________________
सामान्यराजप्रशंसा
निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा दानभाजि कथमप्यास्तां स कल्पद्रुमः । आस्ते निर्व्ययरत्नकृतः ॥ १७२ ॥ आलोकान्तप्रतिहततमोवृत्तिरासां प्रजानां संपदुदयोदग्रः कथं याचकश्रेणीवर्जनदुर्यशोनिबिडितबीडस्तु तुल्योद्योगस्तव च सवितुश्चाधिकारो मतो नः । तिष्ठत्येकः | रत्नाचलः ॥ १८३॥ देव त्वत्करनीरदे दिशि दिशि प्रारब्धक्षणमधिपतिज्योतिषां व्योममध्ये षष्ठे काले त्वमपि लभसे पुण्योन्नतौ चञ्चत्कङ्कणरत्नकान्तितडिति स्वर्णामृतं वर्षति । देव विश्रान्तिमह्नः ॥ १७३ ॥ अध्याक्रान्ता वसतिरमुना- | स्फीता कीर्तितरंगिणी समभवत्तृप्ता गुणग्रामभूः पूर्ण चार्थिप्याश्रमे सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं संचि- सरः शशाम विदुषां दारिद्यदावानलः ॥ १८४ ॥ देव त्वामेसनोति । अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यः मानदाननिहितैरथैः कृतार्थीकृतत्रैलोक्यं फलभारभङ्गरशिराः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १७४ ॥ नैत- | कल्पद्रुमो निन्दति । ट.च्छेदनवेदनाविरमणात्संजातसौचित्रं यदयमुदधिश्यामसीमां धरित्रीमेकः कृत्स्नो नगरपरि- ख्यस्थितिः प्राचीनत्रणिताङ्गरोहणतया श्रीरोहणः 'स्तौति घप्रांशुबाहु नक्ति । आशंसन्ते समितिषु सुराः सक्तवैरा च ॥१८५॥ गण्डौ पाण्डिमसात्तनूस्तनिमसात्पक्षावली बाष्पहि दैत्यैरस्याधिज्ये धनुषि विजयं पौरुहूते च वजे ॥ १७५॥ सात्कीरः पञ्जरसान्मनोऽपि हरसात्कण्ठोऽपि कैवल्यसात् । त्रातुं लोकानिव परिणतः कायवानस्त्रवेदः क्षात्रो धर्मः आसन्देव चमूवरेण्य भवतः प्रत्यर्थिवामध्रुवां कोदण्डे श्रित इव तनुं ब्रह्मकोषस्य गुप्त्यै । सामर्थ्यानामिव समुदयः । परिवेषभाजि विजयश्रीसाधने योधने ॥ १८६ ॥ देव संचयो वा गुणानामाविभूय स्थित इव जगत्पुण्यनिमोण- | त्वं मलयाचलोऽसि भवतः श्रीखण्डशाखी भुजस्तस्मिन्कालराशिः ॥ १७६ ॥ हेषन्ते यज्जितजलधरध्वानमेते तुरंगा भुजंगमो निवसति स्फूर्जत्कृपाणच्छलात् । एष वागमनभूमि पादैयदपि च मुहुर्दक्षिणैरालिखन्ति । यानौत्सुक्यं गेलं रिऍतरुस्कन्धेषु संघट्टयन्दीर्घव्योमविसारि निर्मलयशो यदपि चलनाद्वालधेळञ्जयन्ति त्वदोर्दण्डद्वितयवशगा निर्मोकमन्मुञ्चति ॥ १८७॥ कर्पूरप्रतिपन्थिनो हिमगिरितत्समग्रा जयश्रीः ॥ १७७ ॥ दृष्टः साक्षादसुरविजयी ग्रावाग्रसंघर्षिणः क्षीराम्भोनिधिमध्यगर्भजयिनो गङ्गौघसर्वनाकिनां चक्रवर्ती मात्स्यो न्यायः कथयति यथा वारुणी
| कषाः। स्वच्छन्दं हरिचन्दनद्युतितुदः कुन्देन्दुसंवादिनस्तदण्डनीतेः । पातालेन्द्रादहिभयमथास्त्येव नित्यानुषक्तं
