________________
सामान्यराजप्रशंसा
१०९
-
-
-
वम स्मरेत् ॥ २१० ॥ आलानं जयकुञ्जरस्य दृषदां नाक्षेपबुद्धिर्मनाग्व्याघातोऽपि न वा मुखेऽप्यथ कथं साहिसेतर्विपदारिधेः पूर्वादिः करवालचण्डमहसो लीलोपधानं त्यतर्कज्ञता ॥ २१९ ॥ मेघो भाति जलेन गौस्तु पयसा श्रियः । संग्रामामृतसागरप्रेमथनक्रीडा विधौ मन्दरो राज- विद्वन्मुखं भाषया तारुण्येन च कामिनी मधुरया वाण्या
राजति वैरिराजवनितावैधव्यदस्ते भुजः ॥ २११ ॥ लाव- | पिकः खं जलात् । मालिन्यान्नयनं श्रिया च सदनं ताम्बूलण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव त्वय्यवनी- | रागान्मुखं ब्रह्माण्डं सकलं त्वया नरपते भाति म चित्रं भरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष | महत् ॥ २२० ॥ दारिद्योपहतो यथा घनधनं चान्द्रीं विहितः पूषा किमुत्पादितं चिन्तारत्नमहो मुधैव किममी चकोरः प्रभां कामार्तस्तरुणी क्षुधापरिगतः सयञ्जनं भोजसृष्टाः कुलक्ष्माभृतः ॥ २१२ ॥ नानाभूषणभूषितः प्रति- | नम् । सच्छिष्यः सुगुरुं वियोगविधुरो वत्सो यथा मातरं भयापात्रं प्रभूता स्थिति रासक्तकरो भवाधिकरुचिभूरी- तद्वद्वः सततं स्मरामि मनसा मद्वत्सलान्धीमतः ॥ २२१॥ कृताश्वद्विपः । शश्वत्संगतभासमानमुकुटो भिक्षुप्रवृद्धा- लक्ष्मीस्ते सदने सदा विहरतां वित्ते च चिन्तामणिः स्वर्धेदरस्त्वं राजेन्द्र रिपुस्तवापि नितरां भेदः परं भेद- नुस्तव गोकुले सुरतरुश्चारामभूमौ तव । वाणी ते वदने कृत् ॥ २१३ ॥ प्रत्यावासकसज्जतां प्रथमतस्त्वों दया नयनयोर्दानं करे चान्वहं विष्णुश्चेतसि ते मतिश्च योद्धमुत्कण्ठिता योधास्तेऽभिसृता मनागरिचमूः स्वाधीन- | वसतां कीर्तिश्च लोकत्रये ॥ २२२ ॥ गङ्गायत्यसितापगा 'नाथा स्थिता । भीत्या प्रोषितभर्तृका समभवत्त्वत्सायकैः फणिगणः शेषीयति श्रीपतिः श्रीकण्ठीयति कैरवीयति कुलं खण्डिता दूरादन्तरिता विधाय कलहं हा विप्रलब्धा विधं नीलोत्पलानां च वै । कर्पूरीयति कज्जलं पिककुलं लीलामरा॥ २१४॥ प्रामाण्यं स्वत एव नेव परतो विज्ञायते मानता लीयति स्वःकम्भीयति कुम्भिनामपि घटा त्वत्कीतिसंघट्टतः शब्दस्यापि यथार्थता स्तुतिवचोराशेर्मनोवृत्तयः । विश्व- ॥ २२३ ॥ लक्ष्मीस्ते हृदि भारती च वदने मौलौ सदा व्यापकतां गतो न च महानन्यो भ्रमः क्वापि ते नास्ते देव केशवश्चण्डी ते भजदण्डयोगणनिधे गेहे कुबेरस्थितिः । मतं किमस्ति भवतः शास्त्रेषु न ज्ञायते ॥ २१५ ॥ चित्तं नाथ तवास्तु धर्मसदने दानप्रसङ्गः करे सर्वास्ते प्रामाण्यं परतः स्वतोऽपि भवतो विज्ञायते सन्मते भूमीन्द्र विपदः प्रयान्त विपिने त्वं दीर्घजीवी भव ॥ २२४ ॥ प्रचुरक्षणस्थिरतया वर्णाश्चिरं स्थापिताः । सर्वज्ञैकसदीश्वरो- आयुस्ते नरवीर वर्धतु सदा हेमन्तरात्रिर्यथा लोकानां प्रियऽपि न परं ब्रते भवानीश्वरं तन्नैयायिकनायकस्य भवतो वर्धनो भव सदा हेमन्तसूर्यो यथा । लोकानां भयवर्धनो मीमांसकत्वं कुतः ॥ २१६ ॥ एकं वस्तु यदस्ति विश्व- भव सदा हेमन्ततोयं यथा नाशं यान्तु तवारयोऽपि सतत जनतानन्दप्रमोदात्मकं सत्यं तत्त्वमसीति वाक्यमखिलं त्वय्येव
बच्चन हेमन्तपद्मं यथा ॥ २२५ ॥ यद्बाहू वहतः पराक्रमहतविश्राम्यति । त्वामाकर्ण्य न किंचिदन्यदवनीराङ्गार भी मन्यते प्रत्यर्थिसीमन्तिनीचक्षःकज्जलकालिकामिव धनुवि किणत्वय्याप्ते जनकादिकीर्तिजनके किं ज्ञानमीमांसया ॥ २१७॥ |
श्यामिकाम् । यद्दोर्दुमदकर्मकार्मुकगुणप्रोत्तालकोलाहलैरित्वदाणेषु यमो जयेषु नियमः पाते स्थिरं चासनं भ्रान्तौ स्त्रीकलमेखलाकलकलाः पीता इवास्तं गताः ॥ २२६ ॥ श्वासविनिग्रहो गुणगणे प्रत्याहृतिः श्रीमतः । ध्यानं शूलिनि मोटर मदनादपि प्रथयति प्रोटिप्रकर्ष परां भेत्तारं मदनाधारणा च धरणेधर्मे समाधिर्यतस्तन्निविण्णहृदः किमीश्वर- रिमप्यधरयत्युद्दामदोःक्रीडितम् । मुग्धत्वं मदनारिमौलिपो वाञ्छन्ति पातञ्जले ॥ २१८॥ दृष्टान्तो न तवास्ति शशिनोऽप्यत्कर्षमालम्बते मर्तेस्तत्किमसौ रसेविरचितः शृङ्गारवाचि न च ते संदेहलेशः क्वचिद्याजोक्तिर्न कदापि शास्त्र- वीराद्भतैः ॥ २२७ ॥ आदाय प्रतिपक्षकीर्तिनिवहान्ब्रह्माकलने नैवानुमाने रुचिः । सामान्यं च विशेषवन्न मनुषे | ण्डभूषान्तरे निर्विघ्नं धमता नितान्तमुदितैः स्वैरेव तेजो
ग्निभिः । तत्तादृक्पुटपाकशोधितमिव प्राप्तं गुणोत्कर्षिणां १बन्धनस्तम्भः.२ अनेनास्य सेतोरविनश्वरत्वं सूचितम् . ३ उदया.
| पिण्डस्थं च महत्तरं च भवता निःक्षारतारं यशः ॥ २२८ ॥ चलः. ४ सूर्यः. ५ विलोडनलीला.६ यथा क्षीराब्धिमन्थने मन्दराचलस्तथा संग्रामामृतसागरविलोडने त्वद्वजः यथा च तत्रामृतमुत्पन्नं व्यासं नैकतयास्थितं श्रुतिगणं जन्मी न वल्मीकतो नाभी तथात्र यश इति भावः. ७ यतस्त्वमेव विमलसकललावण्यगृहमत- नाभवमच्यतस्य समहद्भाष्यं च नोभाषिषम् । चित्राथा न स्त्वत्पुरः सकलङ्कस्य चन्द्रस्य लावण्यमयत्वेन घटनं व्यर्थमेवेति भावः | ८ यतः पूषा स्वत्प्रतापगरिमलक्षांशमपि नाप्नोतीति भावः. ९ यतश्चितारतस्यायं प्रभावो यद्याचकयाचितार्थानां सद्य एव पूरणं भवति
| १ अनेकशाखारूपेण न विस्तारितवान्, तत्कर्ता व्यासो नाभवमितश्च त्वस एव भवतीति. अतश्चिन्तामण्युत्पत्तिथेति भावः. १० यतः त्यर्थः. २ वेदसमूहम् . ३ नाहं वाल्मीकिरित्यर्थः. ४ नाहं चतुर्मुख पृथ्वीभारस्त्वया भुजाभ्यामेव धारितोऽतस्तदुत्पत्तिबर्थेति भावः । इत्यर्थः-५ नाहं सहस्रजित इत्यर्थः.