SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारम् [३ प्रकरणम् wwwwwwwwwwww HAR कृपाणपाणेरालोक्य तस्य चरितानि सपत्नसेना ॥ १४७॥ परं लक्ष्मीगर्भंर्द्विरदहयरत्नादिफलदैः । निजैर्दानाम्भोभिर्निदो| तितीर्षति तरङ्गवतीभुजंगमादातुमिच्छति करे हरि- | यततुलितक्षीरजलधिश्चिरं जीयाज्जीयादधिधरणि सोऽयं णाङ्कबिम्बम् । मेरे लिलङ्घयिषति ध्रुवमेष देव यस्ते गुणा- नरपतिः ॥ १६० ॥ अयं मार्तण्डः किं स खलु तुरगैः न्गदितुमुद्यममादधाति ॥ १४८ ॥ हिमशिशिरवसन्तग्रीष्म- सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियवर्षाशरत्सु स्तनतपनवनाम्भोहर्म्यगोक्षीरपानैः । सुखमनुभव | तम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समाराजंस्त्वद्विषो यान्तु नाशं दिवसकमललज्जाशर्वरीरेणु- लोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥ १६१ ॥ पकैः ॥ १४९ ॥ विदधतु धरणीशा दानमुच्चैधरायां प्रभ- तुलाधारो धाता वहति वसुधा शूर्पपदवीं फणीशः स्यात्सूत्रं वतु सुजनस्तत्प्रेरकः पुण्यशीलः । निजपरमतिहीनः केवलं कनकशिखरी मानपलिका । तुलादण्डः सत्यं यदि भवति सत्स्वदीनस्त्वमिह नृप कुलीनः कार्यकर्ता विभासि ॥१५०॥ दामोदरगदा तथाप्येषोऽशक्यस्तव गुणसमूहस्तुलयिकवीनां संतापो भ्रमणमभितो दुर्गतिरिति त्रयाणां पञ्चत्वं तुम् ॥ १६२ ॥ न तूणादुद्धारे न गुणघेटने न श्रुतिशिखं रचयसि न तच्चित्रमधिकम् । चतुर्णा वेदानां व्यरचि नवता समाकृष्टौ दृष्टिन वियति न लक्ष्ये न च भुवि । नृणां दृश्ये वीर भवता द्विषत्सेनालीनामयुतमपि लक्षं त्वमकृथाः | देव : वचन विशिखान्किंतु पतितद्विषद्वक्षोरन्धैरनुमि॥ १५१॥ समाजे सम्राजां सदसि विदुषां धाम्नि धनिनां तिरमून्गोचरयति ॥ १६३ ॥ अमुष्योर्वीभर्तुः प्रसृमरचमूनिकाये नीचानामपि च तरुणीनां परिषदि । वयं यत्रैव स्मः | सिन्धुरभवरवैमि प्रारब्धे (मथुभिरवश्यायसमये । न कम्पक्षणमतिथयस्तत्र शृणुमः स्फुरद्रोमोझेदाः सुभग भवतः न्तामन्तः प्रतिनृपभटा म्लायतु न तद्वधूवक्राम्भोजं भवतु पौरुषकथाः ॥ १५२ ॥ न लोपो वर्णानां न खलु परतः | न स तेषां कुदिवसः ॥ १६४ ॥ यशःपूरं दूरं तनु सुतनुप्रत्ययविधिर्निपातो नास्त्येव क्वचिदपि न भग्नाः प्रकृतयः। नेत्रोत्पलवनीतमस्तन्द्राचन्द्रातप तप सहस्राणि शरदाम् । गुणो वा वृद्धिर्वा सततमुपकाराय जगतां मुनेर्दाक्षीपुत्रादपि इयं चास्तां युष्मद्गुणकथनपीयूषपटलश्रितोत्सङ्गानन्दत्सुरतव समर्थः पदविधिः ॥ १५३ ॥ न मिथ्यावादस्ते न नरभुजङ्गा त्रिजगती ॥ १६५ ॥ स्वसुखनिरभिलाषः च विगुणचर्चास्वभिरतिर्न वा वाच्यं किंचिद्वचसि न मना- | खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवंविधैव । मायिनि मतिः । तथाप्येतच्चित्रं यदसि जगतीजानिरधुना अनुभवति हि मूर्धा पादपस्तीव्रमुष्णं शमयति परितापं त्वमेवैको लोके निगमपरभागार्थनिपुणः ॥१५४॥ चकोराणां छायया संश्रितानाम् ॥ १६६॥ नियमयसि कुमार्गप्रस्थितानाचन्द्रः कुसुमसमयः काननभुवां सरोजानां भानुः कुवलय- त्तदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय । अतनुषु विभकदम्बं मधुलिहाम् । मयूराणां मेघः प्रथयति यथा चेतसि वेषु ज्ञातयः सन्तु नाम त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् सुखं तथास्माकं प्रीतिं जनयति तवालोकनमिदम् ॥१५५॥ ॥ १६७ ॥ अभिमतफलदाता त्वं च कल्पद्रुमश्च प्रकटमिह अदातारं दातृप्रवरमनयं विश्वविनयं विरूपं रूपाढ्यं विगत- विशेष कंचनोदाहरामः । कथमिव मधुरोक्तिप्रेमसंमानमिश्र जयिनं विश्वजयिनम् । अकुल्यं कुल्यं त्वामहमवदमाशापरव- तुलयति सुरशाखी देव दानं त्वदीयम् ॥ १६८ ॥ अकाण्डशान्मृषावादेत्युक्तिस्त्वयि खलु मृषावादिनि मयि ॥१५६॥ धृतमानसव्यवसितोत्सवैः सारसैरकाण्डपटुताण्डवैरपि शिखयशःस्तोमानुच्चैरुपैचिनु चकोरप्रणयिनीरसज्ञापाण्डित्यच्छिदु-ण्डिनां मण्डलैः । दिशः समवलोकिताः सरसनिर्भरप्रोल्लरशशिधामभ्रमकरान् । अपि त्वत्तेजोभिस्तमसि शमिते रक्षति | सद्भवत्पृथुवरूथिनीरजनिभूरजःश्यामलाः ॥ १६९ ॥ सहदिशामसौ यात्रामैत्री नभसि नितरामम्बरमणिः ॥ १५७ ॥ सकरपूरणानिखिलजन्तुवाम्बुजप्रकाशकरणादथ प्रबलवैरिसुराणां पातासौ स पुनरतिपुण्यैकहृदयो ग्रहस्तस्यास्थाने तेजोवधात् । दरिद्रतिमिरोद्धृतेरखिलभूपचूडामणिर्जगन्मगुरुरुचितमार्गे स निरतः । करस्तस्यात्यर्थे वहति शतकोटि- णिरहर्मणिजगदिदं च धत्तः समम् ॥ १७० ॥ यशःकरणप्रणयितां स सर्वखं दाता तृणमिव सुरेशं विजयते ॥१५॥ धोरणीतुलितरोहिणीवल्लभ त्वया क्षणमुदीक्ष्यते जगति यो मनोभूर्मुग्धासु क्षिपति यदि बाणावलिमसौ कथं ताभिः दरिद्रो जनः । पयोधरमहीधरे नटति तस्य वामध्रुवां क्षिप्तास्त्वयि नयनविक्षेपविशिखाः । अथ ज्ञातं ब्रूमः शृणु | रणत्कनककिङ्किणीकलरवेण देव स्मरः ॥ १७१ ॥ यमः सुभग शृङ्गारनलिनीवनक्रीडाहंसं स्मरमिव विदुस्त्वां | प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां सतां खलु युधिष्ठिरो मृगदृशः ॥ १५९ ॥ यशश्चन्द्रैरुद्यत्सुकृतनरकल्पद्रुमकरैः | | धनपतिर्धनाकाङ्क्षिणाम् । गृहं शरणमिच्छतां कुलिशकोटिभि | १परिमाणपात्रताम्. २ परिमाणपाषाणः. ३ संधाने. ४ आ१ लक्षसंख्याकम् ; पक्षे, शरव्यम्. २ पाणिनेः. ३ वर्धय. 'कर्णान्तम्. ५ बाणान्. ६ प्रसारिणः. ७ करशीकरैः. ८ नीहारकाले.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy