________________
१०८
सुभाषितरत्नभाण्डागारम्
[३ प्रकरणम्
मेतदधुना त्वद्दानमदैन्ययोर्मध्ये कं नु विजेष्यतीति विषये अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया प्रज्ञादोलायते मे मनः ॥ १९१ ॥ यः पृष्ठं युधि दर्शयत्यरि- चक्षुरवेक्ष्यमाणबधिरश्राव्याः किलाकीर्तयः । गीयन्ते स्वरमभटश्रेणीषु यो वक्रतां त्वां प्रत्येव बिभर्ति यश्च किरति टमं कलयता जातेन वन्ध्योदरान्मूकानां प्रकरण कूर्मरक्रूरध्वनिं निष्ठुरः । दोषं तस्य तथाविधस्य भजतश्चापस मणीदुग्धोदधे रोधसि ॥ २०१॥ द्वार खगिभिरावृतं बहिगृह्णन्गुणं विख्यातः स्फुटमेक एव हि भवान् सीमा गुण- रपि प्रस्विन्नगण्डैर्गजैरन्तः कॅश्चकिभिः स्फुरन्मणिधरैरध्याग्राहिणाम् ॥ १९२॥ देव त्वं जय यस्य राजति महाराष्ट्रीकु- सिता भूमयः। आक्रान्तं महिषीभिरेव शयनं त्वद्विद्विषां चोच्चं कुलं लाटीवाङ्मृदु नर्म चेदिवनितानाभीगभीरं मनः। मन्दिरे राजन्सैव चिरंतनप्रणयिनी शून्येऽपि राज्यआभीरीकटिविस्तृता मतिरसिर्गोडीकचश्यामला काटीरति- स्थितिः ॥ २०२॥ शौर्य केसरिणा परोपकरणं कल्पद्रुमेनिष्ठरो रणरसः कीरीमुखाभं यशः ॥ १९३ ॥ ते कोपीन- णार्पित लावण्यं मकरध्वनेन च शरच्चन्द्रेण शुभ्रं यशः । धनास्त एव हि परं धात्रीफलं भन्नते तेषां द्वारि नैदन्ति ! वाजिनिवहास्तैरेव लब्धा क्षितिः । तैरेतत्समलंकृतं निज- |
| तु तवैव केवलमिदं तत्केन नो विद्महे ॥२०३ ॥ कुलं किंवा बहु ब्रूमहे ये दृष्टाः परमेश्वरेण भवता रुष्टेन |
| कामं कामसमस्त्वमत्र जगति ख्यातोऽसि यत्सर्वदा रूपेतुष्टेन वा ॥ १९४ ॥ साशङ्कस समाकुलीकृतमतेरत्यन्त-:
णैव महीपते तव धनुःपाण्डित्यमन्यादृशम् । त्वं यस्मिन्विनिस्तजसश्छिन्नाङ्गस्य विकम्पमानहृदयस्यारूढमन्योभृशम् ।।
शिखं विमुश्चसि तमेवोद्दिश्य मुक्तत्रयं त्रुट्यत्कञ्चकमुद्गतलज्जां संत्यजतः क्रमं विमृशतो विघ्नान्बहून्पश्यतः क्लेशो
स्पृहमहो धावन्ति देवाङ्गनाः ॥ २०४ ॥ सर्व लुण्ठितयोऽर्थिजनस्य वक्तुमनसो मा भूत्स ते विद्विषाम् ॥ १९५॥ |
| मुद्रटैस्तव भटैस्तेन द्विषत्सुभ्रवस्त्राणाय त्वयि योजिनो कामः प्रतिहन्यते प्रणयिषु स्वमेऽपि नाथ त्वया नैवाधः
| ताञ्जलिपुटं काकूक्तिमातन्वते । त्राणं दूरत एव तिष्ठतु कुरुषे वृषं द्विरसना व्याला न ते वल्लभाः । नो बढयस्तव |
मनस्तासां त्वया लुण्ठितं तद्गम्भीर वदामि कुप्यसि न मूर्तयो न च तनुर्नित्यं जडानुग्रहव्यमा नो विषमा च |
| चेत्साधोरयं कः क्रमः ॥२०५॥ कोदण्डस्तव हस्तगों दृक्त्वमथ च ख्यातः क्षितावीश्वरः ॥ १९६ ॥ संग्रामाङ्गण- !
