनन्दन्नखेन्दुः ॥ २८१ ॥ एतेनोसहजं गाम्भीर्यमम्मोनिधेः। दातृत्वं बलिकर्णयोरिह | स्कृत्तकण्ठप्रतिसुभटनेंटारब्धनाट्याद्भुतानां कष्टं द्रष्टैव नाभूजगत्येकत्र चेत्स्यात्तदा श्रीवीरक्षितिपालमौलिनृपतेः साम्यं |
द्भुवि समरसमालोकिलोकास्पदेऽपि । अश्वरस्खैरवेगैः कृतकथंचिगवेत् ॥ २७१ ॥ भिक्षुद्वारि सदानवारिमधुप- |
| खुरखुरलीमैसर्बुधमानक्ष्मापृष्ठोत्तिष्ठदन्धंकरणरणधुरोरेणुश्रेणीमिभान्दूभ्रमाद्धत्ते यन्तृवधूर्वधूकरतलं शोणाम्बुजा
| धारान्धकारात् ॥ २८२ ॥ मन्दोद्भुतैः शिरोभिर्मणिभरगुशङ्कया। सैवान्वेति पलायितेति चकिता हस्ताग्रमाधुन्वती
रुभिः प्रौढरोमाञ्चदण्डस्फायन्निर्मोकसंधिप्रसरदविगलत्संमदमुग्धा वीरमहीपते तदखिलं त्वद्दानलीलायितम् ॥ २७२ ॥
| वेदपूराः । जिह्वायुग्माभिपूर्णाननविषमसमुद्गीर्णवर्णाभिरामं श्रीवीर क्षितिपाल ते सुललितं दानोद्यमे यद्वचः वास्ते
वेलाशैलाङ्कभाजो भुजगयुवतयस्त्वद्गुणानुद्णन्ति ॥ २८३ ॥ सर्वहिरण्यमित्युदभवत्तत्कालमाकर्ण्य तत् । तापः प्राप
| आ शैलेन्द्राच्छिलान्तःस्खलितसुरधुनीशीकरासारशीतादाहिरण्यरेतसि जनि जाड्यं हिरण्याचले खेदाम्भोऽपि हिरण्य
| तीरान्नैकरागस्फुरितमणिरुचो दक्षिणस्यार्णवस्य । आगत्यागर्भवपुषि खापाय संत्रासतः ॥ २७३ ॥ राजानः शशि- |
| गत्य भीतिप्रणतनृपशतैः शश्वदेव क्रियन्ते चूडारत्नांशुगर्भाभास्करान्वयभुवः के के न संजज्ञिरे भर्तारं पुनरेकमेव हि |
| स्तव चरणयुगस्याङ्गुलीरन्ध्रभागाः ॥ २८४ ॥ श्रावं श्रावं भुवस्त्वां वीर मन्यामहे । येनाङ्गं परिमृद्य कुन्तलमथाकृष्य | व्युदस्वायतं चोलं प्राप्य च मध्यदेशमसकृ-काश्यां करः
त्वदीयं गुणगणमखिलं सर्वदा याचकेभ्यस्त्वत्प्राप्ताभीप्सिप्रापितः ॥ २७४ ॥ स्वान्ते वैभवमस्ति नैव परतः प्रामाण्य
तेभ्यः सकलविषयजं भूपवर्ग विहाय । त्वत्तोऽहं प्राप्तुमिनिर्धारणं नैवातद्वति तत्प्रकारकमतिर्नैवोपमानं तव । त्वद्देशेषु
च्छुर्विबुधतिलकतां त्वत्समीपेऽतिदूरादायातस्त्वं शतायुभव विभाति न च्छलकथा नो वा क्वचित्संशयः श्रीवीर प्रथिता
कुरु च तथा येन नान्यं भजेऽहम् ॥ २८५ ॥ विद्यावन्तो कथं पुनरियं नैयायिकत्वप्रथा ॥ २७५ ॥ वीर क्षीर
विनीताः प्रसभमभिसभं वाक्प्रपञ्चेषु जीवाः के का नैवार
भन्ते त्रिजगति विततां कीर्तिवल्लीमतल्लीम् । तेषामाधासमुद्रसान्द्रलहरीलावण्यलक्ष्मीमुषस्त्वत्कीर्तेस्तुलनां मृगाङ्कमलिनो धत्तां कथं चन्द्रमाः । स्यादेतत्त्वदरातिसौध- १ अश्वाः. २ जलमार्गः. ३ संग्रामः ४ विनाशं प्राप्ताः. शिखरपोद्भुतदूवोङ्करपासव्यग्रमतिः पतेद्यदि पुनस्तस्याङ्क- | ५ रुधिरनदी. ६ श्रेणयः, ७ क्षरणम्. ८ वज्रम्. ९ शेषस्य. शायी मृगः ॥ २७६ ॥ श्रीमद्वीर महीमहेन्द्र भवतः |
१० रक्तिमा. ११.समुद्रपरतीराणाम्. १२ निरन्तरम्. १३ अंशवः | पक्षे,-हस्ता. १४ छिन्नकण्ठैः. १५ नर्तक १६ युद्धप्रेक्षक
जनालयेऽपि. १७ अमन्दवेगैः. १८ खुरसंचारैः. १९ सपदि. १ अन्दूः पादकला. २ ब्रह्मणि.
२० संचूयमानात्.