स्यासन्नरविन्दकन्दरुचयोऽनेके गुणाः केचन ॥ १८८ ॥ तन्नः पुण्यैरजनि भवता वीर राजन्वती भूः ॥ १७८ ॥ मन्ये स्पर्शमणिं तवैनमतुलं पाणिं द्विजाभ्यर्चने दुर्वर्णान्यपि यत्कीर्त्या धवलीकृतं त्रिभुवनं मूल् जगन्मोहितं भक्त्येशः भिक्षुभालफलकान्यासन्सुवर्णानि यत् । तच्चित्रं परमत्र मित्र परितोषितः सुचरितैरानन्दिताः सज्जनाः । पूर्णाशा बहवः भवता दत्ताः स्वहस्तादिमा दुर्वर्णा न सुवर्णतामुपगताः कृता वितरणैर्येन त्वया याचकास्तरमै सर्वगुणाश्रयाय भवते क्षुद्रास्तु मुद्राः कथम् ॥ १८९॥ संतप्तश्रमहारिशीतलतले दीर्घायुराशास्महे ॥ १७९ ॥ दाने कल्पतरुनये सुरगुरुः पुण्याश्रमालंकृतावुद्यदैवदवानलेन कलिते विद्वत्तरूणां चये । काव्ये कविस्तेजसि प्रौढग्रीष्मरविर्धने धनपतिः सत्ये सद्यो वर्ष सुवर्णवारिद विभो स्वर्णाम्बुधारास्ततो विश्वदयायां शिविः । गाम्भीर्ये सरितांपतिनिरुपमे शौर्य सुभद्रापतिः व्यापियशाः शिरोऽवनिभृतामाक्रम्य नन्दानिशम् ॥ १९ ॥ श्रीमान्धर्मरतिर्महीपतिरयं जीयात्सहस्रं समाः ॥ १८० ॥ इन्दुस्त्वद्यशसा जितोऽवनिपते भासांनिधिस्तेजसा कन्दर्षो विद्वन्मानसहंस वैरिकमलासंकोचचन्द्रद्यते दुर्गामार्गण- | वपुषा सुधाजलनिधिर्वाचोविलासेन च । तथ्यं ते जयशीलनीललोहित समित्स्वीकारवैश्वानर । सत्यप्रीतिविधानदक्ष |
१ लज्जासंवरणोपायासंभवादिति भावः. २ पानीयम्. ३ जलविजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरि
भरैर्वृद्धि प्राप्ता. ४ गुगसमूहभूमिः. ५ अनुपमदानाय न्यस्तैः चमुच्चैः क्रियाः ॥ १८१॥ हस्तन्यस्तकुशोदके त्वाय न सुवर्णादिभिः. ६ यतस्त्वया दानेन सर्वे याचकाः सफलीकृता भूः सवसहा वपत दवागारतया स काञ्चनागाराश्चत्त न पत्त अतस्तत्फलानां गृहयालय केऽपि च नासन्निति भावः. ७ खनित्रैः. भयम् । अज्ञातद्विपभिक्षभिक्षुककुलावस्थानदुस्थाशया ८ निव्रणतया. ९ पर्वतः. १० यतस्तथैव सर्वेषां सरत्नतया रत्नार्थिवेपन्ते मददन्तिनः परममी भूमीपते तावकाः ॥ १८२ ॥
नोऽभावान्न कैश्चिदपि विदार्यत इति भावः. ११ सेनाप्रधान. १२ परि
वेषो मण्डलीकरणं धनुषस्तं भजते सेवतेऽसौ परिवेषभाक्तस्मिाते अर्थिभ्रंशबहूभवत्फलभरव्याजेन कुब्जायितः सत्यस्मिन्नति
सति. कर्णान्तमाकर्षणेन कुण्डलतां प्राप्ते सतीत्यर्थः. १३ रणे.
१४ चन्दनवृक्षः. १५ खड्गः- १६ यथेच्छम्. १७ रिपुमस्तकेविति १ लोकालोकपर्वतपर्यन्तम्. २ दिवसस्य. ३ ऐम्ने ४ साक्षात्. यावत्. १८ कञ्चकम्. १९ यथा कश्चन सर्पस्तरुस्कन्धे संघट्टनं ५ पुच्छस्य. ६ 'कृ'धातोलिं. ७ असंभवेन. ८ व्ययाभावादुपची- कुर्वन् कञ्चकं परित्यजति तथा त्वत्कृपाणाहिः शत्रुतरुस्कन्धेषु - यमानस्य. १ लज्जयैवेति भावः. १०दानशौण्डे.
| संक्षिष्य यशकचुकं मुञ्चतीति भावः
भः सर्वमा