- हृदि वलत्यर्तिस्तव द्वेषिणां त्वं दाता रभसेन मार्गणगणसंगतेन भवता चापे समारोपिते देवाकर्णय येन येन |
| स्तानेव संसेवते । देव वं तु जयस्यमित्रमनिशं ते यान्ति सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्ते
रात वैकुण्ठतां संग्रामे तव भूपते महदिदं चित्रं समालोक्यते नापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च
1॥ २०६ ॥ मेदिन्यां विषमेषुरित्यनुदिनं शृङ्गारवीरोद्भटालोकत्रयम् ॥ १९७ ॥ हारानाहर देव चन्द्रधवलान्नो |
| चार्यः श्रीजगतीपतिः कमलहक्कैर्नाम नो गीयते । शय्यायां चेत्पयोधेस्तटीं संप्राप्ते त्वयि सैन्यवारणगणैर्मजद्भिरक्षो- |
च रणागणे च पतिताः सीदन्ति निश्चेतनाः कामिन्यश्च भितम् । सिन्दूरारुणमम्बु मेघपटलीपीतोज्झितं शुक्तिषु
| विरोधिनश्च शतशो येनामुना खण्डिताः ॥२०७॥ दोर्दण्डखल्पैरेव दिनैः करिष्यसि महीमाताम्रमुक्ताफलाम् ॥१९८॥
द्वयकुण्डलीकृतलसत्कोदण्डचण्डांशुगध्वस्तोद्दण्डविपक्षमण्डलकृष्णत्वं घनमण्डलस्य गलितं लग्नं मुखे त्वद्विषां विद्युद्दाम
मथ त्वां वीक्ष्य मध्येरणम् । वल्गद्गाण्डिवमुक्तकाण्डजगाम तावकमतिं गर्जिर्भवदुन्दुभिम् । वृष्टिस्त्वत्परिपन्थि
वलयज्वालावलीताण्डवभ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न पार्थिववधूनेत्रेषु चक्रे स्थितिं चापं ते वसुधाधिनाथ बलभि
क्षितीशः स्मरेत् ॥ २०८ ॥ को दण्डं न ददाति देव भवते कोदण्डकान्तिः श्रिता ॥ १९९॥ नालिङ्गन्ति कुचद्वयं
| कोदण्डमातन्वते को नारातिरुपैति पारमुदधेः कोणारुणे भवदिभप्रोत्तुङ्गकुम्भद्वयत्रासाद्वेणिलतासु नैव दधति प्रीति
लोचने । का कुश्चान्तरमेत्य वैरितरुणी काकुं न वा भाषते तवासिभ्रमात् । भ्रूभङ्गान्भवदीयदुर्वरधनुर्धान्त्या भजन्ते न
राजन्गर्जति वारणे तव पुरः को वा रणे वर्तताम् ॥२०९॥ ते वैरिक्षोणिभुजो निजाम्बुजशां भूमण्डलाखण्डल ॥२०॥
दृष्ट्वा मण्डलमध्यलग्नमधुलिडेतण्डलक्षस्फुरत्तत्कोदण्डलसल्ल१ कौपीनमेव धनं येषाम् ; पक्ष,-कौ पृथिव्यां पीनधनाः पुष्टः तेषु लहरीः को न क्षमाखण्डले । स्वारात्ताण्डवभागकाण्डधना. २ आमलकीफलम् ; पक्षे,-पृथ्वीफलम् ; राज्यमित्यर्थः. ३ न | वनभुग्धाराज्वलत्खाण्डवक्रुध्यत्पाण्डवकाण्डवर्षमतुलं ब्रह्माण्डइति पदच्छेद, गजाश्वसमूहाः, पक्षे,-वाजिनिवहा अश्वसमूहा
१ परार्धसंख्यामतिकान्तया. २ अन्धः अस्य राशोऽकीतिरेव नदन्ति हेषितं कुर्वन्तीत्यर्थः. ४ क्षयः, पक्षे, भूमिः ५ समलं
नास्तीति भावः. ३ स्वीकुर्वता. ४ समूहेन. ५ तीरे. ६ खगधारिभिः सदोषं कृतम् ; पक्षे, सम्यगलंकृतम्. ६ युद्धभूमिम्. ७ धनुषि. | पक्षे, गण्डकै. ७दारपालैः; पक्षे,-सः. ८ पद्मभिषिक्तस्त्रीभिः ८ सज्जीकते.
। पझे, महिपतीभिः